SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 131

 

1. Info

To:    1-3, 6, 7: indra;
4, 5: aśvins
From:   sukīrti kākṣīvata
Metres:   1st set of styles: pādanicṛttriṣṭup (5-7); triṣṭup (1); nicṛttriṣṭup (2); virāṭtrisṭup (3); nicṛdanuṣṭup (4)

2nd set of styles: triṣṭubh (1-3, 5-7); anuṣṭubh (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.131.01   (Mandala. Sukta. Rik)

8.7.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॒ प्राच॑ इंद्र॒ विश्वाँ॑ अ॒मित्रा॒नपापा॑चो अभिभूते नुदस्व ।

अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे॑म ॥

Samhita Devanagari Nonaccented

अप प्राच इंद्र विश्वाँ अमित्रानपापाचो अभिभूते नुदस्व ।

अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ॥

Samhita Transcription Accented

ápa prā́ca indra víśvām̐ amítrānápā́pāco abhibhūte nudasva ǀ

ápódīco ápa śūrādharā́ca uráu yáthā táva śármanmádema ǁ

Samhita Transcription Nonaccented

apa prāca indra viśvām̐ amitrānapāpāco abhibhūte nudasva ǀ

apodīco apa śūrādharāca urau yathā tava śarmanmadema ǁ

Padapatha Devanagari Accented

अप॑ । प्राचः॑ । इ॒न्द्र॒ । विश्वा॑न् । अ॒मित्रा॑न् । अप॑ । अपा॑चः । अ॒भि॒ऽभू॒ते॒ । नु॒द॒स्व॒ ।

अप॑ । उदी॑चः । अप॑ । शू॒र॒ । अ॒ध॒राचः॑ । उ॒रौ । यथा॑ । तव॑ । शर्म॑न् । मदे॑म ॥

Padapatha Devanagari Nonaccented

अप । प्राचः । इन्द्र । विश्वान् । अमित्रान् । अप । अपाचः । अभिऽभूते । नुदस्व ।

अप । उदीचः । अप । शूर । अधराचः । उरौ । यथा । तव । शर्मन् । मदेम ॥

Padapatha Transcription Accented

ápa ǀ prā́caḥ ǀ indra ǀ víśvān ǀ amítrān ǀ ápa ǀ ápācaḥ ǀ abhi-bhūte ǀ nudasva ǀ

ápa ǀ údīcaḥ ǀ ápa ǀ śūra ǀ adharā́caḥ ǀ uráu ǀ yáthā ǀ táva ǀ śárman ǀ mádema ǁ

Padapatha Transcription Nonaccented

apa ǀ prācaḥ ǀ indra ǀ viśvān ǀ amitrān ǀ apa ǀ apācaḥ ǀ abhi-bhūte ǀ nudasva ǀ

apa ǀ udīcaḥ ǀ apa ǀ śūra ǀ adharācaḥ ǀ urau ǀ yathā ǀ tava ǀ śarman ǀ madema ǁ

10.131.02   (Mandala. Sukta. Rik)

8.7.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒विदं॒ग यव॑मंतो॒ यवं॑ चि॒द्यथा॒ दांत्य॑नुपू॒र्वं वि॒यूय॑ ।

इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥

Samhita Devanagari Nonaccented

कुविदंग यवमंतो यवं चिद्यथा दांत्यनुपूर्वं वियूय ।

इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥

Samhita Transcription Accented

kuvídaṅgá yávamanto yávam cidyáthā dā́ntyanupūrvám viyū́ya ǀ

ihéhaiṣām kṛṇuhi bhójanāni yé barhíṣo námovṛktim ná jagmúḥ ǁ

Samhita Transcription Nonaccented

kuvidaṅga yavamanto yavam cidyathā dāntyanupūrvam viyūya ǀ

ihehaiṣām kṛṇuhi bhojanāni ye barhiṣo namovṛktim na jagmuḥ ǁ

Padapatha Devanagari Accented

कु॒वित् । अ॒ङ्ग । यव॑ऽमन्तः । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽपू॒र्वम् । वि॒ऽयूय॑ ।

इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिषः॑ । नमः॑ऽवृक्तिम् । न । ज॒ग्मुः ॥

Padapatha Devanagari Nonaccented

कुवित् । अङ्ग । यवऽमन्तः । यवम् । चित् । यथा । दान्ति । अनुऽपूर्वम् । विऽयूय ।

इहऽइह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिषः । नमःऽवृक्तिम् । न । जग्मुः ॥

Padapatha Transcription Accented

kuvít ǀ aṅgá ǀ yáva-mantaḥ ǀ yávam ǀ cit ǀ yáthā ǀ dā́nti ǀ anu-pūrvám ǀ vi-yū́ya ǀ

ihá-iha ǀ eṣām ǀ kṛṇuhi ǀ bhójanāni ǀ yé ǀ barhíṣaḥ ǀ námaḥ-vṛktim ǀ ná ǀ jagmúḥ ǁ

Padapatha Transcription Nonaccented

kuvit ǀ aṅga ǀ yava-mantaḥ ǀ yavam ǀ cit ǀ yathā ǀ dānti ǀ anu-pūrvam ǀ vi-yūya ǀ

iha-iha ǀ eṣām ǀ kṛṇuhi ǀ bhojanāni ǀ ye ǀ barhiṣaḥ ǀ namaḥ-vṛktim ǀ na ǀ jagmuḥ ǁ

10.131.03   (Mandala. Sukta. Rik)

8.7.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ ।

ग॒व्यंत॒ इंद्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यंतो॒ वृष॑णं वा॒जयं॑तः ॥

Samhita Devanagari Nonaccented

नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।

गव्यंत इंद्रं सख्याय विप्रा अश्वायंतो वृषणं वाजयंतः ॥

Samhita Transcription Accented

nahí sthū́ryṛtuthā́ yātámásti nótá śrávo vivide saṃgaméṣu ǀ

gavyánta índram sakhyā́ya víprā aśvāyánto vṛ́ṣaṇam vājáyantaḥ ǁ

Samhita Transcription Nonaccented

nahi sthūryṛtuthā yātamasti nota śravo vivide saṃgameṣu ǀ

gavyanta indram sakhyāya viprā aśvāyanto vṛṣaṇam vājayantaḥ ǁ

Padapatha Devanagari Accented

न॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । स॒म्ऽग॒मेषु॑ ।

ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जय॑न्तः ॥

Padapatha Devanagari Nonaccented

नहि । स्थूरि । ऋतुऽथा । यातम् । अस्ति । न । उत । श्रवः । विविदे । सम्ऽगमेषु ।

गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वऽयन्तः । वृषणम् । वाजयन्तः ॥

Padapatha Transcription Accented

nahí ǀ sthū́ri ǀ ṛtu-thā́ ǀ yātám ǀ ásti ǀ ná ǀ utá ǀ śrávaḥ ǀ vivide ǀ sam-gaméṣu ǀ

gavyántaḥ ǀ índram ǀ sakhyā́ya ǀ víprāḥ ǀ aśva-yántaḥ ǀ vṛ́ṣaṇam ǀ vājáyantaḥ ǁ

Padapatha Transcription Nonaccented

nahi ǀ sthūri ǀ ṛtu-thā ǀ yātam ǀ asti ǀ na ǀ uta ǀ śravaḥ ǀ vivide ǀ sam-gameṣu ǀ

gavyantaḥ ǀ indram ǀ sakhyāya ǀ viprāḥ ǀ aśva-yantaḥ ǀ vṛṣaṇam ǀ vājayantaḥ ǁ

10.131.04   (Mandala. Sukta. Rik)

8.7.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ ।

वि॒पि॒पा॒ना शु॑भस्पती॒ इंद्रं॒ कर्म॑स्वावतं ॥

Samhita Devanagari Nonaccented

युवं सुराममश्विना नमुचावासुरे सचा ।

विपिपाना शुभस्पती इंद्रं कर्मस्वावतं ॥

Samhita Transcription Accented

yuvám surā́mamaśvinā námucāvāsuré sácā ǀ

vipipānā́ śubhaspatī índram kármasvāvatam ǁ

Samhita Transcription Nonaccented

yuvam surāmamaśvinā namucāvāsure sacā ǀ

vipipānā śubhaspatī indram karmasvāvatam ǁ

Padapatha Devanagari Accented

यु॒वम् । सु॒राम॑म् । अ॒श्वि॒ना॒ । नमु॑चौ । आ॒सु॒रे । सचा॑ ।

वि॒ऽपि॒पा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । इन्द्र॑म् । कर्म॑ऽसु । आ॒व॒त॒म् ॥

Padapatha Devanagari Nonaccented

युवम् । सुरामम् । अश्विना । नमुचौ । आसुरे । सचा ।

विऽपिपाना । शुभः । पती इति । इन्द्रम् । कर्मऽसु । आवतम् ॥

Padapatha Transcription Accented

yuvám ǀ surā́mam ǀ aśvinā ǀ námucau ǀ āsuré ǀ sácā ǀ

vi-pipānā́ ǀ śubhaḥ ǀ patī íti ǀ índram ǀ kárma-su ǀ āvatam ǁ

Padapatha Transcription Nonaccented

yuvam ǀ surāmam ǀ aśvinā ǀ namucau ǀ āsure ǀ sacā ǀ

vi-pipānā ǀ śubhaḥ ǀ patī iti ǀ indram ǀ karma-su ǀ āvatam ǁ

10.131.05   (Mandala. Sukta. Rik)

8.7.19.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेंद्रा॒वथुः॒ काव्यै॑र्दं॒सना॑भिः ।

यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥

Samhita Devanagari Nonaccented

पुत्रमिव पितरावश्विनोभेंद्रावथुः काव्यैर्दंसनाभिः ।

यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥

Samhita Transcription Accented

putrámiva pitárāvaśvínobhéndrāváthuḥ kā́vyairdaṃsánābhiḥ ǀ

yátsurā́mam vyápibaḥ śácībhiḥ sárasvatī tvā maghavannabhiṣṇak ǁ

Samhita Transcription Nonaccented

putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ ǀ

yatsurāmam vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇak ǁ

Padapatha Devanagari Accented

पु॒त्रम्ऽइ॑व । पि॒तरौ॑ । अ॒श्विना॑ । उ॒भा । इन्द्र॑ । आ॒वथुः॑ । काव्यैः॑ । दं॒सना॑भिः ।

यत् । सु॒राम॑म् । वि । अपि॑बः । शची॑भिः । सर॑स्वती । त्वा॒ । म॒घ॒ऽव॒न् । अ॒भि॒ष्ण॒क् ॥

Padapatha Devanagari Nonaccented

पुत्रम्ऽइव । पितरौ । अश्विना । उभा । इन्द्र । आवथुः । काव्यैः । दंसनाभिः ।

यत् । सुरामम् । वि । अपिबः । शचीभिः । सरस्वती । त्वा । मघऽवन् । अभिष्णक् ॥

Padapatha Transcription Accented

putrám-iva ǀ pitárau ǀ aśvínā ǀ ubhā́ ǀ índra ǀ āváthuḥ ǀ kā́vyaiḥ ǀ daṃsánābhiḥ ǀ

yát ǀ surā́mam ǀ ví ǀ ápibaḥ ǀ śácībhiḥ ǀ sárasvatī ǀ tvā ǀ magha-van ǀ abhiṣṇak ǁ

Padapatha Transcription Nonaccented

putram-iva ǀ pitarau ǀ aśvinā ǀ ubhā ǀ indra ǀ āvathuḥ ǀ kāvyaiḥ ǀ daṃsanābhiḥ ǀ

yat ǀ surāmam ǀ vi ǀ apibaḥ ǀ śacībhiḥ ǀ sarasvatī ǀ tvā ǀ magha-van ǀ abhiṣṇak ǁ

10.131.06   (Mandala. Sukta. Rik)

8.7.19.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।

बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

Samhita Devanagari Nonaccented

इंद्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः ।

बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥

Samhita Transcription Accented

índraḥ sutrā́mā svávām̐ ávobhiḥ sumṛḷīkó bhavatu viśvávedāḥ ǀ

bā́dhatām dvéṣo ábhayam kṛṇotu suvī́ryasya pátayaḥ syāma ǁ

Samhita Transcription Nonaccented

indraḥ sutrāmā svavām̐ avobhiḥ sumṛḷīko bhavatu viśvavedāḥ ǀ

bādhatām dveṣo abhayam kṛṇotu suvīryasya patayaḥ syāma ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अवः॑ऽभिः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः ।

बाध॑ताम् । द्वेषः॑ । अभ॑यम् । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । सुऽत्रामा । स्वऽवान् । अवःऽभिः । सुऽमृळीकः । भवतु । विश्वऽवेदाः ।

बाधताम् । द्वेषः । अभयम् । कृणोतु । सुऽवीर्यस्य । पतयः । स्याम ॥

Padapatha Transcription Accented

índraḥ ǀ su-trā́mā ǀ svá-vān ǀ ávaḥ-bhiḥ ǀ su-mṛḷīkáḥ ǀ bhavatu ǀ viśvá-vedāḥ ǀ

bā́dhatām ǀ dvéṣaḥ ǀ ábhayam ǀ kṛṇotu ǀ su-vī́ryasya ǀ pátayaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ su-trāmā ǀ sva-vān ǀ avaḥ-bhiḥ ǀ su-mṛḷīkaḥ ǀ bhavatu ǀ viśva-vedāḥ ǀ

bādhatām ǀ dveṣaḥ ǀ abhayam ǀ kṛṇotu ǀ su-vīryasya ǀ patayaḥ ǀ syāma ǁ

10.131.07   (Mandala. Sukta. Rik)

8.7.19.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।

स सु॒त्रामा॒ स्ववाँ॒ इंद्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥

Samhita Devanagari Nonaccented

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।

स सुत्रामा स्ववाँ इंद्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥

Samhita Transcription Accented

tásya vayám sumatáu yajñíyasyā́pi bhadré saumanasé syāma ǀ

sá sutrā́mā svávām̐ índro asmé ārā́cciddvéṣaḥ sanutáryuyotu ǁ

Samhita Transcription Nonaccented

tasya vayam sumatau yajñiyasyāpi bhadre saumanase syāma ǀ

sa sutrāmā svavām̐ indro asme ārācciddveṣaḥ sanutaryuyotu ǁ

Padapatha Devanagari Accented

तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।

सः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥

Padapatha Devanagari Nonaccented

तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ।

सः । सुऽत्रामा । स्वऽवान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । युयोतु ॥

Padapatha Transcription Accented

tásya ǀ vayám ǀ su-matáu ǀ yajñíyasya ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǀ

sáḥ ǀ su-trā́mā ǀ svá-vān ǀ índraḥ ǀ asmé íti ǀ ārā́t ǀ cit ǀ dvéṣaḥ ǀ sanutáḥ ǀ yuyotu ǁ

Padapatha Transcription Nonaccented

tasya ǀ vayam ǀ su-matau ǀ yajñiyasya ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǀ

saḥ ǀ su-trāmā ǀ sva-vān ǀ indraḥ ǀ asme iti ǀ ārāt ǀ cit ǀ dveṣaḥ ǀ sanutaḥ ǀ yuyotu ǁ