SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 130

 

1. Info

To:    bhāvavṛttam
From:   yajña prājāpatya
Metres:   1st set of styles: triṣṭup (3, 6, 7); virāḍjagatī (1); bhuriktriṣṭup (2); virāṭtrisṭup (4); nicṛttriṣṭup (5)

2nd set of styles: triṣṭubh (2-7); jagatī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.130.01   (Mandala. Sukta. Rik)

8.7.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो य॒ज्ञो वि॒श्वत॒स्तंतु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः ।

इ॒मे व॑यंति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥

Samhita Devanagari Nonaccented

यो यज्ञो विश्वतस्तंतुभिस्तत एकशतं देवकर्मेभिरायतः ।

इमे वयंति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥

Samhita Transcription Accented

yó yajñó viśvátastántubhistatá ékaśatam devakarmébhirā́yataḥ ǀ

imé vayanti pitáro yá āyayúḥ prá vayā́pa vayétyāsate taté ǁ

Samhita Transcription Nonaccented

yo yajño viśvatastantubhistata ekaśatam devakarmebhirāyataḥ ǀ

ime vayanti pitaro ya āyayuḥ pra vayāpa vayetyāsate tate ǁ

Padapatha Devanagari Accented

यः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः ।

इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥

Padapatha Devanagari Nonaccented

यः । यज्ञः । विश्वतः । तन्तुऽभिः । ततः । एकऽशतम् । देवऽकर्मेभिः । आऽयतः ।

इमे । वयन्ति । पितरः । ये । आऽययुः । प्र । वय । अप । वय । इति । आसते । तते ॥

Padapatha Transcription Accented

yáḥ ǀ yajñáḥ ǀ viśvátaḥ ǀ tántu-bhiḥ ǀ tatáḥ ǀ éka-śatam ǀ deva-karmébhiḥ ǀ ā́-yataḥ ǀ

imé ǀ vayanti ǀ pitáraḥ ǀ yé ǀ ā-yayúḥ ǀ prá ǀ vaya ǀ ápa ǀ vaya ǀ íti ǀ āsate ǀ taté ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ yajñaḥ ǀ viśvataḥ ǀ tantu-bhiḥ ǀ tataḥ ǀ eka-śatam ǀ deva-karmebhiḥ ǀ ā-yataḥ ǀ

ime ǀ vayanti ǀ pitaraḥ ǀ ye ǀ ā-yayuḥ ǀ pra ǀ vaya ǀ apa ǀ vaya ǀ iti ǀ āsate ǀ tate ǁ

10.130.02   (Mandala. Sukta. Rik)

8.7.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् ।

इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सदः॒ सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥

Samhita Devanagari Nonaccented

पुमाँ एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् ।

इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ॥

Samhita Transcription Accented

púmām̐ enam tanuta útkṛṇatti púmānví tatne ádhi nā́ke asmín ǀ

imé mayū́khā úpa sedurū sádaḥ sā́māni cakrustásarāṇyótave ǁ

Samhita Transcription Nonaccented

pumām̐ enam tanuta utkṛṇatti pumānvi tatne adhi nāke asmin ǀ

ime mayūkhā upa sedurū sadaḥ sāmāni cakrustasarāṇyotave ǁ

Padapatha Devanagari Accented

पुमा॑न् । ए॒न॒म् । त॒नु॒ते॒ । उत् । कृ॒ण॒त्ति॒ । पुमा॑न् । वि । त॒त्ने॒ । अधि॑ । नाके॑ । अ॒स्मिन् ।

इ॒मे । म॒यूखाः॑ । उप॑ । से॒दुः॒ । ऊं॒ इति॑ । सदः॑ । सामा॑नि । च॒क्रुः॒ । तस॑राणि । ओत॑वे ॥

Padapatha Devanagari Nonaccented

पुमान् । एनम् । तनुते । उत् । कृणत्ति । पुमान् । वि । तत्ने । अधि । नाके । अस्मिन् ।

इमे । मयूखाः । उप । सेदुः । ऊं इति । सदः । सामानि । चक्रुः । तसराणि । ओतवे ॥

Padapatha Transcription Accented

púmān ǀ enam ǀ tanute ǀ út ǀ kṛṇatti ǀ púmān ǀ ví ǀ tatne ǀ ádhi ǀ nā́ke ǀ asmín ǀ

imé ǀ mayū́khāḥ ǀ úpa ǀ seduḥ ǀ ūṃ íti ǀ sádaḥ ǀ sā́māni ǀ cakruḥ ǀ tásarāṇi ǀ ótave ǁ

Padapatha Transcription Nonaccented

pumān ǀ enam ǀ tanute ǀ ut ǀ kṛṇatti ǀ pumān ǀ vi ǀ tatne ǀ adhi ǀ nāke ǀ asmin ǀ

ime ǀ mayūkhāḥ ǀ upa ǀ seduḥ ǀ ūṃ iti ǀ sadaḥ ǀ sāmāni ǀ cakruḥ ǀ tasarāṇi ǀ otave ǁ

10.130.03   (Mandala. Sukta. Rik)

8.7.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् ।

छंदः॒ किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जंत॒ विश्वे॑ ॥

Samhita Devanagari Nonaccented

कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् ।

छंदः किमासीत्प्रउगं किमुक्थं यद्देवा देवमयजंत विश्वे ॥

Samhita Transcription Accented

kā́sītpramā́ pratimā́ kím nidā́namā́jyam kímāsītparidhíḥ ká āsīt ǀ

chándaḥ kímāsītprá+ugam kímukthám yáddevā́ devámáyajanta víśve ǁ

Samhita Transcription Nonaccented

kāsītpramā pratimā kim nidānamājyam kimāsītparidhiḥ ka āsīt ǀ

chandaḥ kimāsītpra+ugam kimuktham yaddevā devamayajanta viśve ǁ

Padapatha Devanagari Accented

का । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् ।

छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥

Padapatha Devanagari Nonaccented

का । आसीत् । प्रऽमा । प्रतिऽमा । किम् । निऽदानम् । आज्यम् । किम् । आसीत् । परिऽधिः । कः । आसीत् ।

छन्दः । किम् । आसीत् । प्रउगम् । किम् । उक्थम् । यत् । देवाः । देवम् । अयजन्त । विश्वे ॥

Padapatha Transcription Accented

kā́ ǀ āsīt ǀ pra-mā́ ǀ prati-mā́ ǀ kím ǀ ni-dā́nam ǀ ā́jyam ǀ kím ǀ āsīt ǀ pari-dhíḥ ǀ káḥ ǀ āsīt ǀ

chándaḥ ǀ kím ǀ āsīt ǀ prá_ugam ǀ kím ǀ ukthám ǀ yát ǀ devā́ḥ ǀ devám ǀ áyajanta ǀ víśve ǁ

Padapatha Transcription Nonaccented

kā ǀ āsīt ǀ pra-mā ǀ prati-mā ǀ kim ǀ ni-dānam ǀ ājyam ǀ kim ǀ āsīt ǀ pari-dhiḥ ǀ kaḥ ǀ āsīt ǀ

chandaḥ ǀ kim ǀ āsīt ǀ pra_ugam ǀ kim ǀ uktham ǀ yat ǀ devāḥ ǀ devam ǀ ayajanta ǀ viśve ǁ

10.130.04   (Mandala. Sukta. Rik)

8.7.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव ।

अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥

Samhita Devanagari Nonaccented

अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव ।

अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् ॥

Samhita Transcription Accented

agnérgāyatryábhavatsayúgvoṣṇíhayā savitā́ sám babhūva ǀ

anuṣṭúbhā sóma uktháirmáhasvānbṛ́haspáterbṛhatī́ vā́camāvat ǁ

Samhita Transcription Nonaccented

agnergāyatryabhavatsayugvoṣṇihayā savitā sam babhūva ǀ

anuṣṭubhā soma ukthairmahasvānbṛhaspaterbṛhatī vācamāvat ǁ

Padapatha Devanagari Accented

अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ ।

अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥

Padapatha Devanagari Nonaccented

अग्नेः । गायत्री । अभवत् । सऽयुग्वा । उष्णिहया । सविता । सम् । बभूव ।

अनुऽस्तुभा । सोमः । उक्थैः । महस्वान् । बृहस्पतेः । बृहती । वाचम् । आवत् ॥

Padapatha Transcription Accented

agnéḥ ǀ gāyatrī́ ǀ abhavat ǀ sa-yúgvā ǀ uṣṇíhayā ǀ savitā́ ǀ sám ǀ babhūva ǀ

anu-stúbhā ǀ sómaḥ ǀ uktháiḥ ǀ máhasvān ǀ bṛ́haspáteḥ ǀ bṛhatī́ ǀ vā́cam ǀ āvat ǁ

Padapatha Transcription Nonaccented

agneḥ ǀ gāyatrī ǀ abhavat ǀ sa-yugvā ǀ uṣṇihayā ǀ savitā ǀ sam ǀ babhūva ǀ

anu-stubhā ǀ somaḥ ǀ ukthaiḥ ǀ mahasvān ǀ bṛhaspateḥ ǀ bṛhatī ǀ vācam ǀ āvat ǁ

10.130.05   (Mandala. Sukta. Rik)

8.7.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिंद्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्नः॑ ।

विश्वां॑दे॒वांजग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः॑ ॥

Samhita Devanagari Nonaccented

विराण्मित्रावरुणयोरभिश्रीरिंद्रस्य त्रिष्टुबिह भागो अह्नः ।

विश्वांदेवांजगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥

Samhita Transcription Accented

virā́ṇmitrā́váruṇayorabhiśrī́ríndrasya triṣṭúbihá bhāgó áhnaḥ ǀ

víśvāndevā́ñjágatyā́ viveśa téna cākḽpra ṛ́ṣayo manuṣyā́ḥ ǁ

Samhita Transcription Nonaccented

virāṇmitrāvaruṇayorabhiśrīrindrasya triṣṭubiha bhāgo ahnaḥ ǀ

viśvāndevāñjagatyā viveśa tena cākḽpra ṛṣayo manuṣyāḥ ǁ

Padapatha Devanagari Accented

वि॒राट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः । इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अह्नः॑ ।

विश्वा॑न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन॑ । चा॒कॢ॒प्रे॒ । ऋष॑यः । म॒नु॒ष्याः॑ ॥

Padapatha Devanagari Nonaccented

विराट् । मित्रावरुणयोः । अभिऽश्रीः । इन्द्रस्य । त्रिऽस्तुप् । इह । भागः । अह्नः ।

विश्वान् । देवान् । जगती । आ । विवेश । तेन । चाकॢप्रे । ऋषयः । मनुष्याः ॥

Padapatha Transcription Accented

virā́ṭ ǀ mitrā́váruṇayoḥ ǀ abhi-śrī́ḥ ǀ índrasya ǀ tri-stúp ǀ ihá ǀ bhāgáḥ ǀ áhnaḥ ǀ

víśvān ǀ devā́n ǀ jágatī́ ǀ ā́ ǀ viveśa ǀ téna ǀ cākḽpre ǀ ṛ́ṣayaḥ ǀ manuṣyā́ḥ ǁ

Padapatha Transcription Nonaccented

virāṭ ǀ mitrāvaruṇayoḥ ǀ abhi-śrīḥ ǀ indrasya ǀ tri-stup ǀ iha ǀ bhāgaḥ ǀ ahnaḥ ǀ

viśvān ǀ devān ǀ jagatī ǀ ā ǀ viveśa ǀ tena ǀ cākḽpre ǀ ṛṣayaḥ ǀ manuṣyāḥ ǁ

10.130.06   (Mandala. Sukta. Rik)

8.7.18.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे ।

पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जंत॒ पूर्वे॑ ॥

Samhita Devanagari Nonaccented

चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे ।

पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजंत पूर्वे ॥

Samhita Transcription Accented

cākḽpré téna ṛ́ṣayo manuṣyā́ yajñé jāté pitáro naḥ purāṇé ǀ

páśyanmanye mánasā cákṣasā tā́nyá imám yajñámáyajanta pū́rve ǁ

Samhita Transcription Nonaccented

cākḽpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe ǀ

paśyanmanye manasā cakṣasā tānya imam yajñamayajanta pūrve ǁ

Padapatha Devanagari Accented

चा॒कॢ॒प्रे । तेन॑ । ऋष॑यः । म॒नु॒ष्याः॑ । य॒ज्ञे । जा॒ते । पि॒तरः॑ । नः॒ । पु॒रा॒णे ।

पश्य॑न् । म॒न्ये॒ । मन॑सा । चक्ष॑सा । तान् । ये । इ॒मम् । य॒ज्ञम् । अय॑जन्त । पूर्वे॑ ॥

Padapatha Devanagari Nonaccented

चाकॢप्रे । तेन । ऋषयः । मनुष्याः । यज्ञे । जाते । पितरः । नः । पुराणे ।

पश्यन् । मन्ये । मनसा । चक्षसा । तान् । ये । इमम् । यज्ञम् । अयजन्त । पूर्वे ॥

Padapatha Transcription Accented

cākḽpré ǀ téna ǀ ṛ́ṣayaḥ ǀ manuṣyā́ḥ ǀ yajñé ǀ jāté ǀ pitáraḥ ǀ naḥ ǀ purāṇé ǀ

páśyan ǀ manye ǀ mánasā ǀ cákṣasā ǀ tā́n ǀ yé ǀ imám ǀ yajñám ǀ áyajanta ǀ pū́rve ǁ

Padapatha Transcription Nonaccented

cākḽpre ǀ tena ǀ ṛṣayaḥ ǀ manuṣyāḥ ǀ yajñe ǀ jāte ǀ pitaraḥ ǀ naḥ ǀ purāṇe ǀ

paśyan ǀ manye ǀ manasā ǀ cakṣasā ǀ tān ǀ ye ǀ imam ǀ yajñam ǀ ayajanta ǀ pūrve ǁ

10.130.07   (Mandala. Sukta. Rik)

8.7.18.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्तो॑माः स॒हच्छं॑दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः॑ ।

पूर्वे॑षां॒ पंथा॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥

Samhita Devanagari Nonaccented

सहस्तोमाः सहच्छंदस आवृतः सहप्रमा ऋषयः सप्त दैव्याः ।

पूर्वेषां पंथामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥

Samhita Transcription Accented

sahástomāḥ sahácchandasa āvṛ́taḥ sahápramā ṛ́ṣayaḥ saptá dáivyāḥ ǀ

pū́rveṣām pánthāmanudṛ́śya dhī́rā anvā́lebhire rathyó ná raśmī́n ǁ

Samhita Transcription Nonaccented

sahastomāḥ sahacchandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ ǀ

pūrveṣām panthāmanudṛśya dhīrā anvālebhire rathyo na raśmīn ǁ

Padapatha Devanagari Accented

स॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ ।

पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥

Padapatha Devanagari Nonaccented

सहऽस्तोमाः । सहऽछन्दसः । आऽवृतः । सहऽप्रमाः । ऋषयः । सप्त । दैव्याः ।

पूर्वेषाम् । पन्थाम् । अनुऽदृश्य । धीराः । अनुऽआलेभिरे । रथ्यः । न । रश्मीन् ॥

Padapatha Transcription Accented

sahá-stomāḥ ǀ sahá-chandasaḥ ǀ ā-vṛ́taḥ ǀ sahá-pramāḥ ǀ ṛ́ṣayaḥ ǀ saptá ǀ dáivyāḥ ǀ

pū́rveṣām ǀ pánthām ǀ anu-dṛ́śya ǀ dhī́rāḥ ǀ anu-ā́lebhire ǀ rathyáḥ ǀ ná ǀ raśmī́n ǁ

Padapatha Transcription Nonaccented

saha-stomāḥ ǀ saha-chandasaḥ ǀ ā-vṛtaḥ ǀ saha-pramāḥ ǀ ṛṣayaḥ ǀ sapta ǀ daivyāḥ ǀ

pūrveṣām ǀ panthām ǀ anu-dṛśya ǀ dhīrāḥ ǀ anu-ālebhire ǀ rathyaḥ ǀ na ǀ raśmīn ǁ