SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 124

 

1. Info

To:    1-4: agni;
5: varuṇa;
6: soma;
7: varuṇa, sindhu;
8: sindhu;
9: indra
From:   1, 5-9: agni; soma; varuṇa;
2-4: agni
Metres:   1st set of styles: triṣṭup (1, 3, 8); nicṛttriṣṭup (2, 4, 9); virāṭtrisṭup (5); pādanicṛttriṣṭup (6); jagatī (7)

2nd set of styles: triṣṭubh (1-6, 8, 9); jagatī (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.124.01   (Mandala. Sukta. Rik)

8.7.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पंच॑यामं त्रि॒वृतं॑ स॒प्ततं॑तुं ।

असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥

Samhita Devanagari Nonaccented

इमं नो अग्न उप यज्ञमेहि पंचयामं त्रिवृतं सप्ततंतुं ।

असो हव्यवाळुत नः पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥

Samhita Transcription Accented

imám no agna úpa yajñáméhi páñcayāmam trivṛ́tam saptátantum ǀ

áso havyavā́ḷutá naḥ purogā́ jyógevá dīrghám táma ā́śayiṣṭhāḥ ǁ

Samhita Transcription Nonaccented

imam no agna upa yajñamehi pañcayāmam trivṛtam saptatantum ǀ

aso havyavāḷuta naḥ purogā jyogeva dīrgham tama āśayiṣṭhāḥ ǁ

Padapatha Devanagari Accented

इ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ।

असः॑ । ह॒व्य॒ऽवाट् । उ॒त । नः॒ । पु॒रः॒ऽगाः । ज्योक् । ए॒व । दी॒र्घम् । तमः॑ । आ । अ॒श॒यि॒ष्ठाः॒ ॥

Padapatha Devanagari Nonaccented

इमम् । नः । अग्ने । उप । यज्ञम् । आ । इहि । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ।

असः । हव्यऽवाट् । उत । नः । पुरःऽगाः । ज्योक् । एव । दीर्घम् । तमः । आ । अशयिष्ठाः ॥

Padapatha Transcription Accented

imám ǀ naḥ ǀ agne ǀ úpa ǀ yajñám ǀ ā́ ǀ ihi ǀ páñca-yāmam ǀ tri-vṛ́tam ǀ saptá-tantum ǀ

ásaḥ ǀ havya-vā́ṭ ǀ utá ǀ naḥ ǀ puraḥ-gā́ḥ ǀ jyók ǀ evá ǀ dīrghám ǀ támaḥ ǀ ā́ ǀ aśayiṣṭhāḥ ǁ

Padapatha Transcription Nonaccented

imam ǀ naḥ ǀ agne ǀ upa ǀ yajñam ǀ ā ǀ ihi ǀ pañca-yāmam ǀ tri-vṛtam ǀ sapta-tantum ǀ

asaḥ ǀ havya-vāṭ ǀ uta ǀ naḥ ǀ puraḥ-gāḥ ǀ jyok ǀ eva ǀ dīrgham ǀ tamaḥ ǀ ā ǀ aśayiṣṭhāḥ ǁ

10.124.02   (Mandala. Sukta. Rik)

8.7.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि ।

शि॒वं यत्संत॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥

Samhita Devanagari Nonaccented

अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि ।

शिवं यत्संतमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि ॥

Samhita Transcription Accented

ádevāddeváḥ pracátā gúhā yánprapáśyamāno amṛtatvámemi ǀ

śivám yátsántamáśivo jáhāmi svā́tsakhyā́dáraṇīm nā́bhimemi ǁ

Samhita Transcription Nonaccented

adevāddevaḥ pracatā guhā yanprapaśyamāno amṛtatvamemi ǀ

śivam yatsantamaśivo jahāmi svātsakhyādaraṇīm nābhimemi ǁ

Padapatha Devanagari Accented

अदे॑वात् । दे॒वः । प्र॒ऽचता॑ । गुहा॑ । यन् । प्र॒ऽपश्य॑मानः । अ॒मृ॒त॒ऽत्वम् । ए॒मि॒ ।

शि॒वम् । यत् । सन्त॑म् । अशि॑वः । जहा॑मि । स्वात् । स॒ख्यात् । अर॑णीम् । नाभि॑म् । ए॒मि॒ ॥

Padapatha Devanagari Nonaccented

अदेवात् । देवः । प्रऽचता । गुहा । यन् । प्रऽपश्यमानः । अमृतऽत्वम् । एमि ।

शिवम् । यत् । सन्तम् । अशिवः । जहामि । स्वात् । सख्यात् । अरणीम् । नाभिम् । एमि ॥

Padapatha Transcription Accented

ádevāt ǀ deváḥ ǀ pra-cátā ǀ gúhā ǀ yán ǀ pra-páśyamānaḥ ǀ amṛta-tvám ǀ emi ǀ

śivám ǀ yát ǀ sántam ǀ áśivaḥ ǀ jáhāmi ǀ svā́t ǀ sakhyā́t ǀ áraṇīm ǀ nā́bhim ǀ emi ǁ

Padapatha Transcription Nonaccented

adevāt ǀ devaḥ ǀ pra-catā ǀ guhā ǀ yan ǀ pra-paśyamānaḥ ǀ amṛta-tvam ǀ emi ǀ

śivam ǀ yat ǀ santam ǀ aśivaḥ ǀ jahāmi ǀ svāt ǀ sakhyāt ǀ araṇīm ǀ nābhim ǀ emi ǁ

10.124.03   (Mandala. Sukta. Rik)

8.7.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ ।

शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥

Samhita Devanagari Nonaccented

पश्यन्नन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि ।

शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि ॥

Samhita Transcription Accented

páśyannanyásyā átithim vayā́yā ṛtásya dhā́ma ví mime purū́ṇi ǀ

śáṃsāmi pitré ásurāya śévamayajñiyā́dyajñíyam bhāgámemi ǁ

Samhita Transcription Nonaccented

paśyannanyasyā atithim vayāyā ṛtasya dhāma vi mime purūṇi ǀ

śaṃsāmi pitre asurāya śevamayajñiyādyajñiyam bhāgamemi ǁ

Padapatha Devanagari Accented

पश्य॑न् । अ॒न्यस्याः॑ । अति॑थिम् । व॒यायाः॑ । ऋ॒तस्य॑ । धाम॑ । वि । मि॒मे॒ । पु॒रूणि॑ ।

शंसा॑मि । पि॒त्रे । असु॑राय । शेव॑म् । अ॒य॒ज्ञि॒यात् । य॒ज्ञिय॑म् । भा॒गम् । ए॒मि॒ ॥

Padapatha Devanagari Nonaccented

पश्यन् । अन्यस्याः । अतिथिम् । वयायाः । ऋतस्य । धाम । वि । मिमे । पुरूणि ।

शंसामि । पित्रे । असुराय । शेवम् । अयज्ञियात् । यज्ञियम् । भागम् । एमि ॥

Padapatha Transcription Accented

páśyan ǀ anyásyāḥ ǀ átithim ǀ vayā́yāḥ ǀ ṛtásya ǀ dhā́ma ǀ ví ǀ mime ǀ purū́ṇi ǀ

śáṃsāmi ǀ pitré ǀ ásurāya ǀ śévam ǀ ayajñiyā́t ǀ yajñíyam ǀ bhāgám ǀ emi ǁ

Padapatha Transcription Nonaccented

paśyan ǀ anyasyāḥ ǀ atithim ǀ vayāyāḥ ǀ ṛtasya ǀ dhāma ǀ vi ǀ mime ǀ purūṇi ǀ

śaṃsāmi ǀ pitre ǀ asurāya ǀ śevam ǀ ayajñiyāt ǀ yajñiyam ǀ bhāgam ǀ emi ǁ

10.124.04   (Mandala. Sukta. Rik)

8.7.09.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब॒ह्वीः समा॑ अकरमं॒तर॑स्मि॒न्निंद्रं॑ वृणा॒नः पि॒तरं॑ जहामि ।

अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वंते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥

Samhita Devanagari Nonaccented

बह्वीः समा अकरमंतरस्मिन्निंद्रं वृणानः पितरं जहामि ।

अग्निः सोमो वरुणस्ते च्यवंते पर्यावर्द्राष्ट्रं तदवाम्यायन् ॥

Samhita Transcription Accented

bahvī́ḥ sámā akaramantárasminníndram vṛṇānáḥ pitáram jahāmi ǀ

agníḥ sómo váruṇasté cyavante paryā́vardrāṣṭrám tádavāmyāyán ǁ

Samhita Transcription Nonaccented

bahvīḥ samā akaramantarasminnindram vṛṇānaḥ pitaram jahāmi ǀ

agniḥ somo varuṇaste cyavante paryāvardrāṣṭram tadavāmyāyan ǁ

Padapatha Devanagari Accented

ब॒ह्वीः । समाः॑ । अ॒क॒र॒म् । अ॒न्तः । अ॒स्मि॒न् । इन्द्र॑म् । वृ॒णा॒नः । पि॒तर॑म् । ज॒हा॒मि॒ ।

अ॒ग्निः । सोमः॑ । वरु॑णः । ते । च्य॒व॒न्ते॒ । प॒रि॒ऽआव॑र्त् । रा॒ष्ट्रम् । तत् । अ॒वा॒मि॒ । आ॒ऽयन् ॥

Padapatha Devanagari Nonaccented

बह्वीः । समाः । अकरम् । अन्तः । अस्मिन् । इन्द्रम् । वृणानः । पितरम् । जहामि ।

अग्निः । सोमः । वरुणः । ते । च्यवन्ते । परिऽआवर्त् । राष्ट्रम् । तत् । अवामि । आऽयन् ॥

Padapatha Transcription Accented

bahvī́ḥ ǀ sámāḥ ǀ akaram ǀ antáḥ ǀ asmin ǀ índram ǀ vṛṇānáḥ ǀ pitáram ǀ jahāmi ǀ

agníḥ ǀ sómaḥ ǀ váruṇaḥ ǀ té ǀ cyavante ǀ pari-ā́vart ǀ rāṣṭrám ǀ tát ǀ avāmi ǀ ā-yán ǁ

Padapatha Transcription Nonaccented

bahvīḥ ǀ samāḥ ǀ akaram ǀ antaḥ ǀ asmin ǀ indram ǀ vṛṇānaḥ ǀ pitaram ǀ jahāmi ǀ

agniḥ ǀ somaḥ ǀ varuṇaḥ ǀ te ǀ cyavante ǀ pari-āvart ǀ rāṣṭram ǀ tat ǀ avāmi ǀ ā-yan ǁ

10.124.05   (Mandala. Sukta. Rik)

8.7.09.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निर्मा॑या उ॒ त्ये असु॑रा अभूवं॒त्वं च॑ मा वरुण का॒मया॑से ।

ऋ॒तेन॑ राज॒न्ननृ॑तं विविं॒चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥

Samhita Devanagari Nonaccented

निर्माया उ त्ये असुरा अभूवंत्वं च मा वरुण कामयासे ।

ऋतेन राजन्ननृतं विविंचन्मम राष्ट्रस्याधिपत्यमेहि ॥

Samhita Transcription Accented

nírmāyā u tyé ásurā abhūvantvám ca mā varuṇa kāmáyāse ǀ

ṛténa rājannánṛtam viviñcánmáma rāṣṭrásyā́dhipatyaméhi ǁ

Samhita Transcription Nonaccented

nirmāyā u tye asurā abhūvantvam ca mā varuṇa kāmayāse ǀ

ṛtena rājannanṛtam viviñcanmama rāṣṭrasyādhipatyamehi ǁ

Padapatha Devanagari Accented

निःऽमा॑याः । ऊं॒ इति॑ । त्ये । असु॑राः । अ॒भू॒व॒न् । त्वम् । च॒ । मा॒ । व॒रु॒ण॒ । का॒मया॑से ।

ऋ॒तेन॑ । रा॒ज॒न् । अनृ॑तम् । वि॒ऽवि॒ञ्चन् । मम॑ । रा॒ष्ट्रस्य॑ । अधि॑ऽपत्यम् । आ । इ॒हि॒ ॥

Padapatha Devanagari Nonaccented

निःऽमायाः । ऊं इति । त्ये । असुराः । अभूवन् । त्वम् । च । मा । वरुण । कामयासे ।

ऋतेन । राजन् । अनृतम् । विऽविञ्चन् । मम । राष्ट्रस्य । अधिऽपत्यम् । आ । इहि ॥

Padapatha Transcription Accented

níḥ-māyāḥ ǀ ūṃ íti ǀ tyé ǀ ásurāḥ ǀ abhūvan ǀ tvám ǀ ca ǀ mā ǀ varuṇa ǀ kāmáyāse ǀ

ṛténa ǀ rājan ǀ ánṛtam ǀ vi-viñcán ǀ máma ǀ rāṣṭrásya ǀ ádhi-patyam ǀ ā́ ǀ ihi ǁ

Padapatha Transcription Nonaccented

niḥ-māyāḥ ǀ ūṃ iti ǀ tye ǀ asurāḥ ǀ abhūvan ǀ tvam ǀ ca ǀ mā ǀ varuṇa ǀ kāmayāse ǀ

ṛtena ǀ rājan ǀ anṛtam ǀ vi-viñcan ǀ mama ǀ rāṣṭrasya ǀ adhi-patyam ǀ ā ǀ ihi ǁ

10.124.06   (Mandala. Sukta. Rik)

8.7.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्वं१॒॑तरि॑क्षं ।

हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ संतं॑ ह॒विषा॑ यजाम ॥

Samhita Devanagari Nonaccented

इदं स्वरिदमिदास वाममयं प्रकाश उर्वंतरिक्षं ।

हनाव वृत्रं निरेहि सोम हविष्ट्वा संतं हविषा यजाम ॥

Samhita Transcription Accented

idám sváridámídāsa vāmámayám prakāśá urvántárikṣam ǀ

hánāva vṛtrám niréhi soma havíṣṭvā sántam havíṣā yajāma ǁ

Samhita Transcription Nonaccented

idam svaridamidāsa vāmamayam prakāśa urvantarikṣam ǀ

hanāva vṛtram nirehi soma haviṣṭvā santam haviṣā yajāma ǁ

Padapatha Devanagari Accented

इ॒दम् । स्वः॑ । इ॒दम् । इत् । आ॒स॒ । वा॒मम् । अ॒यम् । प्र॒ऽका॒शः । उ॒रु । अ॒न्तरि॑क्षम् ।

हना॑व । वृ॒त्रम् । निः॒ऽएहि॑ । सो॒म॒ । ह॒विः । त्वा॒ । सन्त॑म् । ह॒विषा॑ । य॒जा॒म॒ ॥

Padapatha Devanagari Nonaccented

इदम् । स्वः । इदम् । इत् । आस । वामम् । अयम् । प्रऽकाशः । उरु । अन्तरिक्षम् ।

हनाव । वृत्रम् । निःऽएहि । सोम । हविः । त्वा । सन्तम् । हविषा । यजाम ॥

Padapatha Transcription Accented

idám ǀ sváḥ ǀ idám ǀ ít ǀ āsa ǀ vāmám ǀ ayám ǀ pra-kāśáḥ ǀ urú ǀ antárikṣam ǀ

hánāva ǀ vṛtrám ǀ niḥ-éhi ǀ soma ǀ havíḥ ǀ tvā ǀ sántam ǀ havíṣā ǀ yajāma ǁ

Padapatha Transcription Nonaccented

idam ǀ svaḥ ǀ idam ǀ it ǀ āsa ǀ vāmam ǀ ayam ǀ pra-kāśaḥ ǀ uru ǀ antarikṣam ǀ

hanāva ǀ vṛtram ǀ niḥ-ehi ǀ soma ǀ haviḥ ǀ tvā ǀ santam ǀ haviṣā ǀ yajāma ǁ

10.124.07   (Mandala. Sukta. Rik)

8.7.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् ।

क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिंध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥

Samhita Devanagari Nonaccented

कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत् ।

क्षेमं कृण्वाना जनयो न सिंधवस्ता अस्य वर्णं शुचयो भरिभ्रति ॥

Samhita Transcription Accented

kavíḥ kavitvā́ diví rūpámā́sajadáprabhūtī váruṇo nírapáḥ sṛjat ǀ

kṣémam kṛṇvānā́ jánayo ná síndhavastā́ asya várṇam śúcayo bharibhrati ǁ

Samhita Transcription Nonaccented

kaviḥ kavitvā divi rūpamāsajadaprabhūtī varuṇo nirapaḥ sṛjat ǀ

kṣemam kṛṇvānā janayo na sindhavastā asya varṇam śucayo bharibhrati ǁ

Padapatha Devanagari Accented

क॒विः । क॒वि॒ऽत्वा । दि॒वि । रू॒पम् । आ । अ॒स॒ज॒त् । अप्र॑ऽभूती । वरु॑णः । निः । अ॒पः । सृ॒ज॒त् ।

क्षेम॑म् । कृ॒ण्वा॒नाः । जन॑यः । न । सिन्ध॑वः । ताः । अ॒स्य॒ । वर्ण॑म् । शुच॑यः । भ॒रि॒भ्र॒ति॒ ॥

Padapatha Devanagari Nonaccented

कविः । कविऽत्वा । दिवि । रूपम् । आ । असजत् । अप्रऽभूती । वरुणः । निः । अपः । सृजत् ।

क्षेमम् । कृण्वानाः । जनयः । न । सिन्धवः । ताः । अस्य । वर्णम् । शुचयः । भरिभ्रति ॥

Padapatha Transcription Accented

kavíḥ ǀ kavi-tvā́ ǀ diví ǀ rūpám ǀ ā́ ǀ asajat ǀ ápra-bhūtī ǀ váruṇaḥ ǀ níḥ ǀ apáḥ ǀ sṛjat ǀ

kṣémam ǀ kṛṇvānā́ḥ ǀ jánayaḥ ǀ ná ǀ síndhavaḥ ǀ tā́ḥ ǀ asya ǀ várṇam ǀ śúcayaḥ ǀ bharibhrati ǁ

Padapatha Transcription Nonaccented

kaviḥ ǀ kavi-tvā ǀ divi ǀ rūpam ǀ ā ǀ asajat ǀ apra-bhūtī ǀ varuṇaḥ ǀ niḥ ǀ apaḥ ǀ sṛjat ǀ

kṣemam ǀ kṛṇvānāḥ ǀ janayaḥ ǀ na ǀ sindhavaḥ ǀ tāḥ ǀ asya ǀ varṇam ǀ śucayaḥ ǀ bharibhrati ǁ

10.124.08   (Mandala. Sukta. Rik)

8.7.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता अ॑स्य॒ ज्येष्ठ॑मिंद्रि॒यं स॑चंते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मदं॑तीः ।

ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥

Samhita Devanagari Nonaccented

ता अस्य ज्येष्ठमिंद्रियं सचंते ता ईमा क्षेति स्वधया मदंतीः ।

ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्रादतिष्ठन् ॥

Samhita Transcription Accented

tā́ asya jyéṣṭhamindriyám sacante tā́ īmā́ kṣeti svadháyā mádantīḥ ǀ

tā́ īm víśo ná rā́jānam vṛṇānā́ bībhatsúvo ápa vṛtrā́datiṣṭhan ǁ

Samhita Transcription Nonaccented

tā asya jyeṣṭhamindriyam sacante tā īmā kṣeti svadhayā madantīḥ ǀ

tā īm viśo na rājānam vṛṇānā bībhatsuvo apa vṛtrādatiṣṭhan ǁ

Padapatha Devanagari Accented

ताः । अ॒स्य॒ । ज्येष्ठ॑म् । इ॒न्द्रि॒यम् । स॒च॒न्ते॒ । ताः । ई॒म् । आ । क्षे॒ति॒ । स्व॒धया॑ । मद॑न्तीः ।

ताः । ई॒म् । विशः॑ । न । राजा॑नम् । वृ॒णा॒नाः । बी॒भ॒त्सुवः॑ । अप॑ । वृ॒त्रात् । अ॒ति॒ष्ठ॒न् ॥

Padapatha Devanagari Nonaccented

ताः । अस्य । ज्येष्ठम् । इन्द्रियम् । सचन्ते । ताः । ईम् । आ । क्षेति । स्वधया । मदन्तीः ।

ताः । ईम् । विशः । न । राजानम् । वृणानाः । बीभत्सुवः । अप । वृत्रात् । अतिष्ठन् ॥

Padapatha Transcription Accented

tā́ḥ ǀ asya ǀ jyéṣṭham ǀ indriyám ǀ sacante ǀ tā́ḥ ǀ īm ǀ ā́ ǀ kṣeti ǀ svadháyā ǀ mádantīḥ ǀ

tā́ḥ ǀ īm ǀ víśaḥ ǀ ná ǀ rā́jānam ǀ vṛṇānā́ḥ ǀ bībhatsúvaḥ ǀ ápa ǀ vṛtrā́t ǀ atiṣṭhan ǁ

Padapatha Transcription Nonaccented

tāḥ ǀ asya ǀ jyeṣṭham ǀ indriyam ǀ sacante ǀ tāḥ ǀ īm ǀ ā ǀ kṣeti ǀ svadhayā ǀ madantīḥ ǀ

tāḥ ǀ īm ǀ viśaḥ ǀ na ǀ rājānam ǀ vṛṇānāḥ ǀ bībhatsuvaḥ ǀ apa ǀ vṛtrāt ǀ atiṣṭhan ǁ

10.124.09   (Mandala. Sukta. Rik)

8.7.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चरं॑तं ।

अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिंद्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥

Samhita Devanagari Nonaccented

बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरंतं ।

अनुष्टुभमनु चर्चूर्यमाणमिंद्रं नि चिक्युः कवयो मनीषा ॥

Samhita Transcription Accented

bībhatsū́nām sayújam haṃsámāhurapā́m divyā́nām sakhyé cárantam ǀ

anuṣṭúbhamánu carcūryámāṇamíndram ní cikyuḥ kaváyo manīṣā́ ǁ

Samhita Transcription Nonaccented

bībhatsūnām sayujam haṃsamāhurapām divyānām sakhye carantam ǀ

anuṣṭubhamanu carcūryamāṇamindram ni cikyuḥ kavayo manīṣā ǁ

Padapatha Devanagari Accented

बी॒भ॒त्सूना॑म् । स॒ऽयुज॑म् । हं॒सम् । आ॒हुः॒ । अ॒पाम् । दि॒व्याना॑म् । स॒ख्ये । चर॑न्तम् ।

अ॒नु॒ऽस्तुभ॑म् । अनु॑ । च॒र्चू॒र्यमा॑णम् । इन्द्र॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । म॒नी॒षा ॥

Padapatha Devanagari Nonaccented

बीभत्सूनाम् । सऽयुजम् । हंसम् । आहुः । अपाम् । दिव्यानाम् । सख्ये । चरन्तम् ।

अनुऽस्तुभम् । अनु । चर्चूर्यमाणम् । इन्द्रम् । नि । चिक्युः । कवयः । मनीषा ॥

Padapatha Transcription Accented

bībhatsū́nām ǀ sa-yújam ǀ haṃsám ǀ āhuḥ ǀ apā́m ǀ divyā́nām ǀ sakhyé ǀ cárantam ǀ

anu-stúbham ǀ ánu ǀ carcūryámāṇam ǀ índram ǀ ní ǀ cikyuḥ ǀ kaváyaḥ ǀ manīṣā́ ǁ

Padapatha Transcription Nonaccented

bībhatsūnām ǀ sa-yujam ǀ haṃsam ǀ āhuḥ ǀ apām ǀ divyānām ǀ sakhye ǀ carantam ǀ

anu-stubham ǀ anu ǀ carcūryamāṇam ǀ indram ǀ ni ǀ cikyuḥ ǀ kavayaḥ ǀ manīṣā ǁ