SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 127

 

1. Info

To:    rātri stavaḥ
From:   kuśika saubhara or rātri bhāradvājī
Metres:   1st set of styles: virāḍgāyatrī (1, 3, 6); gāyatrī (4, 5, 8); gāyatrī (pādanicṛdgāyatrī) (2); nicṛdgāyatrī (7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.127.01   (Mandala. Sukta. Rik)

8.7.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ ।

विश्वा॒ अधि॒ श्रियो॑ऽधित ॥

Samhita Devanagari Nonaccented

रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः ।

विश्वा अधि श्रियोऽधित ॥

Samhita Transcription Accented

rā́trī vyákhyadāyatī́ purutrā́ devyákṣábhiḥ ǀ

víśvā ádhi śríyo’dhita ǁ

Samhita Transcription Nonaccented

rātrī vyakhyadāyatī purutrā devyakṣabhiḥ ǀ

viśvā adhi śriyo’dhita ǁ

Padapatha Devanagari Accented

रात्री॑ । वि । अ॒ख्य॒त् । आ॒ऽय॒ती । पु॒रु॒ऽत्रा । दे॒वी । अ॒क्षऽभिः॑ ।

विश्वाः॑ । अधि॑ । श्रियः॑ । अ॒धि॒त॒ ॥

Padapatha Devanagari Nonaccented

रात्री । वि । अख्यत् । आऽयती । पुरुऽत्रा । देवी । अक्षऽभिः ।

विश्वाः । अधि । श्रियः । अधित ॥

Padapatha Transcription Accented

rā́trī ǀ ví ǀ akhyat ǀ ā-yatī́ ǀ puru-trā́ ǀ devī́ ǀ akṣá-bhiḥ ǀ

víśvāḥ ǀ ádhi ǀ śríyaḥ ǀ adhita ǁ

Padapatha Transcription Nonaccented

rātrī ǀ vi ǀ akhyat ǀ ā-yatī ǀ puru-trā ǀ devī ǀ akṣa-bhiḥ ǀ

viśvāḥ ǀ adhi ǀ śriyaḥ ǀ adhita ǁ

10.127.02   (Mandala. Sukta. Rik)

8.7.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ ।

ज्योति॑षा बाधते॒ तमः॑ ॥

Samhita Devanagari Nonaccented

ओर्वप्रा अमर्त्या निवतो देव्युद्वतः ।

ज्योतिषा बाधते तमः ॥

Samhita Transcription Accented

órváprā ámartyā niváto devyúdvátaḥ ǀ

jyótiṣā bādhate támaḥ ǁ

Samhita Transcription Nonaccented

orvaprā amartyā nivato devyudvataḥ ǀ

jyotiṣā bādhate tamaḥ ǁ

Padapatha Devanagari Accented

आ । उ॒रु । अ॒प्राः॒ । अम॑र्त्या । नि॒ऽवतः॑ । दे॒वी । उ॒त्ऽवतः॑ ।

ज्योति॑षा । बा॒ध॒ते॒ । तमः॑ ॥

Padapatha Devanagari Nonaccented

आ । उरु । अप्राः । अमर्त्या । निऽवतः । देवी । उत्ऽवतः ।

ज्योतिषा । बाधते । तमः ॥

Padapatha Transcription Accented

ā́ ǀ urú ǀ aprāḥ ǀ ámartyā ǀ ni-vátaḥ ǀ devī́ ǀ ut-vátaḥ ǀ

jyótiṣā ǀ bādhate ǀ támaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ uru ǀ aprāḥ ǀ amartyā ǀ ni-vataḥ ǀ devī ǀ ut-vataḥ ǀ

jyotiṣā ǀ bādhate ǀ tamaḥ ǁ

10.127.03   (Mandala. Sukta. Rik)

8.7.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।

अपेदु॑ हासते॒ तमः॑ ॥

Samhita Devanagari Nonaccented

निरु स्वसारमस्कृतोषसं देव्यायती ।

अपेदु हासते तमः ॥

Samhita Transcription Accented

níru svásāramaskṛtoṣásam devyā́yatī́ ǀ

ápédu hāsate támaḥ ǁ

Samhita Transcription Nonaccented

niru svasāramaskṛtoṣasam devyāyatī ǀ

apedu hāsate tamaḥ ǁ

Padapatha Devanagari Accented

निः । ऊं॒ इति॑ । स्वसा॑रम् । अ॒कृ॒त॒ । उ॒षस॑म् । दे॒वी । आ॒ऽय॒ती ।

अप॑ । इत् । ऊं॒ इति॑ । हा॒स॒ते॒ । तमः॑ ॥

Padapatha Devanagari Nonaccented

निः । ऊं इति । स्वसारम् । अकृत । उषसम् । देवी । आऽयती ।

अप । इत् । ऊं इति । हासते । तमः ॥

Padapatha Transcription Accented

níḥ ǀ ūṃ íti ǀ svásāram ǀ akṛta ǀ uṣásam ǀ devī́ ǀ ā-yatī́ ǀ

ápa ǀ ít ǀ ūṃ íti ǀ hāsate ǀ támaḥ ǁ

Padapatha Transcription Nonaccented

niḥ ǀ ūṃ iti ǀ svasāram ǀ akṛta ǀ uṣasam ǀ devī ǀ ā-yatī ǀ

apa ǀ it ǀ ūṃ iti ǀ hāsate ǀ tamaḥ ǁ

10.127.04   (Mandala. Sukta. Rik)

8.7.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।

वृ॒क्षे न व॑स॒तिं वयः॑ ॥

Samhita Devanagari Nonaccented

सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि ।

वृक्षे न वसतिं वयः ॥

Samhita Transcription Accented

sā́ no adyá yásyā vayám ní te yā́mannávikṣmahi ǀ

vṛkṣé ná vasatím váyaḥ ǁ

Samhita Transcription Nonaccented

sā no adya yasyā vayam ni te yāmannavikṣmahi ǀ

vṛkṣe na vasatim vayaḥ ǁ

Padapatha Devanagari Accented

सा । नः॒ । अ॒द्य । यस्याः॑ । व॒यम् । नि । ते॒ । याम॑न् । अवि॑क्ष्महि ।

वृ॒क्षे । न । व॒स॒तिम् । वयः॑ ॥

Padapatha Devanagari Nonaccented

सा । नः । अद्य । यस्याः । वयम् । नि । ते । यामन् । अविक्ष्महि ।

वृक्षे । न । वसतिम् । वयः ॥

Padapatha Transcription Accented

sā́ ǀ naḥ ǀ adyá ǀ yásyāḥ ǀ vayám ǀ ní ǀ te ǀ yā́man ǀ ávikṣmahi ǀ

vṛkṣé ǀ ná ǀ vasatím ǀ váyaḥ ǁ

Padapatha Transcription Nonaccented

sā ǀ naḥ ǀ adya ǀ yasyāḥ ǀ vayam ǀ ni ǀ te ǀ yāman ǀ avikṣmahi ǀ

vṛkṣe ǀ na ǀ vasatim ǀ vayaḥ ǁ

10.127.05   (Mandala. Sukta. Rik)

8.7.14.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि ग्रामा॑सो अविक्षत॒ नि प॒द्वंतो॒ नि प॒क्षिणः॑ ।

नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥

Samhita Devanagari Nonaccented

नि ग्रामासो अविक्षत नि पद्वंतो नि पक्षिणः ।

नि श्येनासश्चिदर्थिनः ॥

Samhita Transcription Accented

ní grā́māso avikṣata ní padvánto ní pakṣíṇaḥ ǀ

ní śyenā́saścidarthínaḥ ǁ

Samhita Transcription Nonaccented

ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ ǀ

ni śyenāsaścidarthinaḥ ǁ

Padapatha Devanagari Accented

नि । ग्रामा॑सः । अ॒वि॒क्ष॒त॒ । नि । प॒त्ऽवन्तः॑ । नि । प॒क्षिणः॑ ।

नि । श्ये॒नासः॑ । चि॒त् । अ॒र्थिनः॑ ॥

Padapatha Devanagari Nonaccented

नि । ग्रामासः । अविक्षत । नि । पत्ऽवन्तः । नि । पक्षिणः ।

नि । श्येनासः । चित् । अर्थिनः ॥

Padapatha Transcription Accented

ní ǀ grā́māsaḥ ǀ avikṣata ǀ ní ǀ pat-vántaḥ ǀ ní ǀ pakṣíṇaḥ ǀ

ní ǀ śyenā́saḥ ǀ cit ǀ arthínaḥ ǁ

Padapatha Transcription Nonaccented

ni ǀ grāmāsaḥ ǀ avikṣata ǀ ni ǀ pat-vantaḥ ǀ ni ǀ pakṣiṇaḥ ǀ

ni ǀ śyenāsaḥ ǀ cit ǀ arthinaḥ ǁ

10.127.06   (Mandala. Sukta. Rik)

8.7.14.06    (Ashtaka. Adhyaya. Varga. Rik)

10.10.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये ।

अथा॑ नः सु॒तरा॑ भव ॥

Samhita Devanagari Nonaccented

यावया वृक्यं वृकं यवय स्तेनमूर्म्ये ।

अथा नः सुतरा भव ॥

Samhita Transcription Accented

yāváyā vṛkyám vṛ́kam yaváya stenámūrmye ǀ

áthā naḥ sutárā bhava ǁ

Samhita Transcription Nonaccented

yāvayā vṛkyam vṛkam yavaya stenamūrmye ǀ

athā naḥ sutarā bhava ǁ

Padapatha Devanagari Accented

य॒वय॑ । वृ॒क्य॑म् । वृक॑म् । य॒वय॑ । स्ते॒नम् । ऊ॒र्म्ये॒ ।

अथ॑ । नः॒ । सु॒ऽतरा॑ । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

यवय । वृक्यम् । वृकम् । यवय । स्तेनम् । ऊर्म्ये ।

अथ । नः । सुऽतरा । भव ॥

Padapatha Transcription Accented

yaváya ǀ vṛkyám ǀ vṛ́kam ǀ yaváya ǀ stenám ǀ ūrmye ǀ

átha ǀ naḥ ǀ su-tárā ǀ bhava ǁ

Padapatha Transcription Nonaccented

yavaya ǀ vṛkyam ǀ vṛkam ǀ yavaya ǀ stenam ǀ ūrmye ǀ

atha ǀ naḥ ǀ su-tarā ǀ bhava ǁ

10.127.07   (Mandala. Sukta. Rik)

8.7.14.07    (Ashtaka. Adhyaya. Varga. Rik)

10.10.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।

उष॑ ऋ॒णेव॑ यातय ॥

Samhita Devanagari Nonaccented

उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित ।

उष ऋणेव यातय ॥

Samhita Transcription Accented

úpa mā pépiśattámaḥ kṛṣṇám vyáktamasthita ǀ

úṣa ṛṇéva yātaya ǁ

Samhita Transcription Nonaccented

upa mā pepiśattamaḥ kṛṣṇam vyaktamasthita ǀ

uṣa ṛṇeva yātaya ǁ

Padapatha Devanagari Accented

उप॑ । मा॒ । पेपि॑शत् । तमः॑ । कृ॒ष्णम् । विऽअ॑क्तम् । अ॒स्थि॒त॒ ।

उषः॑ । ऋ॒णाऽइ॑व । या॒त॒य॒ ॥

Padapatha Devanagari Nonaccented

उप । मा । पेपिशत् । तमः । कृष्णम् । विऽअक्तम् । अस्थित ।

उषः । ऋणाऽइव । यातय ॥

Padapatha Transcription Accented

úpa ǀ mā ǀ pépiśat ǀ támaḥ ǀ kṛṣṇám ǀ ví-aktam ǀ asthita ǀ

úṣaḥ ǀ ṛṇā́-iva ǀ yātaya ǁ

Padapatha Transcription Nonaccented

upa ǀ mā ǀ pepiśat ǀ tamaḥ ǀ kṛṣṇam ǀ vi-aktam ǀ asthita ǀ

uṣaḥ ǀ ṛṇā-iva ǀ yātaya ǁ

10.127.08   (Mandala. Sukta. Rik)

8.7.14.08    (Ashtaka. Adhyaya. Varga. Rik)

10.10.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।

रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥

Samhita Devanagari Nonaccented

उप ते गा इवाकरं वृणीष्व दुहितर्दिवः ।

रात्रि स्तोमं न जिग्युषे ॥

Samhita Transcription Accented

úpa te gā́ ivā́karam vṛṇīṣvá duhitardivaḥ ǀ

rā́tri stómam ná jigyúṣe ǁ

Samhita Transcription Nonaccented

upa te gā ivākaram vṛṇīṣva duhitardivaḥ ǀ

rātri stomam na jigyuṣe ǁ

Padapatha Devanagari Accented

उप॑ । ते॒ । गाःऽइ॑व । आ । अ॒क॒र॒म् । वृ॒णी॒ष्व । दु॒हि॒तः॒ । दि॒वः॒ ।

रात्रि॑ । स्तोम॑म् । न । जि॒ग्युषे॑ ॥

Padapatha Devanagari Nonaccented

उप । ते । गाःऽइव । आ । अकरम् । वृणीष्व । दुहितः । दिवः ।

रात्रि । स्तोमम् । न । जिग्युषे ॥

Padapatha Transcription Accented

úpa ǀ te ǀ gā́ḥ-iva ǀ ā́ ǀ akaram ǀ vṛṇīṣvá ǀ duhitaḥ ǀ divaḥ ǀ

rā́tri ǀ stómam ǀ ná ǀ jigyúṣe ǁ

Padapatha Transcription Nonaccented

upa ǀ te ǀ gāḥ-iva ǀ ā ǀ akaram ǀ vṛṇīṣva ǀ duhitaḥ ǀ divaḥ ǀ

rātri ǀ stomam ǀ na ǀ jigyuṣe ǁ