SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 133

 

1. Info

To:    indra
From:   sudās paijavana
Metres:   1st set of styles: śakvarī (1-3); mahāpaṅkti (4-6); virāṭtrisṭup (7)

2nd set of styles: śakvarī (1-3); mahāpaṅkti (4-6); triṣṭubh (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.133.01   (Mandala. Sukta. Rik)

8.7.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रो ष्व॑स्मै पुरोर॒थमिंद्रा॑य शू॒षम॑र्चत ।

अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

Samhita Devanagari Nonaccented

प्रो ष्वस्मै पुरोरथमिंद्राय शूषमर्चत ।

अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभंतामन्यकेषां ज्याका अधि धन्वसु ॥

Samhita Transcription Accented

pró ṣvásmai purorathámíndrāya śūṣámarcata ǀ

abhī́ke cidu lokakṛ́tsaṃgé samátsu vṛtrahā́smā́kam bodhi coditā́ nábhantāmanyakéṣām jyākā́ ádhi dhánvasu ǁ

Samhita Transcription Nonaccented

pro ṣvasmai purorathamindrāya śūṣamarcata ǀ

abhīke cidu lokakṛtsaṃge samatsu vṛtrahāsmākam bodhi coditā nabhantāmanyakeṣām jyākā adhi dhanvasu ǁ

Padapatha Devanagari Accented

प्रो इति॑ । सु । अ॒स्मै॒ । पु॒रः॒ऽर॒थम् । इन्द्रा॑य । शू॒षम् । अ॒र्च॒त॒ ।

अ॒भीके॑ । चि॒त् । ऊं॒ इति॑ । लो॒क॒ऽकृत् । स॒म्ऽगे । स॒मत्ऽसु॑ । वृ॒त्र॒ऽहा । अ॒स्माक॑म् । बो॒धि॒ । चो॒दि॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥

Padapatha Devanagari Nonaccented

प्रो इति । सु । अस्मै । पुरःऽरथम् । इन्द्राय । शूषम् । अर्चत ।

अभीके । चित् । ऊं इति । लोकऽकृत् । सम्ऽगे । समत्ऽसु । वृत्रऽहा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥

Padapatha Transcription Accented

pró íti ǀ sú ǀ asmai ǀ puraḥ-rathám ǀ índrāya ǀ śūṣám ǀ arcata ǀ

abhī́ke ǀ cit ǀ ūṃ íti ǀ loka-kṛ́t ǀ sam-gé ǀ samát-su ǀ vṛtra-hā́ ǀ asmā́kam ǀ bodhi ǀ coditā́ ǀ nábhantām ǀ anyakéṣām ǀ jyākā́ḥ ǀ ádhi ǀ dhánva-su ǁ

Padapatha Transcription Nonaccented

pro iti ǀ su ǀ asmai ǀ puraḥ-ratham ǀ indrāya ǀ śūṣam ǀ arcata ǀ

abhīke ǀ cit ǀ ūṃ iti ǀ loka-kṛt ǀ sam-ge ǀ samat-su ǀ vṛtra-hā ǀ asmākam ǀ bodhi ǀ coditā ǀ nabhantām ǀ anyakeṣām ǀ jyākāḥ ǀ adhi ǀ dhanva-su ǁ

10.133.02   (Mandala. Sukta. Rik)

8.7.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सिंधूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहिं॑ ।

अ॒श॒त्रुरिं॑द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

Samhita Devanagari Nonaccented

त्वं सिंधूँरवासृजोऽधराचो अहन्नहिं ।

अशत्रुरिंद्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभंतामन्यकेषां ज्याका अधि धन्वसु ॥

Samhita Transcription Accented

tvám síndhūm̐rávāsṛjo’dharā́co áhannáhim ǀ

aśatrúrindra jajñiṣe víśvam puṣyasi vā́ryam tám tvā pári ṣvajāmahe nábhantāmanyakéṣām jyākā́ ádhi dhánvasu ǁ

Samhita Transcription Nonaccented

tvam sindhūm̐ravāsṛjo’dharāco ahannahim ǀ

aśatrurindra jajñiṣe viśvam puṣyasi vāryam tam tvā pari ṣvajāmahe nabhantāmanyakeṣām jyākā adhi dhanvasu ǁ

Padapatha Devanagari Accented

त्वम् । सिन्धू॑न् । अव॑ । अ॒सृ॒जः॒ । अ॒ध॒राचः॑ । अह॑न् । अहि॑म् ।

अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ । परि॑ । स्व॒जा॒म॒हे॒ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥

Padapatha Devanagari Nonaccented

त्वम् । सिन्धून् । अव । असृजः । अधराचः । अहन् । अहिम् ।

अशत्रुः । इन्द्र । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥

Padapatha Transcription Accented

tvám ǀ síndhūn ǀ áva ǀ asṛjaḥ ǀ adharā́caḥ ǀ áhan ǀ áhim ǀ

aśatrúḥ ǀ indra ǀ jajñiṣe ǀ víśvam ǀ puṣyasi ǀ vā́ryam ǀ tám ǀ tvā ǀ pári ǀ svajāmahe ǀ nábhantām ǀ anyakéṣām ǀ jyākā́ḥ ǀ ádhi ǀ dhánva-su ǁ

Padapatha Transcription Nonaccented

tvam ǀ sindhūn ǀ ava ǀ asṛjaḥ ǀ adharācaḥ ǀ ahan ǀ ahim ǀ

aśatruḥ ǀ indra ǀ jajñiṣe ǀ viśvam ǀ puṣyasi ǀ vāryam ǀ tam ǀ tvā ǀ pari ǀ svajāmahe ǀ nabhantām ǀ anyakeṣām ǀ jyākāḥ ǀ adhi ǀ dhanva-su ǁ

10.133.03   (Mandala. Sukta. Rik)

8.7.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि षु विश्वा॒ अरा॑तयो॒ऽर्यो न॑शंत नो॒ धियः॑ ।

अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इंद्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॒ नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

Samhita Devanagari Nonaccented

वि षु विश्वा अरातयोऽर्यो नशंत नो धियः ।

अस्तासि शत्रवे वधं यो न इंद्र जिघांसति या ते रातिर्ददिर्वसु नभंतामन्यकेषां ज्याका अधि धन्वसु ॥

Samhita Transcription Accented

ví ṣú víśvā árātayo’ryó naśanta no dhíyaḥ ǀ

ástāsi śátrave vadhám yó na indra jíghāṃsati yā́ te rātírdadírvásu nábhantāmanyakéṣām jyākā́ ádhi dhánvasu ǁ

Samhita Transcription Nonaccented

vi ṣu viśvā arātayo’ryo naśanta no dhiyaḥ ǀ

astāsi śatrave vadham yo na indra jighāṃsati yā te rātirdadirvasu nabhantāmanyakeṣām jyākā adhi dhanvasu ǁ

Padapatha Devanagari Accented

वि । सु । विश्वा॑ । अरा॑तयः । अ॒र्यः । न॒श॒न्त॒ । नः॒ । धियः॑ ।

अस्ता॑ । अ॒सि॒ । शत्र॑वे । व॒धम् । यः । नः॒ । इ॒न्द्र॒ । जिघां॑सति । या । ते॒ । रा॒तिः । द॒दिः । वसु॑ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥

Padapatha Devanagari Nonaccented

वि । सु । विश्वा । अरातयः । अर्यः । नशन्त । नः । धियः ।

अस्ता । असि । शत्रवे । वधम् । यः । नः । इन्द्र । जिघांसति । या । ते । रातिः । ददिः । वसु । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥

Padapatha Transcription Accented

ví ǀ sú ǀ víśvā ǀ árātayaḥ ǀ aryáḥ ǀ naśanta ǀ naḥ ǀ dhíyaḥ ǀ

ástā ǀ asi ǀ śátrave ǀ vadhám ǀ yáḥ ǀ naḥ ǀ indra ǀ jíghāṃsati ǀ yā́ ǀ te ǀ rātíḥ ǀ dadíḥ ǀ vásu ǀ nábhantām ǀ anyakéṣām ǀ jyākā́ḥ ǀ ádhi ǀ dhánva-su ǁ

Padapatha Transcription Nonaccented

vi ǀ su ǀ viśvā ǀ arātayaḥ ǀ aryaḥ ǀ naśanta ǀ naḥ ǀ dhiyaḥ ǀ

astā ǀ asi ǀ śatrave ǀ vadham ǀ yaḥ ǀ naḥ ǀ indra ǀ jighāṃsati ǀ yā ǀ te ǀ rātiḥ ǀ dadiḥ ǀ vasu ǀ nabhantām ǀ anyakeṣām ǀ jyākāḥ ǀ adhi ǀ dhanva-su ǁ

10.133.04   (Mandala. Sukta. Rik)

8.7.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो न॑ इंद्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति ।

अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

Samhita Devanagari Nonaccented

यो न इंद्राभितो जनो वृकायुरादिदेशति ।

अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभंतामन्यकेषां ज्याका अधि धन्वसु ॥

Samhita Transcription Accented

yó na indrābhíto jáno vṛkāyúrādídeśati ǀ

adhaspadám támīm kṛdhi vibādhó asi sāsahírnábhantāmanyakéṣām jyākā́ ádhi dhánvasu ǁ

Samhita Transcription Nonaccented

yo na indrābhito jano vṛkāyurādideśati ǀ

adhaspadam tamīm kṛdhi vibādho asi sāsahirnabhantāmanyakeṣām jyākā adhi dhanvasu ǁ

Padapatha Devanagari Accented

यः । नः॒ । इ॒न्द्र॒ । अ॒भितः॑ । जनः॑ । वृ॒क॒ऽयुः । आ॒ऽदिदे॑शति ।

अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । वि॒ऽबा॒धः । अ॒सि॒ । स॒स॒हिः । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥

Padapatha Devanagari Nonaccented

यः । नः । इन्द्र । अभितः । जनः । वृकऽयुः । आऽदिदेशति ।

अधःऽपदम् । तम् । ईम् । कृधि । विऽबाधः । असि । ससहिः । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ indra ǀ abhítaḥ ǀ jánaḥ ǀ vṛka-yúḥ ǀ ā-dídeśati ǀ

adhaḥ-padám ǀ tám ǀ īm ǀ kṛdhi ǀ vi-bādháḥ ǀ asi ǀ sasahíḥ ǀ nábhantām ǀ anyakéṣām ǀ jyākā́ḥ ǀ ádhi ǀ dhánva-su ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ indra ǀ abhitaḥ ǀ janaḥ ǀ vṛka-yuḥ ǀ ā-dideśati ǀ

adhaḥ-padam ǀ tam ǀ īm ǀ kṛdhi ǀ vi-bādhaḥ ǀ asi ǀ sasahiḥ ǀ nabhantām ǀ anyakeṣām ǀ jyākāḥ ǀ adhi ǀ dhanva-su ǁ

10.133.05   (Mandala. Sukta. Rik)

8.7.21.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो न॑ इंद्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑ ।

अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

Samhita Devanagari Nonaccented

यो न इंद्राभिदासति सनाभिर्यश्च निष्ट्यः ।

अव तस्य बलं तिर महीव द्यौरध त्मना नभंतामन्यकेषां ज्याका अधि धन्वसु ॥

Samhita Transcription Accented

yó na indrābhidā́sati sánābhiryáśca níṣṭyaḥ ǀ

áva tásya bálam tira mahī́va dyáurádha tmánā nábhantāmanyakéṣām jyākā́ ádhi dhánvasu ǁ

Samhita Transcription Nonaccented

yo na indrābhidāsati sanābhiryaśca niṣṭyaḥ ǀ

ava tasya balam tira mahīva dyauradha tmanā nabhantāmanyakeṣām jyākā adhi dhanvasu ǁ

Padapatha Devanagari Accented

यः । नः॒ । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । सऽना॑भिः । यः । च॒ । निष्ट्यः॑ ।

अव॑ । तस्य॑ । बल॑म् । ति॒र॒ । म॒हीऽइ॑व । द्यौः । अध॑ । त्मना॑ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥

Padapatha Devanagari Nonaccented

यः । नः । इन्द्र । अभिऽदासति । सऽनाभिः । यः । च । निष्ट्यः ।

अव । तस्य । बलम् । तिर । महीऽइव । द्यौः । अध । त्मना । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ indra ǀ abhi-dā́sati ǀ sá-nābhiḥ ǀ yáḥ ǀ ca ǀ níṣṭyaḥ ǀ

áva ǀ tásya ǀ bálam ǀ tira ǀ mahī́-iva ǀ dyáuḥ ǀ ádha ǀ tmánā ǀ nábhantām ǀ anyakéṣām ǀ jyākā́ḥ ǀ ádhi ǀ dhánva-su ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ indra ǀ abhi-dāsati ǀ sa-nābhiḥ ǀ yaḥ ǀ ca ǀ niṣṭyaḥ ǀ

ava ǀ tasya ǀ balam ǀ tira ǀ mahī-iva ǀ dyauḥ ǀ adha ǀ tmanā ǀ nabhantām ǀ anyakeṣām ǀ jyākāḥ ǀ adhi ǀ dhanva-su ǁ

10.133.06   (Mandala. Sukta. Rik)

8.7.21.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यमिं॑द्र त्वा॒यवः॑ सखि॒त्वमा र॑भामहे ।

ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

Samhita Devanagari Nonaccented

वयमिंद्र त्वायवः सखित्वमा रभामहे ।

ऋतस्य नः पथा नयाति विश्वानि दुरिता नभंतामन्यकेषां ज्याका अधि धन्वसु ॥

Samhita Transcription Accented

vayámindra tvāyávaḥ sakhitvámā́ rabhāmahe ǀ

ṛtásya naḥ pathā́ nayā́ti víśvāni duritā́ nábhantāmanyakéṣām jyākā́ ádhi dhánvasu ǁ

Samhita Transcription Nonaccented

vayamindra tvāyavaḥ sakhitvamā rabhāmahe ǀ

ṛtasya naḥ pathā nayāti viśvāni duritā nabhantāmanyakeṣām jyākā adhi dhanvasu ǁ

Padapatha Devanagari Accented

व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । स॒खि॒ऽत्वम् । आ । र॒भा॒म॒हे॒ ।

ऋ॒तस्य॑ । नः॒ । प॒था । न॒य॒ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥

Padapatha Devanagari Nonaccented

वयम् । इन्द्र । त्वाऽयवः । सखिऽत्वम् । आ । रभामहे ।

ऋतस्य । नः । पथा । नय । अति । विश्वानि । दुःऽइता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥

Padapatha Transcription Accented

vayám ǀ indra ǀ tvā-yávaḥ ǀ sakhi-tvám ǀ ā́ ǀ rabhāmahe ǀ

ṛtásya ǀ naḥ ǀ pathā́ ǀ naya ǀ áti ǀ víśvāni ǀ duḥ-itā́ ǀ nábhantām ǀ anyakéṣām ǀ jyākā́ḥ ǀ ádhi ǀ dhánva-su ǁ

Padapatha Transcription Nonaccented

vayam ǀ indra ǀ tvā-yavaḥ ǀ sakhi-tvam ǀ ā ǀ rabhāmahe ǀ

ṛtasya ǀ naḥ ǀ pathā ǀ naya ǀ ati ǀ viśvāni ǀ duḥ-itā ǀ nabhantām ǀ anyakeṣām ǀ jyākāḥ ǀ adhi ǀ dhanva-su ǁ

10.133.07   (Mandala. Sukta. Rik)

8.7.21.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मभ्यं॒ सु त्वमिं॑द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे ।

अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

Samhita Devanagari Nonaccented

अस्मभ्यं सु त्वमिंद्र तां शिक्ष या दोहते प्रति वरं जरित्रे ।

अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥

Samhita Transcription Accented

asmábhyam sú tvámindra tā́m śikṣa yā́ dóhate práti váram jaritré ǀ

ácchidrodhnī pīpáyadyáthā naḥ sahásradhārā páyasā mahī́ gáuḥ ǁ

Samhita Transcription Nonaccented

asmabhyam su tvamindra tām śikṣa yā dohate prati varam jaritre ǀ

acchidrodhnī pīpayadyathā naḥ sahasradhārā payasā mahī gauḥ ǁ

Padapatha Devanagari Accented

अ॒स्मभ्य॑म् । सु । त्वम् । इ॒न्द्र॒ । ताम् । शि॒क्ष॒ । या । दोह॑ते । प्रति॑ । वर॑म् । ज॒रि॒त्रे ।

अच्छि॑द्रऽऊध्नी । पी॒पय॑त् । यथा॑ । नः॒ । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥

Padapatha Devanagari Nonaccented

अस्मभ्यम् । सु । त्वम् । इन्द्र । ताम् । शिक्ष । या । दोहते । प्रति । वरम् । जरित्रे ।

अच्छिद्रऽऊध्नी । पीपयत् । यथा । नः । सहस्रऽधारा । पयसा । मही । गौः ॥

Padapatha Transcription Accented

asmábhyam ǀ sú ǀ tvám ǀ indra ǀ tā́m ǀ śikṣa ǀ yā́ ǀ dóhate ǀ práti ǀ váram ǀ jaritré ǀ

ácchidra-ūdhnī ǀ pīpáyat ǀ yáthā ǀ naḥ ǀ sahásra-dhārā ǀ páyasā ǀ mahī́ ǀ gáuḥ ǁ

Padapatha Transcription Nonaccented

asmabhyam ǀ su ǀ tvam ǀ indra ǀ tām ǀ śikṣa ǀ yā ǀ dohate ǀ prati ǀ varam ǀ jaritre ǀ

acchidra-ūdhnī ǀ pīpayat ǀ yathā ǀ naḥ ǀ sahasra-dhārā ǀ payasā ǀ mahī ǀ gauḥ ǁ