SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 132

 

1. Info

To:    1: aśvins, divaḥ, pṛthivī;
2-7: mitra, varuṇa
From:   śakapūta nārmedha
Metres:   1st set of styles: pādanicṛtpaṅkti (2, 4); virāṭpaṅkti (5, 6); bṛhatī (1); paṅktiḥ (3); mahāsatobṛhatī (7)

2nd set of styles: virāḍrūpā (3-5); prastārapaṅkti (2, 6); nyaṅkusāriṇī (1); mahāsatobṛhatī (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.132.01   (Mandala. Sukta. Rik)

8.7.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ ।

ई॒जा॒नं दे॒वाव॒श्विना॑व॒भि सु॒म्नैर॑वर्धतां ॥

Samhita Devanagari Nonaccented

ईजानमिद्द्यौर्गूर्तावसुरीजानं भूमिरभि प्रभूषणि ।

ईजानं देवावश्विनावभि सुम्नैरवर्धतां ॥

Samhita Transcription Accented

ījānámíddyáurgūrtā́vasurījānám bhū́mirabhí prabhūṣáṇi ǀ

ījānám devā́vaśvínāvabhí sumnáiravardhatām ǁ

Samhita Transcription Nonaccented

ījānamiddyaurgūrtāvasurījānam bhūmirabhi prabhūṣaṇi ǀ

ījānam devāvaśvināvabhi sumnairavardhatām ǁ

Padapatha Devanagari Accented

ई॒जा॒नम् । इत् । द्यौः । गू॒र्तऽव॑सुः । ई॒जा॒नम् । भूमिः॑ । अ॒भि । प्र॒ऽभू॒षणि॑ ।

ई॒जा॒नम् । दे॒वौ । अ॒श्विनौ॑ । अ॒भि । सु॒म्नैः । अ॒व॒र्ध॒ता॒म् ॥

Padapatha Devanagari Nonaccented

ईजानम् । इत् । द्यौः । गूर्तऽवसुः । ईजानम् । भूमिः । अभि । प्रऽभूषणि ।

ईजानम् । देवौ । अश्विनौ । अभि । सुम्नैः । अवर्धताम् ॥

Padapatha Transcription Accented

ījānám ǀ ít ǀ dyáuḥ ǀ gūrtá-vasuḥ ǀ ījānám ǀ bhū́miḥ ǀ abhí ǀ pra-bhūṣáṇi ǀ

ījānám ǀ deváu ǀ aśvínau ǀ abhí ǀ sumnáiḥ ǀ avardhatām ǁ

Padapatha Transcription Nonaccented

ījānam ǀ it ǀ dyauḥ ǀ gūrta-vasuḥ ǀ ījānam ǀ bhūmiḥ ǀ abhi ǀ pra-bhūṣaṇi ǀ

ījānam ǀ devau ǀ aśvinau ǀ abhi ǀ sumnaiḥ ǀ avardhatām ǁ

10.132.02   (Mandala. Sukta. Rik)

8.7.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि ।

यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षसः॑ ॥

Samhita Devanagari Nonaccented

ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि ।

युवोः क्राणाय सख्यैरभि ष्याम रक्षसः ॥

Samhita Transcription Accented

tā́ vām mitrāvaruṇā dhārayátkṣitī suṣumnéṣitatvátā yajāmasi ǀ

yuvóḥ krāṇā́ya sakhyáirabhí ṣyāma rakṣásaḥ ǁ

Samhita Transcription Nonaccented

tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi ǀ

yuvoḥ krāṇāya sakhyairabhi ṣyāma rakṣasaḥ ǁ

Padapatha Devanagari Accented

ता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ ।

यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥

Padapatha Devanagari Nonaccented

ता । वाम् । मित्रावरुणा । धारयत्क्षिती इति धारयत्ऽक्षिती । सुऽसुम्ना । इषितत्वता । यजामसि ।

युवोः । क्राणाय । सख्यैः । अभि । स्याम । रक्षसः ॥

Padapatha Transcription Accented

tā́ ǀ vām ǀ mitrāvaruṇā ǀ dhārayátkṣitī íti dhārayát-kṣitī ǀ su-sumnā́ ǀ iṣitatvátā ǀ yajāmasi ǀ

yuvóḥ ǀ krāṇā́ya ǀ sakhyáiḥ ǀ abhí ǀ syāma ǀ rakṣásaḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ vām ǀ mitrāvaruṇā ǀ dhārayatkṣitī iti dhārayat-kṣitī ǀ su-sumnā ǀ iṣitatvatā ǀ yajāmasi ǀ

yuvoḥ ǀ krāṇāya ǀ sakhyaiḥ ǀ abhi ǀ syāma ǀ rakṣasaḥ ǁ

10.132.03   (Mandala. Sukta. Rik)

8.7.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्णः॒ पत्य॑मानाः ।

द॒द्वाँ वा॒ यत्पुष्य॑ति॒ रेक्णः॒ सम्वा॑र॒न्नकि॑रस्य म॒घानि॑ ॥

Samhita Devanagari Nonaccented

अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्णः पत्यमानाः ।

दद्वाँ वा यत्पुष्यति रेक्णः सम्वारन्नकिरस्य मघानि ॥

Samhita Transcription Accented

ádhā cinnú yáddídhiṣāmahe vāmabhí priyám rékṇaḥ pátyamānāḥ ǀ

dadvā́m̐ vā yátpúṣyati rékṇaḥ sámvārannákirasya maghā́ni ǁ

Samhita Transcription Nonaccented

adhā cinnu yaddidhiṣāmahe vāmabhi priyam rekṇaḥ patyamānāḥ ǀ

dadvām̐ vā yatpuṣyati rekṇaḥ samvārannakirasya maghāni ǁ

Padapatha Devanagari Accented

अध॑ । चि॒त् । नु । यत् । दिधि॑षामहे । वा॒म् । अ॒भि । प्रि॒यम् । रेक्णः॑ । पत्य॑मानाः ।

द॒द्वान् । वा॒ । यत् । पुष्य॑ति । रेक्णः॑ । सम् । ऊं॒ इति॑ । आ॒र॒न् । नकिः॑ । अ॒स्य॒ । म॒घानि॑ ॥

Padapatha Devanagari Nonaccented

अध । चित् । नु । यत् । दिधिषामहे । वाम् । अभि । प्रियम् । रेक्णः । पत्यमानाः ।

दद्वान् । वा । यत् । पुष्यति । रेक्णः । सम् । ऊं इति । आरन् । नकिः । अस्य । मघानि ॥

Padapatha Transcription Accented

ádha ǀ cit ǀ nú ǀ yát ǀ dídhiṣāmahe ǀ vām ǀ abhí ǀ priyám ǀ rékṇaḥ ǀ pátyamānāḥ ǀ

dadvā́n ǀ vā ǀ yát ǀ púṣyati ǀ rékṇaḥ ǀ sám ǀ ūṃ íti ǀ āran ǀ nákiḥ ǀ asya ǀ maghā́ni ǁ

Padapatha Transcription Nonaccented

adha ǀ cit ǀ nu ǀ yat ǀ didhiṣāmahe ǀ vām ǀ abhi ǀ priyam ǀ rekṇaḥ ǀ patyamānāḥ ǀ

dadvān ǀ vā ǀ yat ǀ puṣyati ǀ rekṇaḥ ǀ sam ǀ ūṃ iti ǀ āran ǀ nakiḥ ǀ asya ǀ maghāni ǁ

10.132.04   (Mandala. Sukta. Rik)

8.7.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे॑षां वरुणासि॒ राजा॑ ।

मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सांतक॒ध्रुक् ॥

Samhita Devanagari Nonaccented

असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासि राजा ।

मूर्धा रथस्य चाकन्नैतावतैनसांतकध्रुक् ॥

Samhita Transcription Accented

asā́vanyó asura sūyata dyáustvám víśveṣām varuṇāsi rā́jā ǀ

mūrdhā́ ráthasya cākannáitā́vatáinasāntakadhrúk ǁ

Samhita Transcription Nonaccented

asāvanyo asura sūyata dyaustvam viśveṣām varuṇāsi rājā ǀ

mūrdhā rathasya cākannaitāvatainasāntakadhruk ǁ

Padapatha Devanagari Accented

अ॒सौ । अ॒न्यः । अ॒सु॒र॒ । सू॒य॒त॒ । द्यौः । त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ ।

मू॒र्धा । रथ॑स्य । चा॒क॒न् । न । ए॒ताव॑ता । एन॑सा । अ॒न्त॒क॒ऽध्रुक् ॥

Padapatha Devanagari Nonaccented

असौ । अन्यः । असुर । सूयत । द्यौः । त्वम् । विश्वेषाम् । वरुण । असि । राजा ।

मूर्धा । रथस्य । चाकन् । न । एतावता । एनसा । अन्तकऽध्रुक् ॥

Padapatha Transcription Accented

asáu ǀ anyáḥ ǀ asura ǀ sūyata ǀ dyáuḥ ǀ tvám ǀ víśveṣām ǀ varuṇa ǀ asi ǀ rā́jā ǀ

mūrdhā́ ǀ ráthasya ǀ cākan ǀ ná ǀ etā́vatā ǀ énasā ǀ antaka-dhrúk ǁ

Padapatha Transcription Nonaccented

asau ǀ anyaḥ ǀ asura ǀ sūyata ǀ dyauḥ ǀ tvam ǀ viśveṣām ǀ varuṇa ǀ asi ǀ rājā ǀ

mūrdhā ǀ rathasya ǀ cākan ǀ na ǀ etāvatā ǀ enasā ǀ antaka-dhruk ǁ

10.132.05   (Mandala. Sukta. Rik)

8.7.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मिन्त्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हंति वी॒रान् ।

अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥

Samhita Devanagari Nonaccented

अस्मिन्त्स्वेतच्छकपूत एनो हिते मित्रे निगतान्हंति वीरान् ।

अवोर्वा यद्धात्तनूष्ववः प्रियासु यज्ञियास्वर्वा ॥

Samhita Transcription Accented

asmíntsvétácchákapūta éno hité mitré nígatānhanti vīrā́n ǀ

avórvā yáddhā́ttanū́ṣvávaḥ priyā́su yajñíyāsvárvā ǁ

Samhita Transcription Nonaccented

asmintsvetacchakapūta eno hite mitre nigatānhanti vīrān ǀ

avorvā yaddhāttanūṣvavaḥ priyāsu yajñiyāsvarvā ǁ

Padapatha Devanagari Accented

अ॒स्मिन् । सु । ए॒तत् । शक॑ऽपूते । एनः॑ । हि॒ते । मि॒त्रे । निऽग॑तान् । ह॒न्ति॒ । वी॒रान् ।

अ॒वोः । वा॒ । यत् । धात् । त॒नूषु॑ । अवः॑ । प्रि॒यासु॑ । य॒ज्ञिया॑सु । अर्वा॑ ॥

Padapatha Devanagari Nonaccented

अस्मिन् । सु । एतत् । शकऽपूते । एनः । हिते । मित्रे । निऽगतान् । हन्ति । वीरान् ।

अवोः । वा । यत् । धात् । तनूषु । अवः । प्रियासु । यज्ञियासु । अर्वा ॥

Padapatha Transcription Accented

asmín ǀ sú ǀ etát ǀ śáka-pūte ǀ énaḥ ǀ hité ǀ mitré ǀ ní-gatān ǀ hanti ǀ vīrā́n ǀ

avóḥ ǀ vā ǀ yát ǀ dhā́t ǀ tanū́ṣu ǀ ávaḥ ǀ priyā́su ǀ yajñíyāsu ǀ árvā ǁ

Padapatha Transcription Nonaccented

asmin ǀ su ǀ etat ǀ śaka-pūte ǀ enaḥ ǀ hite ǀ mitre ǀ ni-gatān ǀ hanti ǀ vīrān ǀ

avoḥ ǀ vā ǀ yat ǀ dhāt ǀ tanūṣu ǀ avaḥ ǀ priyāsu ǀ yajñiyāsu ǀ arvā ǁ

10.132.06   (Mandala. Sukta. Rik)

8.7.20.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ ।

अव॑ प्रि॒या दि॑दिष्टन॒ सूरो॑ निनिक्त र॒श्मिभिः॑ ॥

Samhita Devanagari Nonaccented

युवोर्हि मातादितिर्विचेतसा द्यौर्न भूमिः पयसा पुपूतनि ।

अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥

Samhita Transcription Accented

yuvórhí mātā́ditirvicetasā dyáurná bhū́miḥ páyasā pupūtáni ǀ

áva priyā́ didiṣṭana sū́ro ninikta raśmíbhiḥ ǁ

Samhita Transcription Nonaccented

yuvorhi mātāditirvicetasā dyaurna bhūmiḥ payasā pupūtani ǀ

ava priyā didiṣṭana sūro ninikta raśmibhiḥ ǁ

Padapatha Devanagari Accented

यु॒वोः । हि । मा॒ता । अदि॑तिः । वि॒ऽचे॒त॒सा॒ । द्यौः । न । भूमिः॑ । पय॑सा । पु॒पू॒तनि॑ ।

अव॑ । प्रि॒या । दि॒दि॒ष्ट॒न॒ । सूरः॑ । नि॒नि॒क्त॒ । र॒श्मिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

युवोः । हि । माता । अदितिः । विऽचेतसा । द्यौः । न । भूमिः । पयसा । पुपूतनि ।

अव । प्रिया । दिदिष्टन । सूरः । निनिक्त । रश्मिऽभिः ॥

Padapatha Transcription Accented

yuvóḥ ǀ hí ǀ mātā́ ǀ áditiḥ ǀ vi-cetasā ǀ dyáuḥ ǀ ná ǀ bhū́miḥ ǀ páyasā ǀ pupūtáni ǀ

áva ǀ priyā́ ǀ didiṣṭana ǀ sū́raḥ ǀ ninikta ǀ raśmí-bhiḥ ǁ

Padapatha Transcription Nonaccented

yuvoḥ ǀ hi ǀ mātā ǀ aditiḥ ǀ vi-cetasā ǀ dyauḥ ǀ na ǀ bhūmiḥ ǀ payasā ǀ pupūtani ǀ

ava ǀ priyā ǀ didiṣṭana ǀ sūraḥ ǀ ninikta ǀ raśmi-bhiḥ ǁ

10.132.07   (Mandala. Sukta. Rik)

8.7.20.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं ह्य॑प्न॒राजा॒वसी॑दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं॑ वन॒र्षदं॑ ।

ता नः॑ कणूक॒यंती॑र्नृ॒मेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अंह॑सः ॥

Samhita Devanagari Nonaccented

युवं ह्यप्नराजावसीदतं तिष्ठद्रथं न धूर्षदं वनर्षदं ।

ता नः कणूकयंतीर्नृमेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ॥

Samhita Transcription Accented

yuvám hyápnarā́jāvásīdatam tíṣṭhadrátham ná dhūrṣádam vanarṣádam ǀ

tā́ naḥ kaṇūkayántīrnṛmédhastatre áṃhasaḥ sumédhastatre áṃhasaḥ ǁ

Samhita Transcription Nonaccented

yuvam hyapnarājāvasīdatam tiṣṭhadratham na dhūrṣadam vanarṣadam ǀ

tā naḥ kaṇūkayantīrnṛmedhastatre aṃhasaḥ sumedhastatre aṃhasaḥ ǁ

Padapatha Devanagari Accented

यु॒वम् । हि । अ॒प्न॒ऽराजौ॑ । असी॑दतम् । तिष्ठ॑त् । रथ॑म् । न । धूः॒ऽसद॑म् । व॒न॒ऽसद॑म् ।

ताः । नः॒ । क॒णू॒क॒ऽयन्तीः॑ । नृ॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः । सु॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः ॥

Padapatha Devanagari Nonaccented

युवम् । हि । अप्नऽराजौ । असीदतम् । तिष्ठत् । रथम् । न । धूःऽसदम् । वनऽसदम् ।

ताः । नः । कणूकऽयन्तीः । नृऽमेधः । तत्रे । अंहसः । सुऽमेधः । तत्रे । अंहसः ॥

Padapatha Transcription Accented

yuvám ǀ hí ǀ apna-rā́jau ǀ ásīdatam ǀ tíṣṭhat ǀ rátham ǀ ná ǀ dhūḥ-sádam ǀ vana-sádam ǀ

tā́ḥ ǀ naḥ ǀ kaṇūka-yántīḥ ǀ nṛ-médhaḥ ǀ tatre ǀ áṃhasaḥ ǀ su-médhaḥ ǀ tatre ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

yuvam ǀ hi ǀ apna-rājau ǀ asīdatam ǀ tiṣṭhat ǀ ratham ǀ na ǀ dhūḥ-sadam ǀ vana-sadam ǀ

tāḥ ǀ naḥ ǀ kaṇūka-yantīḥ ǀ nṛ-medhaḥ ǀ tatre ǀ aṃhasaḥ ǀ su-medhaḥ ǀ tatre ǀ aṃhasaḥ ǁ