SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 125

 

1. Info

To:    vāc
From:   vāc āmbhṛṇī
Metres:   1st set of styles: virāṭtrisṭup (1, 3, 7, 8); triṣṭup (4, 5); pādanicṛjjgatī (2); nicṛttriṣṭup (6)

2nd set of styles: triṣṭubh (1, 3-8); jagatī (2)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.125.01   (Mandala. Sukta. Rik)

8.7.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।

अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमिं॑द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥

Samhita Devanagari Nonaccented

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।

अहं मित्रावरुणोभा बिभर्म्यहमिंद्राग्नी अहमश्विनोभा ॥

Samhita Transcription Accented

ahám rudrébhirvásubhiścarāmyahámādityáirutá viśvádevaiḥ ǀ

ahám mitrā́váruṇobhā́ bibharmyahámindrāgnī́ ahámaśvínobhā́ ǁ

Samhita Transcription Nonaccented

aham rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ ǀ

aham mitrāvaruṇobhā bibharmyahamindrāgnī ahamaśvinobhā ǁ

Padapatha Devanagari Accented

अ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः ।

अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥

Padapatha Devanagari Nonaccented

अहम् । रुद्रेभिः । वसुऽभिः । चरामि । अहम् । आदित्यैः । उत । विश्वऽदेवैः ।

अहम् । मित्रावरुणा । उभा । बिभर्मि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा ॥

Padapatha Transcription Accented

ahám ǀ rudrébhiḥ ǀ vásu-bhiḥ ǀ carāmi ǀ ahám ǀ ādityáiḥ ǀ utá ǀ viśvá-devaiḥ ǀ

ahám ǀ mitrā́váruṇā ǀ ubhā́ ǀ bibharmi ǀ ahám ǀ indrāgnī́ íti ǀ ahám ǀ aśvínā ǀ ubhā́ ǁ

Padapatha Transcription Nonaccented

aham ǀ rudrebhiḥ ǀ vasu-bhiḥ ǀ carāmi ǀ aham ǀ ādityaiḥ ǀ uta ǀ viśva-devaiḥ ǀ

aham ǀ mitrāvaruṇā ǀ ubhā ǀ bibharmi ǀ aham ǀ indrāgnī iti ǀ aham ǀ aśvinā ǀ ubhā ǁ

10.125.02   (Mandala. Sukta. Rik)

8.7.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भगं॑ ।

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥

Samhita Devanagari Nonaccented

अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगं ।

अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥

Samhita Transcription Accented

ahám sómamāhanásam bibharmyahám tváṣṭāramutá pūṣáṇam bhágam ǀ

ahám dadhāmi dráviṇam havíṣmate suprāvyé yájamānāya sunvaté ǁ

Samhita Transcription Nonaccented

aham somamāhanasam bibharmyaham tvaṣṭāramuta pūṣaṇam bhagam ǀ

aham dadhāmi draviṇam haviṣmate suprāvye yajamānāya sunvate ǁ

Padapatha Devanagari Accented

अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् ।

अ॒हम् । द॒धा॒मि॒ । द्रवि॑णम् । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्ये॑ । यज॑मानाय । सु॒न्व॒ते ॥

Padapatha Devanagari Nonaccented

अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् ।

अहम् । दधामि । द्रविणम् । हविष्मते । सुप्रऽअव्ये । यजमानाय । सुन्वते ॥

Padapatha Transcription Accented

ahám ǀ sómam ǀ āhanásam ǀ bibharmi ǀ ahám ǀ tváṣṭāram ǀ utá ǀ pūṣáṇam ǀ bhágam ǀ

ahám ǀ dadhāmi ǀ dráviṇam ǀ havíṣmate ǀ supra-avyé ǀ yájamānāya ǀ sunvaté ǁ

Padapatha Transcription Nonaccented

aham ǀ somam ǀ āhanasam ǀ bibharmi ǀ aham ǀ tvaṣṭāram ǀ uta ǀ pūṣaṇam ǀ bhagam ǀ

aham ǀ dadhāmi ǀ draviṇam ǀ haviṣmate ǀ supra-avye ǀ yajamānāya ǀ sunvate ǁ

10.125.03   (Mandala. Sukta. Rik)

8.7.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नां ।

तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शयं॑तीं ॥

Samhita Devanagari Nonaccented

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानां ।

तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयंतीं ॥

Samhita Transcription Accented

ahám rā́ṣṭrī saṃgámanī vásūnām cikitúṣī prathamā́ yajñíyānām ǀ

tā́m mā devā́ vyádadhuḥ purutrā́ bhū́risthātrām bhū́ryāveśáyantīm ǁ

Samhita Transcription Nonaccented

aham rāṣṭrī saṃgamanī vasūnām cikituṣī prathamā yajñiyānām ǀ

tām mā devā vyadadhuḥ purutrā bhūristhātrām bhūryāveśayantīm ǁ

Padapatha Devanagari Accented

अ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् ।

ताम् । मा॒ । दे॒वाः । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्तीम् ॥

Padapatha Devanagari Nonaccented

अहम् । राष्ट्री । सम्ऽगमनी । वसूनाम् । चिकितुषी । प्रथमा । यज्ञियानाम् ।

ताम् । मा । देवाः । वि । अदधुः । पुरुऽत्रा । भूरिऽस्थात्राम् । भूरि । आऽवेशयन्तीम् ॥

Padapatha Transcription Accented

ahám ǀ rā́ṣṭrī ǀ sam-gámanī ǀ vásūnām ǀ cikitúṣī ǀ prathamā́ ǀ yajñíyānām ǀ

tā́m ǀ mā ǀ devā́ḥ ǀ ví ǀ adadhuḥ ǀ puru-trā́ ǀ bhū́ri-sthātrām ǀ bhū́ri ǀ ā-veśáyantīm ǁ

Padapatha Transcription Nonaccented

aham ǀ rāṣṭrī ǀ sam-gamanī ǀ vasūnām ǀ cikituṣī ǀ prathamā ǀ yajñiyānām ǀ

tām ǀ mā ǀ devāḥ ǀ vi ǀ adadhuḥ ǀ puru-trā ǀ bhūri-sthātrām ǀ bhūri ǀ ā-veśayantīm ǁ

10.125.04   (Mandala. Sukta. Rik)

8.7.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तं ।

अ॒मं॒तवो॒ मां त उप॑ क्षियंति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥

Samhita Devanagari Nonaccented

मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तं ।

अमंतवो मां त उप क्षियंति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥

Samhita Transcription Accented

máyā só ánnamatti yó vipáśyati yáḥ prā́ṇiti yá īm śṛṇótyuktám ǀ

amantávo mā́m tá úpa kṣiyanti śrudhí śruta śraddhivám te vadāmi ǁ

Samhita Transcription Nonaccented

mayā so annamatti yo vipaśyati yaḥ prāṇiti ya īm śṛṇotyuktam ǀ

amantavo mām ta upa kṣiyanti śrudhi śruta śraddhivam te vadāmi ǁ

Padapatha Devanagari Accented

मया॑ । सः । अन्न॑म् । अ॒त्ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्राणि॑ति । यः । ई॒म् । शृ॒णोति॑ । उ॒क्तम् ।

अ॒म॒न्तवः॑ । माम् । ते । उप॑ । क्षि॒य॒न्ति॒ । श्रु॒धि । श्रु॒त॒ । श्र॒द्धि॒ऽवम् । ते॒ । व॒दा॒मि॒ ॥

Padapatha Devanagari Nonaccented

मया । सः । अन्नम् । अत्ति । यः । विऽपश्यति । यः । प्राणिति । यः । ईम् । शृणोति । उक्तम् ।

अमन्तवः । माम् । ते । उप । क्षियन्ति । श्रुधि । श्रुत । श्रद्धिऽवम् । ते । वदामि ॥

Padapatha Transcription Accented

máyā ǀ sáḥ ǀ ánnam ǀ atti ǀ yáḥ ǀ vi-páśyati ǀ yáḥ ǀ prā́ṇiti ǀ yáḥ ǀ īm ǀ śṛṇóti ǀ uktám ǀ

amantávaḥ ǀ mā́m ǀ té ǀ úpa ǀ kṣiyanti ǀ śrudhí ǀ śruta ǀ śraddhi-vám ǀ te ǀ vadāmi ǁ

Padapatha Transcription Nonaccented

mayā ǀ saḥ ǀ annam ǀ atti ǀ yaḥ ǀ vi-paśyati ǀ yaḥ ǀ prāṇiti ǀ yaḥ ǀ īm ǀ śṛṇoti ǀ uktam ǀ

amantavaḥ ǀ mām ǀ te ǀ upa ǀ kṣiyanti ǀ śrudhi ǀ śruta ǀ śraddhi-vam ǀ te ǀ vadāmi ǁ

10.125.05   (Mandala. Sukta. Rik)

8.7.11.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।

यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धां ॥

Samhita Devanagari Nonaccented

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।

यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधां ॥

Samhita Transcription Accented

ahámevá svayámidám vadāmi júṣṭam devébhirutá mā́nuṣebhiḥ ǀ

yám kāmáye táṃtamugrám kṛṇomi tám brahmā́ṇam támṛ́ṣim tám sumedhā́m ǁ

Samhita Transcription Nonaccented

ahameva svayamidam vadāmi juṣṭam devebhiruta mānuṣebhiḥ ǀ

yam kāmaye taṃtamugram kṛṇomi tam brahmāṇam tamṛṣim tam sumedhām ǁ

Padapatha Devanagari Accented

अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वेभिः॑ । उ॒त । मानु॑षेभिः ।

यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥

Padapatha Devanagari Nonaccented

अहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवेभिः । उत । मानुषेभिः ।

यम् । कामये । तम्ऽतम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम् । तम् । सुऽमेधाम् ॥

Padapatha Transcription Accented

ahám ǀ evá ǀ svayám ǀ idám ǀ vadāmi ǀ júṣṭam ǀ devébhiḥ ǀ utá ǀ mā́nuṣebhiḥ ǀ

yám ǀ kāmáye ǀ tám-tam ǀ ugrám ǀ kṛṇomi ǀ tám ǀ brahmā́ṇam ǀ tám ǀ ṛ́ṣim ǀ tám ǀ su-medhā́m ǁ

Padapatha Transcription Nonaccented

aham ǀ eva ǀ svayam ǀ idam ǀ vadāmi ǀ juṣṭam ǀ devebhiḥ ǀ uta ǀ mānuṣebhiḥ ǀ

yam ǀ kāmaye ǀ tam-tam ǀ ugram ǀ kṛṇomi ǀ tam ǀ brahmāṇam ǀ tam ǀ ṛṣim ǀ tam ǀ su-medhām ǁ

10.125.06   (Mandala. Sukta. Rik)

8.7.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हंत॒वा उ॑ ।

अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥

Samhita Devanagari Nonaccented

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हंतवा उ ।

अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥

Samhita Transcription Accented

ahám rudrā́ya dhánurā́ tanomi brahmadvíṣe śárave hántavā́ u ǀ

ahám jánāya samádam kṛṇomyahám dyā́vāpṛthivī́ ā́ viveśa ǁ

Samhita Transcription Nonaccented

aham rudrāya dhanurā tanomi brahmadviṣe śarave hantavā u ǀ

aham janāya samadam kṛṇomyaham dyāvāpṛthivī ā viveśa ǁ

Padapatha Devanagari Accented

अ॒हम् । रु॒द्राय॑ । धनुः॑ । आ । त॒नो॒मि॒ । ब्र॒ह्म॒ऽद्विषे॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ ।

अ॒हम् । जना॑य । स॒ऽमद॑म् । कृ॒णो॒मि॒ । अ॒हम् । द्यावा॑पृथि॒वी इति॑ । आ । वि॒वे॒श॒ ॥

Padapatha Devanagari Nonaccented

अहम् । रुद्राय । धनुः । आ । तनोमि । ब्रह्मऽद्विषे । शरवे । हन्तवै । ऊं इति ।

अहम् । जनाय । सऽमदम् । कृणोमि । अहम् । द्यावापृथिवी इति । आ । विवेश ॥

Padapatha Transcription Accented

ahám ǀ rudrā́ya ǀ dhánuḥ ǀ ā́ ǀ tanomi ǀ brahma-dvíṣe ǀ śárave ǀ hántavái ǀ ūṃ íti ǀ

ahám ǀ jánāya ǀ sa-mádam ǀ kṛṇomi ǀ ahám ǀ dyā́vāpṛthivī́ íti ǀ ā́ ǀ viveśa ǁ

Padapatha Transcription Nonaccented

aham ǀ rudrāya ǀ dhanuḥ ǀ ā ǀ tanomi ǀ brahma-dviṣe ǀ śarave ǀ hantavai ǀ ūṃ iti ǀ

aham ǀ janāya ǀ sa-madam ǀ kṛṇomi ǀ aham ǀ dyāvāpṛthivī iti ǀ ā ǀ viveśa ǁ

10.125.07   (Mandala. Sukta. Rik)

8.7.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वं१॒॑तः स॑मु॒द्रे ।

ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥

Samhita Devanagari Nonaccented

अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वंतः समुद्रे ।

ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥

Samhita Transcription Accented

ahám suve pitáramasya mūrdhánmáma yónirapsvántáḥ samudré ǀ

táto ví tiṣṭhe bhúvanā́nu víśvotā́mū́m dyā́m varṣmáṇópa spṛśāmi ǁ

Samhita Transcription Nonaccented

aham suve pitaramasya mūrdhanmama yonirapsvantaḥ samudre ǀ

tato vi tiṣṭhe bhuvanānu viśvotāmūm dyām varṣmaṇopa spṛśāmi ǁ

Padapatha Devanagari Accented

अ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनिः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ । स॒मु॒द्रे ।

ततः॑ । वि । ति॒ष्ठे॒ । भुव॑ना । अनु॑ । विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥

Padapatha Devanagari Nonaccented

अहम् । सुवे । पितरम् । अस्य । मूर्धन् । मम । योनिः । अप्ऽसु । अन्तरिति । समुद्रे ।

ततः । वि । तिष्ठे । भुवना । अनु । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि ॥

Padapatha Transcription Accented

ahám ǀ suve ǀ pitáram ǀ asya ǀ mūrdhán ǀ máma ǀ yóniḥ ǀ ap-sú ǀ antáríti ǀ samudré ǀ

tátaḥ ǀ ví ǀ tiṣṭhe ǀ bhúvanā ǀ ánu ǀ víśvā ǀ utá ǀ amū́m ǀ dyā́m ǀ varṣmáṇā ǀ úpa ǀ spṛśāmi ǁ

Padapatha Transcription Nonaccented

aham ǀ suve ǀ pitaram ǀ asya ǀ mūrdhan ǀ mama ǀ yoniḥ ǀ ap-su ǀ antariti ǀ samudre ǀ

tataḥ ǀ vi ǀ tiṣṭhe ǀ bhuvanā ǀ anu ǀ viśvā ǀ uta ǀ amūm ǀ dyām ǀ varṣmaṇā ǀ upa ǀ spṛśāmi ǁ

10.125.08   (Mandala. Sukta. Rik)

8.7.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥

Samhita Devanagari Nonaccented

अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा ।

परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥

Samhita Transcription Accented

ahámevá vā́ta iva prá vāmyārábhamāṇā bhúvanāni víśvā ǀ

paró divā́ pará enā́ pṛthivyáitā́vatī mahinā́ sám babhūva ǁ

Samhita Transcription Nonaccented

ahameva vāta iva pra vāmyārabhamāṇā bhuvanāni viśvā ǀ

paro divā para enā pṛthivyaitāvatī mahinā sam babhūva ǁ

Padapatha Devanagari Accented

अ॒हम् । ए॒व । वातः॑ऽइव । प्र । वा॒मि॒ । आ॒ऽरभ॑माणा । भुव॑नानि । विश्वा॑ ।

प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । ए॒ताव॑ती । म॒हि॒ना । सम् । ब॒भू॒व॒ ॥

Padapatha Devanagari Nonaccented

अहम् । एव । वातःऽइव । प्र । वामि । आऽरभमाणा । भुवनानि । विश्वा ।

परः । दिवा । परः । एना । पृथिव्या । एतावती । महिना । सम् । बभूव ॥

Padapatha Transcription Accented

ahám ǀ evá ǀ vā́taḥ-iva ǀ prá ǀ vāmi ǀ ā-rábhamāṇā ǀ bhúvanāni ǀ víśvā ǀ

paráḥ ǀ divā́ ǀ paráḥ ǀ enā́ ǀ pṛthivyā́ ǀ etā́vatī ǀ mahinā́ ǀ sám ǀ babhūva ǁ

Padapatha Transcription Nonaccented

aham ǀ eva ǀ vātaḥ-iva ǀ pra ǀ vāmi ǀ ā-rabhamāṇā ǀ bhuvanāni ǀ viśvā ǀ

paraḥ ǀ divā ǀ paraḥ ǀ enā ǀ pṛthivyā ǀ etāvatī ǀ mahinā ǀ sam ǀ babhūva ǁ