SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 126

 

1. Info

To:    viśvedevās
From:   kulmalabarhiṣa śailūṣi or aṃhomuc vāmadevya
Metres:   1st set of styles: nicṛdbṛhatī (1, 5, 6); virāḍbṛhatī (2-4); bṛhatī (7); ārcīsvarāṭtriṣṭup (8)

2nd set of styles: upariṣṭādbṛhatī (1-7); triṣṭubh (8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.126.01   (Mandala. Sukta. Rik)

8.7.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्यं॑ ।

स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नयं॑ति॒ वरु॑णो॒ अति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

न तमंहो न दुरितं देवासो अष्ट मर्त्यं ।

सजोषसो यमर्यमा मित्रो नयंति वरुणो अति द्विषः ॥

Samhita Transcription Accented

ná támáṃho ná duritám dévāso aṣṭa mártyam ǀ

sajóṣaso yámaryamā́ mitró náyanti váruṇo áti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

na tamaṃho na duritam devāso aṣṭa martyam ǀ

sajoṣaso yamaryamā mitro nayanti varuṇo ati dviṣaḥ ǁ

Padapatha Devanagari Accented

न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । देवा॑सः । अ॒ष्ट॒ । मर्त्य॑म् ।

स॒ऽजोष॑सः । यम् । अ॒र्य॒मा । मि॒त्रः । नय॑न्ति । वरु॑णः । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

न । तम् । अंहः । न । दुःऽइतम् । देवासः । अष्ट । मर्त्यम् ।

सऽजोषसः । यम् । अर्यमा । मित्रः । नयन्ति । वरुणः । अति । द्विषः ॥

Padapatha Transcription Accented

ná ǀ tám ǀ áṃhaḥ ǀ ná ǀ duḥ-itám ǀ dévāsaḥ ǀ aṣṭa ǀ mártyam ǀ

sa-jóṣasaḥ ǀ yám ǀ aryamā́ ǀ mitráḥ ǀ náyanti ǀ váruṇaḥ ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ tam ǀ aṃhaḥ ǀ na ǀ duḥ-itam ǀ devāsaḥ ǀ aṣṭa ǀ martyam ǀ

sa-joṣasaḥ ǀ yam ǀ aryamā ǀ mitraḥ ǀ nayanti ǀ varuṇaḥ ǀ ati ǀ dviṣaḥ ǁ

10.126.02   (Mandala. Sukta. Rik)

8.7.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् ।

येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

तद्धि वयं वृणीमहे वरुण मित्रार्यमन् ।

येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः ॥

Samhita Transcription Accented

táddhí vayám vṛṇīmáhe váruṇa mítrā́ryaman ǀ

yénā níráṃhaso yūyám pāthá nethā́ ca mártyamáti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

taddhi vayam vṛṇīmahe varuṇa mitrāryaman ǀ

yenā niraṃhaso yūyam pātha nethā ca martyamati dviṣaḥ ǁ

Padapatha Devanagari Accented

तत् । हि । व॒यम् । वृ॒णी॒महे॑ । वरु॑ण । मित्र॑ । अर्य॑मन् ।

येन॑ । निः । अंह॑सः । यू॒यम् । पा॒थ । ने॒थ । च॒ । मर्त्य॑म् । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

तत् । हि । वयम् । वृणीमहे । वरुण । मित्र । अर्यमन् ।

येन । निः । अंहसः । यूयम् । पाथ । नेथ । च । मर्त्यम् । अति । द्विषः ॥

Padapatha Transcription Accented

tát ǀ hí ǀ vayám ǀ vṛṇīmáhe ǀ váruṇa ǀ mítra ǀ áryaman ǀ

yéna ǀ níḥ ǀ áṃhasaḥ ǀ yūyám ǀ pāthá ǀ nethá ǀ ca ǀ mártyam ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ hi ǀ vayam ǀ vṛṇīmahe ǀ varuṇa ǀ mitra ǀ aryaman ǀ

yena ǀ niḥ ǀ aṃhasaḥ ǀ yūyam ǀ pātha ǀ netha ǀ ca ǀ martyam ǀ ati ǀ dviṣaḥ ǁ

10.126.03   (Mandala. Sukta. Rik)

8.7.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा ।

नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विषः ॥

Samhita Transcription Accented

té nūnám no’yámūtáye váruṇo mitró aryamā́ ǀ

náyiṣṭhā u no neṣáṇi párṣiṣṭhā u naḥ parṣáṇyáti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

te nūnam no’yamūtaye varuṇo mitro aryamā ǀ

nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇyati dviṣaḥ ǁ

Padapatha Devanagari Accented

ते । नू॒नम् । नः॒ । अ॒यम् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

नयि॑ष्ठाः । ऊं॒ इति॑ । नः॒ । ने॒षणि॑ । पर्षि॑ष्ठाः । ऊं॒ इति॑ । नः॒ । प॒र्षणि॑ । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

ते । नूनम् । नः । अयम् । ऊतये । वरुणः । मित्रः । अर्यमा ।

नयिष्ठाः । ऊं इति । नः । नेषणि । पर्षिष्ठाः । ऊं इति । नः । पर्षणि । अति । द्विषः ॥

Padapatha Transcription Accented

té ǀ nūnám ǀ naḥ ǀ ayám ǀ ūtáye ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

náyiṣṭhāḥ ǀ ūṃ íti ǀ naḥ ǀ neṣáṇi ǀ párṣiṣṭhāḥ ǀ ūṃ íti ǀ naḥ ǀ parṣáṇi ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ nūnam ǀ naḥ ǀ ayam ǀ ūtaye ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

nayiṣṭhāḥ ǀ ūṃ iti ǀ naḥ ǀ neṣaṇi ǀ parṣiṣṭhāḥ ǀ ūṃ iti ǀ naḥ ǀ parṣaṇi ǀ ati ǀ dviṣaḥ ǁ

10.126.04   (Mandala. Sukta. Rik)

8.7.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा ।

युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विषः ॥

Samhita Transcription Accented

yūyám víśvam pári pātha váruṇo mitró aryamā́ ǀ

yuṣmā́kam śármaṇi priyé syā́ma supraṇītayó’ti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

yūyam viśvam pari pātha varuṇo mitro aryamā ǀ

yuṣmākam śarmaṇi priye syāma supraṇītayo’ti dviṣaḥ ǁ

Padapatha Devanagari Accented

यू॒यम् । विश्व॑म् । परि॑ । पा॒थ॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

यु॒ष्माक॑म् । शर्म॑णि । प्रि॒ये । स्याम॑ । सु॒ऽप्र॒नी॒त॒यः॒ । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

यूयम् । विश्वम् । परि । पाथ । वरुणः । मित्रः । अर्यमा ।

युष्माकम् । शर्मणि । प्रिये । स्याम । सुऽप्रनीतयः । अति । द्विषः ॥

Padapatha Transcription Accented

yūyám ǀ víśvam ǀ pári ǀ pātha ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

yuṣmā́kam ǀ śármaṇi ǀ priyé ǀ syā́ma ǀ su-pranītayaḥ ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

yūyam ǀ viśvam ǀ pari ǀ pātha ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

yuṣmākam ǀ śarmaṇi ǀ priye ǀ syāma ǀ su-pranītayaḥ ǀ ati ǀ dviṣaḥ ǁ

10.126.05   (Mandala. Sukta. Rik)

8.7.13.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेंद्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा ।

उग्रं मरुद्भी रुद्रं हुवेमेंद्रमग्निं स्वस्तयेऽति द्विषः ॥

Samhita Transcription Accented

ādityā́so áti srídho váruṇo mitró aryamā́ ǀ

ugrám marúdbhī rudrám huveméndramagním svastáyé’ti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

ādityāso ati sridho varuṇo mitro aryamā ǀ

ugram marudbhī rudram huvemendramagnim svastaye’ti dviṣaḥ ǁ

Padapatha Devanagari Accented

आ॒दि॒त्यासः॑ । अति॑ । स्रिधः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

उ॒ग्रम् । म॒रुत्ऽभिः॑ । रु॒द्रम् । हु॒वे॒म॒ । इन्द्र॑म् । अ॒ग्निम् । स्व॒स्तये॑ । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

आदित्यासः । अति । स्रिधः । वरुणः । मित्रः । अर्यमा ।

उग्रम् । मरुत्ऽभिः । रुद्रम् । हुवेम । इन्द्रम् । अग्निम् । स्वस्तये । अति । द्विषः ॥

Padapatha Transcription Accented

ādityā́saḥ ǀ áti ǀ srídhaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

ugrám ǀ marút-bhiḥ ǀ rudrám ǀ huvema ǀ índram ǀ agním ǀ svastáye ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

ādityāsaḥ ǀ ati ǀ sridhaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

ugram ǀ marut-bhiḥ ǀ rudram ǀ huvema ǀ indram ǀ agnim ǀ svastaye ǀ ati ǀ dviṣaḥ ǁ

10.126.06   (Mandala. Sukta. Rik)

8.7.13.06    (Ashtaka. Adhyaya. Varga. Rik)

10.10.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा ।

अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा ।

अति विश्वानि दुरिता राजानश्चर्षणीनामति द्विषः ॥

Samhita Transcription Accented

nétāra ū ṣú ṇastiró váruṇo mitró aryamā́ ǀ

áti víśvāni duritā́ rā́jānaścarṣaṇīnā́máti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

netāra ū ṣu ṇastiro varuṇo mitro aryamā ǀ

ati viśvāni duritā rājānaścarṣaṇīnāmati dviṣaḥ ǁ

Padapatha Devanagari Accented

नेता॑रः । ऊं॒ इति॑ । सु । नः॒ । ति॒रः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । राजा॑नः । च॒र्ष॒णी॒नाम् । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

नेतारः । ऊं इति । सु । नः । तिरः । वरुणः । मित्रः । अर्यमा ।

अति । विश्वानि । दुःऽइता । राजानः । चर्षणीनाम् । अति । द्विषः ॥

Padapatha Transcription Accented

nétāraḥ ǀ ūṃ íti ǀ sú ǀ naḥ ǀ tiráḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

áti ǀ víśvāni ǀ duḥ-itā́ ǀ rā́jānaḥ ǀ carṣaṇīnā́m ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

netāraḥ ǀ ūṃ iti ǀ su ǀ naḥ ǀ tiraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

ati ǀ viśvāni ǀ duḥ-itā ǀ rājānaḥ ǀ carṣaṇīnām ǀ ati ǀ dviṣaḥ ǁ

10.126.07   (Mandala. Sukta. Rik)

8.7.13.07    (Ashtaka. Adhyaya. Varga. Rik)

10.10.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

शर्म॑ यच्छंतु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा ।

शर्म यच्छंतु सप्रथ आदित्यासो यदीमहे अति द्विषः ॥

Samhita Transcription Accented

śunámasmábhyamūtáye váruṇo mitró aryamā́ ǀ

śárma yacchantu saprátha ādityā́so yádī́mahe áti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

śunamasmabhyamūtaye varuṇo mitro aryamā ǀ

śarma yacchantu sapratha ādityāso yadīmahe ati dviṣaḥ ǁ

Padapatha Devanagari Accented

शु॒नम् । अ॒स्मभ्य॑म् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । आ॒दि॒त्यासः॑ । यत् । ईम॑हे । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

शुनम् । अस्मभ्यम् । ऊतये । वरुणः । मित्रः । अर्यमा ।

शर्म । यच्छन्तु । सऽप्रथः । आदित्यासः । यत् । ईमहे । अति । द्विषः ॥

Padapatha Transcription Accented

śunám ǀ asmábhyam ǀ ūtáye ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

śárma ǀ yacchantu ǀ sa-práthaḥ ǀ ādityā́saḥ ǀ yát ǀ ī́mahe ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

śunam ǀ asmabhyam ǀ ūtaye ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

śarma ǀ yacchantu ǀ sa-prathaḥ ǀ ādityāsaḥ ǀ yat ǀ īmahe ǀ ati ǀ dviṣaḥ ǁ

10.126.08   (Mandala. Sukta. Rik)

8.7.13.08    (Ashtaka. Adhyaya. Varga. Rik)

10.10.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममुं॑चता यजत्राः ।

ए॒वो ष्व१॒॑स्मन्मुं॑चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥

Samhita Devanagari Nonaccented

यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुंचता यजत्राः ।

एवो ष्वस्मन्मुंचता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥

Samhita Transcription Accented

yáthā ha tyádvasavo gauryám citpadí ṣitā́mámuñcatā yajatrāḥ ǀ

evó ṣvásmánmuñcatā vyáṃhaḥ prá tāryagne pratarám na ā́yuḥ ǁ

Samhita Transcription Nonaccented

yathā ha tyadvasavo gauryam citpadi ṣitāmamuñcatā yajatrāḥ ǀ

evo ṣvasmanmuñcatā vyaṃhaḥ pra tāryagne prataram na āyuḥ ǁ

Padapatha Devanagari Accented

यथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ ।

ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

यथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः ।

एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्रऽतरम् । नः । आयुः ॥

Padapatha Transcription Accented

yáthā ǀ ha ǀ tyát ǀ vasavaḥ ǀ gauryám ǀ cit ǀ padí ǀ sitā́m ǀ ámuñcata ǀ yajatrāḥ ǀ

evó íti ǀ sú ǀ asmát ǀ muñcata ǀ ví ǀ áṃhaḥ ǀ prá ǀ tāri ǀ agne ǀ pra-tarám ǀ naḥ ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

yathā ǀ ha ǀ tyat ǀ vasavaḥ ǀ gauryam ǀ cit ǀ padi ǀ sitām ǀ amuñcata ǀ yajatrāḥ ǀ

evo iti ǀ su ǀ asmat ǀ muñcata ǀ vi ǀ aṃhaḥ ǀ pra ǀ tāri ǀ agne ǀ pra-taram ǀ naḥ ǀ āyuḥ ǁ