SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 128

 

1. Info

To:    viśvedevās
From:   vihavya āṅgirasa
Metres:   1st set of styles: triṣṭup (2, 5, 8); virāṭtrisṭup (1, 3); nicṛttriṣṭup (4, 6); bhuriktriṣṭup (7); pādanicṛjjgatī (9)

2nd set of styles: triṣṭubh (1-8); jagatī (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.128.01   (Mandala. Sukta. Rik)

8.7.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेंधा॑नास्त॒न्वं॑ पुषेम ।

मह्यं॑ नमंतां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥

Samhita Devanagari Nonaccented

ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेंधानास्तन्वं पुषेम ।

मह्यं नमंतां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥

Samhita Transcription Accented

mámāgne várco vihavéṣvastu vayám tvéndhānāstanvám puṣema ǀ

máhyam namantām pradíśaścátasrastváyā́dhyakṣeṇa pṛ́tanā jayema ǁ

Samhita Transcription Nonaccented

mamāgne varco vihaveṣvastu vayam tvendhānāstanvam puṣema ǀ

mahyam namantām pradiśaścatasrastvayādhyakṣeṇa pṛtanā jayema ǁ

Padapatha Devanagari Accented

मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒न्व॑म् । पु॒षे॒म॒ ।

मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः । त्वया॑ । अधि॑ऽअक्षेण । पृत॑नाः । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

मम । अग्ने । वर्चः । विऽहवेषु । अस्तु । वयम् । त्वा । इन्धानाः । तन्वम् । पुषेम ।

मह्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः । त्वया । अधिऽअक्षेण । पृतनाः । जयेम ॥

Padapatha Transcription Accented

máma ǀ agne ǀ várcaḥ ǀ vi-havéṣu ǀ astu ǀ vayám ǀ tvā ǀ índhānāḥ ǀ tanvám ǀ puṣema ǀ

máhyam ǀ namantām ǀ pra-díśaḥ ǀ cátasraḥ ǀ tváyā ǀ ádhi-akṣeṇa ǀ pṛ́tanāḥ ǀ jayema ǁ

Padapatha Transcription Nonaccented

mama ǀ agne ǀ varcaḥ ǀ vi-haveṣu ǀ astu ǀ vayam ǀ tvā ǀ indhānāḥ ǀ tanvam ǀ puṣema ǀ

mahyam ǀ namantām ǀ pra-diśaḥ ǀ catasraḥ ǀ tvayā ǀ adhi-akṣeṇa ǀ pṛtanāḥ ǀ jayema ǁ

10.128.02   (Mandala. Sukta. Rik)

8.7.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मम॑ दे॒वा वि॑ह॒वे सं॑तु॒ सर्व॒ इंद्र॑वंतो म॒रुतो॒ विष्णु॑र॒ग्निः ।

ममां॒तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥

Samhita Devanagari Nonaccented

मम देवा विहवे संतु सर्व इंद्रवंतो मरुतो विष्णुरग्निः ।

ममांतरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥

Samhita Transcription Accented

máma devā́ vihavé santu sárva índravanto marúto víṣṇuragníḥ ǀ

mámāntárikṣamurúlokamastu máhyam vā́taḥ pavatām kā́me asmín ǁ

Samhita Transcription Nonaccented

mama devā vihave santu sarva indravanto maruto viṣṇuragniḥ ǀ

mamāntarikṣamurulokamastu mahyam vātaḥ pavatām kāme asmin ǁ

Padapatha Devanagari Accented

मम॑ । दे॒वाः । वि॒ऽह॒वे । स॒न्तु॒ । सर्वे॑ । इन्द्र॑ऽवन्तः । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः ।

मम॑ । अ॒न्तरि॑क्षम् । उ॒रुऽलो॑कम् । अ॒स्तु॒ । मह्य॑म् । वातः॑ । प॒व॒ता॒म् । कामे॑ । अ॒स्मिन् ॥

Padapatha Devanagari Nonaccented

मम । देवाः । विऽहवे । सन्तु । सर्वे । इन्द्रऽवन्तः । मरुतः । विष्णुः । अग्निः ।

मम । अन्तरिक्षम् । उरुऽलोकम् । अस्तु । मह्यम् । वातः । पवताम् । कामे । अस्मिन् ॥

Padapatha Transcription Accented

máma ǀ devā́ḥ ǀ vi-havé ǀ santu ǀ sárve ǀ índra-vantaḥ ǀ marútaḥ ǀ víṣṇuḥ ǀ agníḥ ǀ

máma ǀ antárikṣam ǀ urú-lokam ǀ astu ǀ máhyam ǀ vā́taḥ ǀ pavatām ǀ kā́me ǀ asmín ǁ

Padapatha Transcription Nonaccented

mama ǀ devāḥ ǀ vi-have ǀ santu ǀ sarve ǀ indra-vantaḥ ǀ marutaḥ ǀ viṣṇuḥ ǀ agniḥ ǀ

mama ǀ antarikṣam ǀ uru-lokam ǀ astu ǀ mahyam ǀ vātaḥ ǀ pavatām ǀ kāme ǀ asmin ǁ

10.128.03   (Mandala. Sukta. Rik)

8.7.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जंतां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।

दैव्या॒ होता॑रो वनुषंत॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

मयि देवा द्रविणमा यजंतां मय्याशीरस्तु मयि देवहूतिः ।

दैव्या होतारो वनुषंत पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः ॥

Samhita Transcription Accented

máyi devā́ dráviṇamā́ yajantām máyyāśī́rastu máyi deváhūtiḥ ǀ

dáivyā hótāro vanuṣanta pū́rvé’riṣṭāḥ syāma tanvā́ suvī́rāḥ ǁ

Samhita Transcription Nonaccented

mayi devā draviṇamā yajantām mayyāśīrastu mayi devahūtiḥ ǀ

daivyā hotāro vanuṣanta pūrve’riṣṭāḥ syāma tanvā suvīrāḥ ǁ

Padapatha Devanagari Accented

मयि॑ । दे॒वाः । द्रवि॑णम् । आ । य॒ज॒न्ता॒म् । मयि॑ । आ॒ऽशीः । अ॒स्तु॒ । मयि॑ । दे॒वऽहू॑तिः ।

दैव्याः॑ । होता॑रः । व॒नु॒ष॒न्त॒ । पूर्वे॑ । अरि॑ष्टाः । स्या॒म॒ । त॒न्वा॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

मयि । देवाः । द्रविणम् । आ । यजन्ताम् । मयि । आऽशीः । अस्तु । मयि । देवऽहूतिः ।

दैव्याः । होतारः । वनुषन्त । पूर्वे । अरिष्टाः । स्याम । तन्वा । सुऽवीराः ॥

Padapatha Transcription Accented

máyi ǀ devā́ḥ ǀ dráviṇam ǀ ā́ ǀ yajantām ǀ máyi ǀ ā-śī́ḥ ǀ astu ǀ máyi ǀ devá-hūtiḥ ǀ

dáivyāḥ ǀ hótāraḥ ǀ vanuṣanta ǀ pū́rve ǀ áriṣṭāḥ ǀ syāma ǀ tanvā́ ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

mayi ǀ devāḥ ǀ draviṇam ǀ ā ǀ yajantām ǀ mayi ǀ ā-śīḥ ǀ astu ǀ mayi ǀ deva-hūtiḥ ǀ

daivyāḥ ǀ hotāraḥ ǀ vanuṣanta ǀ pūrve ǀ ariṣṭāḥ ǀ syāma ǀ tanvā ǀ su-vīrāḥ ǁ

10.128.04   (Mandala. Sukta. Rik)

8.7.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मह्यं॑ यजंतु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु ।

एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥

Samhita Devanagari Nonaccented

मह्यं यजंतु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु ।

एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता नः ॥

Samhita Transcription Accented

máhyam yajantu máma yā́ni havyā́kūtiḥ satyā́ mánaso me astu ǀ

éno mā́ ní gām katamáccanā́hám víśve devāso ádhi vocatā naḥ ǁ

Samhita Transcription Nonaccented

mahyam yajantu mama yāni havyākūtiḥ satyā manaso me astu ǀ

eno mā ni gām katamaccanāham viśve devāso adhi vocatā naḥ ǁ

Padapatha Devanagari Accented

मह्य॑म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आऽकू॑तिः । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ ।

एनः॑ । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा॒सः॒ । अधि॑ । वो॒च॒त॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

मह्यम् । यजन्तु । मम । यानि । हव्या । आऽकूतिः । सत्या । मनसः । मे । अस्तु ।

एनः । मा । नि । गाम् । कतमत् । चन । अहम् । विश्वे । देवासः । अधि । वोचत । नः ॥

Padapatha Transcription Accented

máhyam ǀ yajantu ǀ máma ǀ yā́ni ǀ havyā́ ǀ ā́-kūtiḥ ǀ satyā́ ǀ mánasaḥ ǀ me ǀ astu ǀ

énaḥ ǀ mā́ ǀ ní ǀ gām ǀ katamát ǀ caná ǀ ahám ǀ víśve ǀ devāsaḥ ǀ ádhi ǀ vocata ǀ naḥ ǁ

Padapatha Transcription Nonaccented

mahyam ǀ yajantu ǀ mama ǀ yāni ǀ havyā ǀ ā-kūtiḥ ǀ satyā ǀ manasaḥ ǀ me ǀ astu ǀ

enaḥ ǀ mā ǀ ni ǀ gām ǀ katamat ǀ cana ǀ aham ǀ viśve ǀ devāsaḥ ǀ adhi ǀ vocata ǀ naḥ ǁ

10.128.05   (Mandala. Sukta. Rik)

8.7.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

देवीः॑ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वं ।

मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥

Samhita Devanagari Nonaccented

देवीः षळुर्वीरुरु नः कृणोत विश्वे देवास इह वीरयध्वं ।

मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥

Samhita Transcription Accented

dévīḥ ṣaḷurvīrurú naḥ kṛṇota víśve devāsa ihá vīrayadhvam ǀ

mā́ hāsmahi prajáyā mā́ tanū́bhirmā́ radhāma dviṣaté soma rājan ǁ

Samhita Transcription Nonaccented

devīḥ ṣaḷurvīruru naḥ kṛṇota viśve devāsa iha vīrayadhvam ǀ

mā hāsmahi prajayā mā tanūbhirmā radhāma dviṣate soma rājan ǁ

Padapatha Devanagari Accented

देवीः॑ । ष॒ट् । उ॒र्वीः॒ । उ॒रु । नः॒ । कृ॒णो॒त॒ । विश्वे॑ । दे॒वा॒सः॒ । इ॒ह । वी॒र॒य॒ध्व॒म् ।

मा । हा॒स्म॒हि॒ । प्र॒ऽजया॑ । मा । त॒नूभिः॑ । मा । र॒धा॒म॒ । द्वि॒ष॒ते । सो॒म॒ । रा॒ज॒न् ॥

Padapatha Devanagari Nonaccented

देवीः । षट् । उर्वीः । उरु । नः । कृणोत । विश्वे । देवासः । इह । वीरयध्वम् ।

मा । हास्महि । प्रऽजया । मा । तनूभिः । मा । रधाम । द्विषते । सोम । राजन् ॥

Padapatha Transcription Accented

dévīḥ ǀ ṣaṭ ǀ urvīḥ ǀ urú ǀ naḥ ǀ kṛṇota ǀ víśve ǀ devāsaḥ ǀ ihá ǀ vīrayadhvam ǀ

mā́ ǀ hāsmahi ǀ pra-jáyā ǀ mā́ ǀ tanū́bhiḥ ǀ mā́ ǀ radhāma ǀ dviṣaté ǀ soma ǀ rājan ǁ

Padapatha Transcription Nonaccented

devīḥ ǀ ṣaṭ ǀ urvīḥ ǀ uru ǀ naḥ ǀ kṛṇota ǀ viśve ǀ devāsaḥ ǀ iha ǀ vīrayadhvam ǀ

mā ǀ hāsmahi ǀ pra-jayā ǀ mā ǀ tanūbhiḥ ǀ mā ǀ radhāma ǀ dviṣate ǀ soma ǀ rājan ǁ

10.128.06   (Mandala. Sukta. Rik)

8.7.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वं ।

प्र॒त्यंचो॑ यंतु नि॒गुतः॒ पुन॒स्ते॒३॒॑ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥

Samhita Devanagari Nonaccented

अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नस्त्वं ।

प्रत्यंचो यंतु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधां वि नेशत् ॥

Samhita Transcription Accented

ágne manyúm pratinudánpáreṣāmádabdho gopā́ḥ pári pāhi nastvám ǀ

pratyáñco yantu nigútaḥ púnasté’máiṣām cittám prabúdhām ví neśat ǁ

Samhita Transcription Nonaccented

agne manyum pratinudanpareṣāmadabdho gopāḥ pari pāhi nastvam ǀ

pratyañco yantu nigutaḥ punaste’maiṣām cittam prabudhām vi neśat ǁ

Padapatha Devanagari Accented

अग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । अद॑ब्धः । गो॒पाः । परि॑ । पा॒हि॒ । नः॒ । त्वम् ।

प्र॒त्यञ्चः॑ । य॒न्तु॒ । नि॒ऽगुतः॑ । पुन॒रिति॑ । ते । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥

Padapatha Devanagari Nonaccented

अग्ने । मन्युम् । प्रतिऽनुदन् । परेषाम् । अदब्धः । गोपाः । परि । पाहि । नः । त्वम् ।

प्रत्यञ्चः । यन्तु । निऽगुतः । पुनरिति । ते । अमा । एषाम् । चित्तम् । प्रऽबुधाम् । वि । नेशत् ॥

Padapatha Transcription Accented

ágne ǀ manyúm ǀ prati-nudán ǀ páreṣām ǀ ádabdhaḥ ǀ gopā́ḥ ǀ pári ǀ pāhi ǀ naḥ ǀ tvám ǀ

pratyáñcaḥ ǀ yantu ǀ ni-gútaḥ ǀ púnaríti ǀ té ǀ amā́ ǀ eṣām ǀ cittám ǀ pra-búdhām ǀ ví ǀ neśat ǁ

Padapatha Transcription Nonaccented

agne ǀ manyum ǀ prati-nudan ǀ pareṣām ǀ adabdhaḥ ǀ gopāḥ ǀ pari ǀ pāhi ǀ naḥ ǀ tvam ǀ

pratyañcaḥ ǀ yantu ǀ ni-gutaḥ ǀ punariti ǀ te ǀ amā ǀ eṣām ǀ cittam ǀ pra-budhām ǀ vi ǀ neśat ǁ

10.128.07   (Mandala. Sukta. Rik)

8.7.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हं ।

इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पां॑तु॒ यज॑मानं न्य॒र्थात् ॥

Samhita Devanagari Nonaccented

धाता धातॄणां भुवनस्य यस्पतिर्देवं त्रातारमभिमातिषाहं ।

इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पांतु यजमानं न्यर्थात् ॥

Samhita Transcription Accented

dhātā́ dhātṝṇā́m bhúvanasya yáspátirdevám trātā́ramabhimātiṣāhám ǀ

imám yajñámaśvínobhā́ bṛ́haspátirdevā́ḥ pāntu yájamānam nyarthā́t ǁ

Samhita Transcription Nonaccented

dhātā dhātṝṇām bhuvanasya yaspatirdevam trātāramabhimātiṣāham ǀ

imam yajñamaśvinobhā bṛhaspatirdevāḥ pāntu yajamānam nyarthāt ǁ

Padapatha Devanagari Accented

धा॒ता । धा॒तॄ॒णाम् । भुव॑नस्य । यः । पतिः॑ । दे॒वम् । त्रा॒तार॑म् । अ॒भि॒मा॒ति॒ऽस॒हम् ।

इ॒मम् । य॒ज्ञम् । अ॒श्विना॑ । उ॒भा । बृह॒स्पतिः॑ । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । नि॒ऽअ॒र्थात् ॥

Padapatha Devanagari Nonaccented

धाता । धातॄणाम् । भुवनस्य । यः । पतिः । देवम् । त्रातारम् । अभिमातिऽसहम् ।

इमम् । यज्ञम् । अश्विना । उभा । बृहस्पतिः । देवाः । पान्तु । यजमानम् । निऽअर्थात् ॥

Padapatha Transcription Accented

dhātā́ ǀ dhātṝṇā́m ǀ bhúvanasya ǀ yáḥ ǀ pátiḥ ǀ devám ǀ trātā́ram ǀ abhimāti-sahám ǀ

imám ǀ yajñám ǀ aśvínā ǀ ubhā́ ǀ bṛ́haspátiḥ ǀ devā́ḥ ǀ pāntu ǀ yájamānam ǀ ni-arthā́t ǁ

Padapatha Transcription Nonaccented

dhātā ǀ dhātṝṇām ǀ bhuvanasya ǀ yaḥ ǀ patiḥ ǀ devam ǀ trātāram ǀ abhimāti-saham ǀ

imam ǀ yajñam ǀ aśvinā ǀ ubhā ǀ bṛhaspatiḥ ǀ devāḥ ǀ pāntu ǀ yajamānam ǀ ni-arthāt ǁ

10.128.08   (Mandala. Sukta. Rik)

8.7.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः ।

स नः॑ प्र॒जायै॑ हर्यश्व मृळ॒येंद्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥

Samhita Devanagari Nonaccented

उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः ।

स नः प्रजायै हर्यश्व मृळयेंद्र मा नो रीरिषो मा परा दाः ॥

Samhita Transcription Accented

uruvyácā no mahiṣáḥ śárma yaṃsadasmínháve puruhūtáḥ purukṣúḥ ǀ

sá naḥ prajā́yai haryaśva mṛḷayéndra mā́ no rīriṣo mā́ párā dāḥ ǁ

Samhita Transcription Nonaccented

uruvyacā no mahiṣaḥ śarma yaṃsadasminhave puruhūtaḥ purukṣuḥ ǀ

sa naḥ prajāyai haryaśva mṛḷayendra mā no rīriṣo mā parā dāḥ ǁ

Padapatha Devanagari Accented

उ॒रु॒ऽव्यचाः॑ । नः॒ । म॒हि॒षः । शर्म॑ । यं॒स॒त् । अ॒स्मिन् । हवे॑ । पु॒रु॒ऽहू॒तः । पु॒रु॒ऽक्षुः ।

सः । नः॒ । प्र॒ऽजायै॑ । ह॒रि॒ऽअ॒श्व॒ । मृ॒ळ॒य॒ । इन्द्र॑ । मा । नः॒ । रि॒रि॒षः॒ । मा । परा॑ । दाः॒ ॥

Padapatha Devanagari Nonaccented

उरुऽव्यचाः । नः । महिषः । शर्म । यंसत् । अस्मिन् । हवे । पुरुऽहूतः । पुरुऽक्षुः ।

सः । नः । प्रऽजायै । हरिऽअश्व । मृळय । इन्द्र । मा । नः । रिरिषः । मा । परा । दाः ॥

Padapatha Transcription Accented

uru-vyácāḥ ǀ naḥ ǀ mahiṣáḥ ǀ śárma ǀ yaṃsat ǀ asmín ǀ háve ǀ puru-hūtáḥ ǀ puru-kṣúḥ ǀ

sáḥ ǀ naḥ ǀ pra-jā́yai ǀ hari-aśva ǀ mṛḷaya ǀ índra ǀ mā́ ǀ naḥ ǀ ririṣaḥ ǀ mā́ ǀ párā ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

uru-vyacāḥ ǀ naḥ ǀ mahiṣaḥ ǀ śarma ǀ yaṃsat ǀ asmin ǀ have ǀ puru-hūtaḥ ǀ puru-kṣuḥ ǀ

saḥ ǀ naḥ ǀ pra-jāyai ǀ hari-aśva ǀ mṛḷaya ǀ indra ǀ mā ǀ naḥ ǀ ririṣaḥ ǀ mā ǀ parā ǀ dāḥ ǁ

10.128.09   (Mandala. Sukta. Rik)

8.7.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वंत्विंद्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।

वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥

Samhita Devanagari Nonaccented

ये नः सपत्ना अप ते भवंत्विंद्राग्निभ्यामव बाधामहे तान् ।

वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥

Samhita Transcription Accented

yé naḥ sapátnā ápa té bhavantvindrāgníbhyāmáva bādhāmahe tā́n ǀ

vásavo rudrā́ ādityā́ uparispṛ́śam mográm céttāramadhirājámakran ǁ

Samhita Transcription Nonaccented

ye naḥ sapatnā apa te bhavantvindrāgnibhyāmava bādhāmahe tān ǀ

vasavo rudrā ādityā uparispṛśam mogram cettāramadhirājamakran ǁ

Padapatha Devanagari Accented

ये । नः॒ । स॒ऽपत्नाः॑ । अप॑ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । तान् ।

वस॑वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒ऽस्पृश॑म् । मा॒ । उ॒ग्रम् । चेत्ता॑रम् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒न् ॥

Padapatha Devanagari Nonaccented

ये । नः । सऽपत्नाः । अप । ते । भवन्तु । इन्द्राग्निऽभ्याम् । अव । बाधामहे । तान् ।

वसवः । रुद्राः । आदित्याः । उपरिऽस्पृशम् । मा । उग्रम् । चेत्तारम् । अधिऽराजम् । अक्रन् ॥

Padapatha Transcription Accented

yé ǀ naḥ ǀ sa-pátnāḥ ǀ ápa ǀ té ǀ bhavantu ǀ indrāgní-bhyām ǀ áva ǀ bādhāmahe ǀ tā́n ǀ

vásavaḥ ǀ rudrā́ḥ ǀ ādityā́ḥ ǀ upari-spṛ́śam ǀ mā ǀ ugrám ǀ céttāram ǀ adhi-rājám ǀ akran ǁ

Padapatha Transcription Nonaccented

ye ǀ naḥ ǀ sa-patnāḥ ǀ apa ǀ te ǀ bhavantu ǀ indrāgni-bhyām ǀ ava ǀ bādhāmahe ǀ tān ǀ

vasavaḥ ǀ rudrāḥ ǀ ādityāḥ ǀ upari-spṛśam ǀ mā ǀ ugram ǀ cettāram ǀ adhi-rājam ǀ akran ǁ