SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 134

 

1. Info

To:    indra
From:   1-5: māndhātṛ yauvanāśva;
6: māndhātṛ yauvanāśva (a); godhā (b);
7: godhā
Metres:   1st set of styles: mahāpaṅkti (1-6); paṅktiḥ (7)

2nd set of styles: mahāpaṅkti (1-6); paṅkti (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.134.01   (Mandala. Sukta. Rik)

8.7.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भे यदिं॑द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व ।

म॒हांतं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

Samhita Devanagari Nonaccented

उभे यदिंद्र रोदसी आपप्राथोषा इव ।

महांतं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

Samhita Transcription Accented

ubhé yádindra ródasī āpaprā́thoṣā́ iva ǀ

mahā́ntam tvā mahī́nām samrā́jam carṣaṇīnā́m devī́ jánitryajījanadbhadrā́ jánitryajījanat ǁ

Samhita Transcription Nonaccented

ubhe yadindra rodasī āpaprāthoṣā iva ǀ

mahāntam tvā mahīnām samrājam carṣaṇīnām devī janitryajījanadbhadrā janitryajījanat ǁ

Padapatha Devanagari Accented

उ॒भे इति॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । आ॒ऽप॒प्राथ॑ । उ॒षाःऽइ॑व ।

म॒हान्त॑म् । त्वा॒ । म॒हीना॑म् । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

Padapatha Devanagari Nonaccented

उभे इति । यत् । इन्द्र । रोदसी इति । आऽपप्राथ । उषाःऽइव ।

महान्तम् । त्वा । महीनाम् । सम्ऽराजम् । चर्षणीनाम् । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥

Padapatha Transcription Accented

ubhé íti ǀ yát ǀ indra ǀ ródasī íti ǀ ā-paprā́tha ǀ uṣā́ḥ-iva ǀ

mahā́ntam ǀ tvā ǀ mahī́nām ǀ sam-rā́jam ǀ carṣaṇīnā́m ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁ

Padapatha Transcription Nonaccented

ubhe iti ǀ yat ǀ indra ǀ rodasī iti ǀ ā-paprātha ǀ uṣāḥ-iva ǀ

mahāntam ǀ tvā ǀ mahīnām ǀ sam-rājam ǀ carṣaṇīnām ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ

10.134.02   (Mandala. Sukta. Rik)

8.7.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रं ।

अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

Samhita Devanagari Nonaccented

अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरं ।

अधस्पदं तमीं कृधि यो अस्माँ आदिदेशति देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

Samhita Transcription Accented

áva sma durhaṇāyató mártasya tanuhi sthirám ǀ

adhaspadám támīm kṛdhi yó asmā́m̐ ādídeśati devī́ jánitryajījanadbhadrā́ jánitryajījanat ǁ

Samhita Transcription Nonaccented

ava sma durhaṇāyato martasya tanuhi sthiram ǀ

adhaspadam tamīm kṛdhi yo asmām̐ ādideśati devī janitryajījanadbhadrā janitryajījanat ǁ

Padapatha Devanagari Accented

अव॑ । स्म॒ । दुः॒ऽह॒ना॒य॒तः । मर्त॑स्य । त॒नु॒हि॒ । स्थि॒रम् ।

अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । यः । अ॒स्मान् । आ॒ऽदिदे॑शति । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

Padapatha Devanagari Nonaccented

अव । स्म । दुःऽहनायतः । मर्तस्य । तनुहि । स्थिरम् ।

अधःऽपदम् । तम् । ईम् । कृधि । यः । अस्मान् । आऽदिदेशति । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥

Padapatha Transcription Accented

áva ǀ sma ǀ duḥ-hanāyatáḥ ǀ mártasya ǀ tanuhi ǀ sthirám ǀ

adhaḥ-padám ǀ tám ǀ īm ǀ kṛdhi ǀ yáḥ ǀ asmā́n ǀ ā-dídeśati ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁ

Padapatha Transcription Nonaccented

ava ǀ sma ǀ duḥ-hanāyataḥ ǀ martasya ǀ tanuhi ǀ sthiram ǀ

adhaḥ-padam ǀ tam ǀ īm ǀ kṛdhi ǀ yaḥ ǀ asmān ǀ ā-dideśati ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ

10.134.03   (Mandala. Sukta. Rik)

8.7.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्चं॑द्रा अमित्रहन् ।

शची॑भिः शक्र धूनु॒हींद्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

Samhita Devanagari Nonaccented

अव त्या बृहतीरिषो विश्वश्चंद्रा अमित्रहन् ।

शचीभिः शक्र धूनुहींद्र विश्वाभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

Samhita Transcription Accented

áva tyā́ bṛhatī́ríṣo viśváścandrā amitrahan ǀ

śácībhiḥ śakra dhūnuhī́ndra víśvābhirūtíbhirdevī́ jánitryajījanadbhadrā́ jánitryajījanat ǁ

Samhita Transcription Nonaccented

ava tyā bṛhatīriṣo viśvaścandrā amitrahan ǀ

śacībhiḥ śakra dhūnuhīndra viśvābhirūtibhirdevī janitryajījanadbhadrā janitryajījanat ǁ

Padapatha Devanagari Accented

अव॑ । त्याः । बृ॒ह॒तीः । इषः॑ । वि॒श्वऽच॑न्द्राः । अ॒मि॒त्र॒ऽह॒न् ।

शची॑भिः । श॒क्र॒ । धू॒नु॒हि॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

Padapatha Devanagari Nonaccented

अव । त्याः । बृहतीः । इषः । विश्वऽचन्द्राः । अमित्रऽहन् ।

शचीभिः । शक्र । धूनुहि । इन्द्र । विश्वाभिः । ऊतिऽभिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥

Padapatha Transcription Accented

áva ǀ tyā́ḥ ǀ bṛhatī́ḥ ǀ íṣaḥ ǀ viśvá-candrāḥ ǀ amitra-han ǀ

śácībhiḥ ǀ śakra ǀ dhūnuhi ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁ

Padapatha Transcription Nonaccented

ava ǀ tyāḥ ǀ bṛhatīḥ ǀ iṣaḥ ǀ viśva-candrāḥ ǀ amitra-han ǀ

śacībhiḥ ǀ śakra ǀ dhūnuhi ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ

10.134.04   (Mandala. Sukta. Rik)

8.7.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॒ यत्त्वं श॑तक्रत॒विंद्र॒ विश्वा॑नि धूनु॒षे ।

र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

Samhita Devanagari Nonaccented

अव यत्त्वं शतक्रतविंद्र विश्वानि धूनुषे ।

रयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

Samhita Transcription Accented

áva yáttvám śatakratavíndra víśvāni dhūnuṣé ǀ

rayím ná sunvaté sácā sahasríṇībhirūtíbhirdevī́ jánitryajījanadbhadrā́ jánitryajījanat ǁ

Samhita Transcription Nonaccented

ava yattvam śatakratavindra viśvāni dhūnuṣe ǀ

rayim na sunvate sacā sahasriṇībhirūtibhirdevī janitryajījanadbhadrā janitryajījanat ǁ

Padapatha Devanagari Accented

अव॑ । यत् । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । विश्वा॑नि । धू॒नु॒षे ।

र॒यिम् । न । सु॒न्व॒ते । सचा॑ । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

Padapatha Devanagari Nonaccented

अव । यत् । त्वम् । शतक्रतो इति शतऽक्रतो । इन्द्र । विश्वानि । धूनुषे ।

रयिम् । न । सुन्वते । सचा । सहस्रिणीभिः । ऊतिऽभिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥

Padapatha Transcription Accented

áva ǀ yát ǀ tvám ǀ śatakrato íti śata-krato ǀ índra ǀ víśvāni ǀ dhūnuṣé ǀ

rayím ǀ ná ǀ sunvaté ǀ sácā ǀ sahasríṇībhiḥ ǀ ūtí-bhiḥ ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁ

Padapatha Transcription Nonaccented

ava ǀ yat ǀ tvam ǀ śatakrato iti śata-krato ǀ indra ǀ viśvāni ǀ dhūnuṣe ǀ

rayim ǀ na ǀ sunvate ǀ sacā ǀ sahasriṇībhiḥ ǀ ūti-bhiḥ ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ

10.134.05   (Mandala. Sukta. Rik)

8.7.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतंतु दि॒द्यवः॑ ।

दूर्वा॑या इव॒ तंत॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

Samhita Devanagari Nonaccented

अव स्वेदा इवाभितो विष्वक्पतंतु दिद्यवः ।

दूर्वाया इव तंतवो व्यस्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

Samhita Transcription Accented

áva svédā ivābhíto víṣvakpatantu didyávaḥ ǀ

dū́rvāyā iva tántavo vyásmádetu durmatírdevī́ jánitryajījanadbhadrā́ jánitryajījanat ǁ

Samhita Transcription Nonaccented

ava svedā ivābhito viṣvakpatantu didyavaḥ ǀ

dūrvāyā iva tantavo vyasmadetu durmatirdevī janitryajījanadbhadrā janitryajījanat ǁ

Padapatha Devanagari Accented

अव॑ । स्वेदाः॑ऽइव । अ॒भितः॑ । विष्व॑क् । प॒त॒न्तु॒ । दि॒द्यवः॑ ।

दूर्वा॑याःऽइव । तन्त॑वः । वि । अ॒स्मत् । ए॒तु॒ । दुः॒ऽम॒तिः । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

Padapatha Devanagari Nonaccented

अव । स्वेदाःऽइव । अभितः । विष्वक् । पतन्तु । दिद्यवः ।

दूर्वायाःऽइव । तन्तवः । वि । अस्मत् । एतु । दुःऽमतिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥

Padapatha Transcription Accented

áva ǀ svédāḥ-iva ǀ abhítaḥ ǀ víṣvak ǀ patantu ǀ didyávaḥ ǀ

dū́rvāyāḥ-iva ǀ tántavaḥ ǀ ví ǀ asmát ǀ etu ǀ duḥ-matíḥ ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁ

Padapatha Transcription Nonaccented

ava ǀ svedāḥ-iva ǀ abhitaḥ ǀ viṣvak ǀ patantu ǀ didyavaḥ ǀ

dūrvāyāḥ-iva ǀ tantavaḥ ǀ vi ǀ asmat ǀ etu ǀ duḥ-matiḥ ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ

10.134.06   (Mandala. Sukta. Rik)

8.7.22.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दी॒र्घं ह्यं॑कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मंतुमः ।

पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

Samhita Devanagari Nonaccented

दीर्घं ह्यंकुशं यथा शक्तिं बिभर्षि मंतुमः ।

पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

Samhita Transcription Accented

dīrghám hyáṅkuśám yathā śáktim bíbharṣi mantumaḥ ǀ

pū́rveṇa maghavanpadā́jó vayā́m yáthā yamo devī́ jánitryajījanadbhadrā́ jánitryajījanat ǁ

Samhita Transcription Nonaccented

dīrgham hyaṅkuśam yathā śaktim bibharṣi mantumaḥ ǀ

pūrveṇa maghavanpadājo vayām yathā yamo devī janitryajījanadbhadrā janitryajījanat ǁ

Padapatha Devanagari Accented

दी॒र्घम् । हि । अ॒ङ्कु॒शम् । य॒था॒ । शक्ति॑म् । बिभ॑र्षि । म॒न्तु॒ऽमः॒ ।

पूर्वे॑ण । म॒घ॒ऽव॒न् । प॒दा । अ॒जः । व॒याम् । यथा॑ । य॒मः॒ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

Padapatha Devanagari Nonaccented

दीर्घम् । हि । अङ्कुशम् । यथा । शक्तिम् । बिभर्षि । मन्तुऽमः ।

पूर्वेण । मघऽवन् । पदा । अजः । वयाम् । यथा । यमः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥

Padapatha Transcription Accented

dīrghám ǀ hí ǀ aṅkuśám ǀ yathā ǀ śáktim ǀ bíbharṣi ǀ mantu-maḥ ǀ

pū́rveṇa ǀ magha-van ǀ padā́ ǀ ajáḥ ǀ vayā́m ǀ yáthā ǀ yamaḥ ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁ

Padapatha Transcription Nonaccented

dīrgham ǀ hi ǀ aṅkuśam ǀ yathā ǀ śaktim ǀ bibharṣi ǀ mantu-maḥ ǀ

pūrveṇa ǀ magha-van ǀ padā ǀ ajaḥ ǀ vayām ǀ yathā ǀ yamaḥ ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ

10.134.07   (Mandala. Sukta. Rik)

8.7.22.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मंत्र॒श्रुत्यं॑ चरामसि ।

प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥

Samhita Devanagari Nonaccented

नकिर्देवा मिनीमसि नकिरा योपयामसि मंत्रश्रुत्यं चरामसि ।

पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥

Samhita Transcription Accented

nákirdevā minīmasi nákirā́ yopayāmasi mantraśrútyam carāmasi ǀ

pakṣébhirapikakṣébhirátrābhí sám rabhāmahe ǁ

Samhita Transcription Nonaccented

nakirdevā minīmasi nakirā yopayāmasi mantraśrutyam carāmasi ǀ

pakṣebhirapikakṣebhiratrābhi sam rabhāmahe ǁ

Padapatha Devanagari Accented

नकिः॑ । दे॒वाः॒ । मि॒नी॒म॒सि॒ । नकिः॑ । आ । यो॒प॒या॒म॒सि॒ । म॒न्त्र॒ऽश्रुत्य॑म् । च॒रा॒म॒सि॒ ।

प॒क्षेभिः॑ । अ॒पि॒ऽक॒क्षेभिः॑ । अत्र॑ । अ॒भि । सम् । र॒भा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

नकिः । देवाः । मिनीमसि । नकिः । आ । योपयामसि । मन्त्रऽश्रुत्यम् । चरामसि ।

पक्षेभिः । अपिऽकक्षेभिः । अत्र । अभि । सम् । रभामहे ॥

Padapatha Transcription Accented

nákiḥ ǀ devāḥ ǀ minīmasi ǀ nákiḥ ǀ ā́ ǀ yopayāmasi ǀ mantra-śrútyam ǀ carāmasi ǀ

pakṣébhiḥ ǀ api-kakṣébhiḥ ǀ átra ǀ abhí ǀ sám ǀ rabhāmahe ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ devāḥ ǀ minīmasi ǀ nakiḥ ǀ ā ǀ yopayāmasi ǀ mantra-śrutyam ǀ carāmasi ǀ

pakṣebhiḥ ǀ api-kakṣebhiḥ ǀ atra ǀ abhi ǀ sam ǀ rabhāmahe ǁ