SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 129

 

1. Info

To:    bhāvavṛttam
From:   prajāpati parameṣṭhin
Metres:   1st set of styles: nicṛttriṣṭup (1-3); triṣṭup (4-6); pādanicṛttriṣṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.129.01   (Mandala. Sukta. Rik)

8.7.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।

किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नंभः॒ किमा॑सी॒द्गह॑नं गभी॒रं ॥

Samhita Devanagari Nonaccented

नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।

किमावरीवः कुह कस्य शर्मन्नंभः किमासीद्गहनं गभीरं ॥

Samhita Transcription Accented

nā́sadāsīnnó sádāsīttadā́nīm nā́sīdrájo nó vyómā paró yát ǀ

kímā́varīvaḥ kúha kásya śármannámbhaḥ kímāsīdgáhanam gabhīrám ǁ

Samhita Transcription Nonaccented

nāsadāsīnno sadāsīttadānīm nāsīdrajo no vyomā paro yat ǀ

kimāvarīvaḥ kuha kasya śarmannambhaḥ kimāsīdgahanam gabhīram ǁ

Padapatha Devanagari Accented

न । अस॑त् । आ॒सी॒त् । नो इति॑ । सत् । आ॒सी॒त् । त॒दानी॑म् । न । आ॒सी॒त् । रजः॑ । नो इति॑ । विऽओ॑म । प॒रः । यत् ।

किम् । आ । अ॒व॒री॒व॒रिति॑ । कुह॑ । कस्य॑ । शर्म॑न् । अम्भः॑ । किम् । आ॒सी॒त् । गह॑नम् । ग॒भी॒रम् ॥

Padapatha Devanagari Nonaccented

न । असत् । आसीत् । नो इति । सत् । आसीत् । तदानीम् । न । आसीत् । रजः । नो इति । विऽओम । परः । यत् ।

किम् । आ । अवरीवरिति । कुह । कस्य । शर्मन् । अम्भः । किम् । आसीत् । गहनम् । गभीरम् ॥

Padapatha Transcription Accented

ná ǀ ásat ǀ āsīt ǀ nó íti ǀ sát ǀ āsīt ǀ tadā́nīm ǀ ná ǀ āsīt ǀ rájaḥ ǀ nó íti ǀ ví-oma ǀ paráḥ ǀ yát ǀ

kím ǀ ā́ ǀ avarīvaríti ǀ kúha ǀ kásya ǀ śárman ǀ ámbhaḥ ǀ kím ǀ āsīt ǀ gáhanam ǀ gabhīrám ǁ

Padapatha Transcription Nonaccented

na ǀ asat ǀ āsīt ǀ no iti ǀ sat ǀ āsīt ǀ tadānīm ǀ na ǀ āsīt ǀ rajaḥ ǀ no iti ǀ vi-oma ǀ paraḥ ǀ yat ǀ

kim ǀ ā ǀ avarīvariti ǀ kuha ǀ kasya ǀ śarman ǀ ambhaḥ ǀ kim ǀ āsīt ǀ gahanam ǀ gabhīram ǁ

10.129.02   (Mandala. Sukta. Rik)

8.7.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः ।

आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥

Samhita Devanagari Nonaccented

न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।

आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥

Samhita Transcription Accented

ná mṛtyúrāsīdamṛ́tam ná tárhi ná rā́tryā áhna āsītpraketáḥ ǀ

ā́nīdavātám svadháyā tádékam tásmāddhānyánná paráḥ kím canā́sa ǁ

Samhita Transcription Nonaccented

na mṛtyurāsīdamṛtam na tarhi na rātryā ahna āsītpraketaḥ ǀ

ānīdavātam svadhayā tadekam tasmāddhānyanna paraḥ kim canāsa ǁ

Padapatha Devanagari Accented

न । मृ॒त्युः । आ॒सी॒त् । अ॒मृत॑म् । न । तर्हि॑ । न । रात्र्याः॑ । अह्नः॑ । आ॒सी॒त् । प्र॒ऽके॒तः ।

आनी॑त् । अ॒वा॒तम् । स्व॒धया॑ । तत् । एक॑म् । तस्मा॑त् । ह॒ । अ॒न्यत् । न । प॒रः । किम् । च॒न । आ॒स॒ ॥

Padapatha Devanagari Nonaccented

न । मृत्युः । आसीत् । अमृतम् । न । तर्हि । न । रात्र्याः । अह्नः । आसीत् । प्रऽकेतः ।

आनीत् । अवातम् । स्वधया । तत् । एकम् । तस्मात् । ह । अन्यत् । न । परः । किम् । चन । आस ॥

Padapatha Transcription Accented

ná ǀ mṛtyúḥ ǀ āsīt ǀ amṛ́tam ǀ ná ǀ tárhi ǀ ná ǀ rā́tryāḥ ǀ áhnaḥ ǀ āsīt ǀ pra-ketáḥ ǀ

ā́nīt ǀ avātám ǀ svadháyā ǀ tát ǀ ékam ǀ tásmāt ǀ ha ǀ anyát ǀ ná ǀ paráḥ ǀ kím ǀ caná ǀ āsa ǁ

Padapatha Transcription Nonaccented

na ǀ mṛtyuḥ ǀ āsīt ǀ amṛtam ǀ na ǀ tarhi ǀ na ǀ rātryāḥ ǀ ahnaḥ ǀ āsīt ǀ pra-ketaḥ ǀ

ānīt ǀ avātam ǀ svadhayā ǀ tat ǀ ekam ǀ tasmāt ǀ ha ǀ anyat ǀ na ǀ paraḥ ǀ kim ǀ cana ǀ āsa ǁ

10.129.03   (Mandala. Sukta. Rik)

8.7.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दं ।

तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैकं॑ ॥

Samhita Devanagari Nonaccented

तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदं ।

तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकं ॥

Samhita Transcription Accented

táma āsīttámasā gūḷhámágre’praketám salilám sárvamā idám ǀ

tucchyénābhvápihitam yádā́sīttápasastánmahinā́jāyatáikam ǁ

Samhita Transcription Nonaccented

tama āsīttamasā gūḷhamagre’praketam salilam sarvamā idam ǀ

tucchyenābhvapihitam yadāsīttapasastanmahinājāyataikam ǁ

Padapatha Devanagari Accented

तमः॑ । आ॒सी॒त् । तम॑सा । गू॒ळ्हम् । अग्रे॑ । अ॒प्र॒ऽके॒तम् । स॒लि॒लम् । सर्व॑म् । आः॒ । इ॒दम् ।

तु॒च्छ्येन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसी॑त् । तप॑सः । तत् । म॒हि॒ना । अ॒जा॒य॒त॒ । एक॑म् ॥

Padapatha Devanagari Nonaccented

तमः । आसीत् । तमसा । गूळ्हम् । अग्रे । अप्रऽकेतम् । सलिलम् । सर्वम् । आः । इदम् ।

तुच्छ्येन । आभु । अपिऽहितम् । यत् । आसीत् । तपसः । तत् । महिना । अजायत । एकम् ॥

Padapatha Transcription Accented

támaḥ ǀ āsīt ǀ támasā ǀ gūḷhám ǀ ágre ǀ apra-ketám ǀ salilám ǀ sárvam ǀ āḥ ǀ idám ǀ

tucchyéna ǀ ābhú ǀ ápi-hitam ǀ yát ǀ ā́sīt ǀ tápasaḥ ǀ tát ǀ mahinā́ ǀ ajāyata ǀ ékam ǁ

Padapatha Transcription Nonaccented

tamaḥ ǀ āsīt ǀ tamasā ǀ gūḷham ǀ agre ǀ apra-ketam ǀ salilam ǀ sarvam ǀ āḥ ǀ idam ǀ

tucchyena ǀ ābhu ǀ api-hitam ǀ yat ǀ āsīt ǀ tapasaḥ ǀ tat ǀ mahinā ǀ ajāyata ǀ ekam ǁ

10.129.04   (Mandala. Sukta. Rik)

8.7.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ।

स॒तो बंधु॒मस॑ति॒ निर॑विंदन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥

Samhita Devanagari Nonaccented

कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।

सतो बंधुमसति निरविंदन्हृदि प्रतीष्या कवयो मनीषा ॥

Samhita Transcription Accented

kā́mastádágre sámavartatā́dhi mánaso rétaḥ prathamám yádā́sīt ǀ

sató bándhumásati níravindanhṛdí pratī́ṣyā kaváyo manīṣā́ ǁ

Samhita Transcription Nonaccented

kāmastadagre samavartatādhi manaso retaḥ prathamam yadāsīt ǀ

sato bandhumasati niravindanhṛdi pratīṣyā kavayo manīṣā ǁ

Padapatha Devanagari Accented

कामः॑ । तत् । अग्रे॑ । सम् । अ॒व॒र्त॒त॒ । अधि॑ । मन॑सः । रेतः॑ । प्र॒थ॒मम् । यत् । आसी॑त् ।

स॒तः । बन्धु॑म् । अस॑ति । निः । अ॒वि॒न्द॒न् । हृ॒दि । प्र॒ति॒ऽइष्य॑ । क॒वयः॑ । म॒नी॒षा ॥

Padapatha Devanagari Nonaccented

कामः । तत् । अग्रे । सम् । अवर्तत । अधि । मनसः । रेतः । प्रथमम् । यत् । आसीत् ।

सतः । बन्धुम् । असति । निः । अविन्दन् । हृदि । प्रतिऽइष्य । कवयः । मनीषा ॥

Padapatha Transcription Accented

kā́maḥ ǀ tát ǀ ágre ǀ sám ǀ avartata ǀ ádhi ǀ mánasaḥ ǀ rétaḥ ǀ prathamám ǀ yát ǀ ā́sīt ǀ

satáḥ ǀ bándhum ǀ ásati ǀ níḥ ǀ avindan ǀ hṛdí ǀ prati-íṣya ǀ kaváyaḥ ǀ manīṣā́ ǁ

Padapatha Transcription Nonaccented

kāmaḥ ǀ tat ǀ agre ǀ sam ǀ avartata ǀ adhi ǀ manasaḥ ǀ retaḥ ǀ prathamam ǀ yat ǀ āsīt ǀ

sataḥ ǀ bandhum ǀ asati ǀ niḥ ǀ avindan ǀ hṛdi ǀ prati-iṣya ǀ kavayaḥ ǀ manīṣā ǁ

10.129.05   (Mandala. Sukta. Rik)

8.7.17.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् ।

रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥

Samhita Devanagari Nonaccented

तिरश्चीनो विततो रश्मिरेषामधः स्विदासीदुपरि स्विदासीत् ।

रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ॥

Samhita Transcription Accented

tiraścī́no vítato raśmíreṣāmadháḥ svidāsī́dupári svidāsī́t ǀ

retodhā́ āsanmahimā́na āsantsvadhā́ avástātpráyatiḥ parástāt ǁ

Samhita Transcription Nonaccented

tiraścīno vitato raśmireṣāmadhaḥ svidāsīdupari svidāsīt ǀ

retodhā āsanmahimāna āsantsvadhā avastātprayatiḥ parastāt ǁ

Padapatha Devanagari Accented

ति॒र॒श्चीनः॑ । विऽत॑तः । र॒श्मिः । ए॒षा॒म् । अ॒धः । स्वि॒त् । आ॒सी॒३त् । उ॒परि॑ । स्वि॒त् । आ॒सी॒३त् ।

रे॒तः॒ऽधाः । आ॒स॒न् । म॒हि॒मानः॑ । आ॒स॒न् । स्व॒धा । अ॒वस्ता॑त् । प्रऽय॑तिः । प॒रस्ता॑त् ॥

Padapatha Devanagari Nonaccented

तिरश्चीनः । विऽततः । रश्मिः । एषाम् । अधः । स्वित् । आसीत् । उपरि । स्वित् । आसीत् ।

रेतःऽधाः । आसन् । महिमानः । आसन् । स्वधा । अवस्तात् । प्रऽयतिः । परस्तात् ॥

Padapatha Transcription Accented

tiraścī́naḥ ǀ ví-tataḥ ǀ raśmíḥ ǀ eṣām ǀ adháḥ ǀ svit ǀ āsī́t ǀ upári ǀ svit ǀ āsī́t ǀ

retaḥ-dhā́ḥ ǀ āsan ǀ mahimā́naḥ ǀ āsan ǀ svadhā́ ǀ avástāt ǀ prá-yatiḥ ǀ parástāt ǁ

Padapatha Transcription Nonaccented

tiraścīnaḥ ǀ vi-tataḥ ǀ raśmiḥ ǀ eṣām ǀ adhaḥ ǀ svit ǀ āsīt ǀ upari ǀ svit ǀ āsīt ǀ

retaḥ-dhāḥ ǀ āsan ǀ mahimānaḥ ǀ āsan ǀ svadhā ǀ avastāt ǀ pra-yatiḥ ǀ parastāt ǁ

10.129.06   (Mandala. Sukta. Rik)

8.7.17.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः ।

अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥

Samhita Devanagari Nonaccented

को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।

अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥

Samhita Transcription Accented

kó addhā́ veda ká ihá prá vocatkúta ā́jātā kúta iyám vísṛṣṭiḥ ǀ

arvā́gdevā́ asyá visárjanenā́thā kó veda yáta ābabhū́va ǁ

Samhita Transcription Nonaccented

ko addhā veda ka iha pra vocatkuta ājātā kuta iyam visṛṣṭiḥ ǀ

arvāgdevā asya visarjanenāthā ko veda yata ābabhūva ǁ

Padapatha Devanagari Accented

कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । कुतः॑ । आऽजा॑ता । कुतः॑ । इ॒यम् । विऽसृ॑ष्टिः ।

अ॒र्वाक् । दे॒वाः । अ॒स्य । वि॒ऽसर्ज॑नेन । अथ॑ । कः । वे॒द॒ । यतः॑ । आ॒ऽब॒भूव॑ ॥

Padapatha Devanagari Nonaccented

कः । अद्धा । वेद । कः । इह । प्र । वोचत् । कुतः । आऽजाता । कुतः । इयम् । विऽसृष्टिः ।

अर्वाक् । देवाः । अस्य । विऽसर्जनेन । अथ । कः । वेद । यतः । आऽबभूव ॥

Padapatha Transcription Accented

káḥ ǀ addhā́ ǀ veda ǀ káḥ ǀ ihá ǀ prá ǀ vocat ǀ kútaḥ ǀ ā́-jātā ǀ kútaḥ ǀ iyám ǀ ví-sṛṣṭiḥ ǀ

arvā́k ǀ devā́ḥ ǀ asyá ǀ vi-sárjanena ǀ átha ǀ káḥ ǀ veda ǀ yátaḥ ǀ ā-babhū́va ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ addhā ǀ veda ǀ kaḥ ǀ iha ǀ pra ǀ vocat ǀ kutaḥ ǀ ā-jātā ǀ kutaḥ ǀ iyam ǀ vi-sṛṣṭiḥ ǀ

arvāk ǀ devāḥ ǀ asya ǀ vi-sarjanena ǀ atha ǀ kaḥ ǀ veda ǀ yataḥ ǀ ā-babhūva ǁ

10.129.07   (Mandala. Sukta. Rik)

8.7.17.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न ।

यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्त्सो अं॒ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥

Samhita Devanagari Nonaccented

इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।

यो अस्याध्यक्षः परमे व्योमन्त्सो अंग वेद यदि वा न वेद ॥

Samhita Transcription Accented

iyám vísṛṣṭiryáta ābabhū́va yádi vā dadhé yádi vā ná ǀ

yó asyā́dhyakṣaḥ paramé vyómantsó aṅgá veda yádi vā ná véda ǁ

Samhita Transcription Nonaccented

iyam visṛṣṭiryata ābabhūva yadi vā dadhe yadi vā na ǀ

yo asyādhyakṣaḥ parame vyomantso aṅga veda yadi vā na veda ǁ

Padapatha Devanagari Accented

इ॒यम् । विऽसृ॑ष्टिः । यतः॑ । आ॒ऽब॒भूव॑ । यदि॑ । वा॒ । द॒धे । यदि॑ । वा॒ । न ।

यः । अ॒स्य॒ । अधि॑ऽअक्षः । प॒र॒मे । विऽओ॑मन् । सः । अ॒ङ्ग । वे॒द॒ । यदि॑ । वा॒ । न । वेद॑ ॥

Padapatha Devanagari Nonaccented

इयम् । विऽसृष्टिः । यतः । आऽबभूव । यदि । वा । दधे । यदि । वा । न ।

यः । अस्य । अधिऽअक्षः । परमे । विऽओमन् । सः । अङ्ग । वेद । यदि । वा । न । वेद ॥

Padapatha Transcription Accented

iyám ǀ ví-sṛṣṭiḥ ǀ yátaḥ ǀ ā-babhū́va ǀ yádi ǀ vā ǀ dadhé ǀ yádi ǀ vā ǀ ná ǀ

yáḥ ǀ asya ǀ ádhi-akṣaḥ ǀ paramé ǀ ví-oman ǀ sáḥ ǀ aṅgá ǀ veda ǀ yádi ǀ vā ǀ ná ǀ véda ǁ

Padapatha Transcription Nonaccented

iyam ǀ vi-sṛṣṭiḥ ǀ yataḥ ǀ ā-babhūva ǀ yadi ǀ vā ǀ dadhe ǀ yadi ǀ vā ǀ na ǀ

yaḥ ǀ asya ǀ adhi-akṣaḥ ǀ parame ǀ vi-oman ǀ saḥ ǀ aṅga ǀ veda ǀ yadi ǀ vā ǀ na ǀ veda ǁ