SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 135

 

1. Info

To:    yama
From:   kumāra yāmāyana
Metres:   1st set of styles: anuṣṭup (1-3, 5, 6); virāḍanuṣṭup (4); bhuriganuṣṭup (7)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.135.01   (Mandala. Sukta. Rik)

8.7.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः सं॒पिब॑ते य॒मः ।

अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥

Samhita Devanagari Nonaccented

यस्मिन्वृक्षे सुपलाशे देवैः संपिबते यमः ।

अत्रा नो विश्पतिः पिता पुराणाँ अनु वेनति ॥

Samhita Transcription Accented

yásminvṛkṣé supalāśé deváiḥ sampíbate yamáḥ ǀ

átrā no viśpátiḥ pitā́ purāṇā́m̐ ánu venati ǁ

Samhita Transcription Nonaccented

yasminvṛkṣe supalāśe devaiḥ sampibate yamaḥ ǀ

atrā no viśpatiḥ pitā purāṇām̐ anu venati ǁ

Padapatha Devanagari Accented

यस्मि॑न् । वृ॒क्षे । सु॒ऽप॒ला॒शे । दे॒वैः । स॒म्ऽपिब॑ते । य॒मः ।

अत्र॑ । नः॒ । वि॒श्पतिः॑ । पि॒ता । पु॒रा॒णान् । अनु॑ । वे॒न॒ति॒ ॥

Padapatha Devanagari Nonaccented

यस्मिन् । वृक्षे । सुऽपलाशे । देवैः । सम्ऽपिबते । यमः ।

अत्र । नः । विश्पतिः । पिता । पुराणान् । अनु । वेनति ॥

Padapatha Transcription Accented

yásmin ǀ vṛkṣé ǀ su-palāśé ǀ deváiḥ ǀ sam-píbate ǀ yamáḥ ǀ

átra ǀ naḥ ǀ viśpátiḥ ǀ pitā́ ǀ purāṇā́n ǀ ánu ǀ venati ǁ

Padapatha Transcription Nonaccented

yasmin ǀ vṛkṣe ǀ su-palāśe ǀ devaiḥ ǀ sam-pibate ǀ yamaḥ ǀ

atra ǀ naḥ ǀ viśpatiḥ ǀ pitā ǀ purāṇān ǀ anu ǀ venati ǁ

10.135.02   (Mandala. Sukta. Rik)

8.7.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रा॒णाँ अ॑नु॒वेनं॑तं॒ चरं॑तं पा॒पया॑मु॒या ।

अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुनः॑ ॥

Samhita Devanagari Nonaccented

पुराणाँ अनुवेनंतं चरंतं पापयामुया ।

असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः ॥

Samhita Transcription Accented

purāṇā́m̐ anuvénantam cárantam pāpáyāmuyā́ ǀ

asūyánnabhyácākaśam tásmā aspṛhayam púnaḥ ǁ

Samhita Transcription Nonaccented

purāṇām̐ anuvenantam carantam pāpayāmuyā ǀ

asūyannabhyacākaśam tasmā aspṛhayam punaḥ ǁ

Padapatha Devanagari Accented

पु॒रा॒णान् । अ॒नु॒ऽवेन॑न्तम् । चर॑न्तम् । पा॒पया॑ । अ॒मु॒या ।

अ॒सू॒यन् । अ॒भि । अ॒चा॒क॒श॒म् । तस्मै॑ । अ॒स्पृ॒ह॒य॒म् । पुन॒रिति॑ ॥

Padapatha Devanagari Nonaccented

पुराणान् । अनुऽवेनन्तम् । चरन्तम् । पापया । अमुया ।

असूयन् । अभि । अचाकशम् । तस्मै । अस्पृहयम् । पुनरिति ॥

Padapatha Transcription Accented

purāṇā́n ǀ anu-vénantam ǀ cárantam ǀ pāpáyā ǀ amuyā́ ǀ

asūyán ǀ abhí ǀ acākaśam ǀ tásmai ǀ aspṛhayam ǀ púnaríti ǁ

Padapatha Transcription Nonaccented

purāṇān ǀ anu-venantam ǀ carantam ǀ pāpayā ǀ amuyā ǀ

asūyan ǀ abhi ǀ acākaśam ǀ tasmai ǀ aspṛhayam ǀ punariti ǁ

10.135.03   (Mandala. Sukta. Rik)

8.7.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः ।

एके॑षं वि॒श्वतः॒ प्रांच॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥

Samhita Devanagari Nonaccented

यं कुमार नवं रथमचक्रं मनसाकृणोः ।

एकेषं विश्वतः प्रांचमपश्यन्नधि तिष्ठसि ॥

Samhita Transcription Accented

yám kumāra návam ráthamacakrám mánasā́kṛṇoḥ ǀ

ékeṣam viśvátaḥ prā́ñcamápaśyannádhi tiṣṭhasi ǁ

Samhita Transcription Nonaccented

yam kumāra navam rathamacakram manasākṛṇoḥ ǀ

ekeṣam viśvataḥ prāñcamapaśyannadhi tiṣṭhasi ǁ

Padapatha Devanagari Accented

यम् । कु॒मा॒र॒ । नव॑म् । रथ॑म् । अ॒च॒क्रम् । मन॑सा । अकृ॑णोः ।

एक॑ऽईषम् । वि॒श्वतः॑ । प्राञ्च॑म् । अप॑श्यन् । अधि॑ । ति॒ष्ठ॒सि॒ ॥

Padapatha Devanagari Nonaccented

यम् । कुमार । नवम् । रथम् । अचक्रम् । मनसा । अकृणोः ।

एकऽईषम् । विश्वतः । प्राञ्चम् । अपश्यन् । अधि । तिष्ठसि ॥

Padapatha Transcription Accented

yám ǀ kumāra ǀ návam ǀ rátham ǀ acakrám ǀ mánasā ǀ ákṛṇoḥ ǀ

éka-īṣam ǀ viśvátaḥ ǀ prā́ñcam ǀ ápaśyan ǀ ádhi ǀ tiṣṭhasi ǁ

Padapatha Transcription Nonaccented

yam ǀ kumāra ǀ navam ǀ ratham ǀ acakram ǀ manasā ǀ akṛṇoḥ ǀ

eka-īṣam ǀ viśvataḥ ǀ prāñcam ǀ apaśyan ǀ adhi ǀ tiṣṭhasi ǁ

10.135.04   (Mandala. Sukta. Rik)

8.7.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ ।

तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तं ॥

Samhita Devanagari Nonaccented

यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि ।

तं सामानु प्रावर्तत समितो नाव्याहितं ॥

Samhita Transcription Accented

yám kumāra prā́vartayo rátham víprebhyaspári ǀ

tám sā́mā́nu prā́vartata sámitó nāvyā́hitam ǁ

Samhita Transcription Nonaccented

yam kumāra prāvartayo ratham viprebhyaspari ǀ

tam sāmānu prāvartata samito nāvyāhitam ǁ

Padapatha Devanagari Accented

यम् । कु॒मा॒र॒ । प्र । अव॑र्तयः । रथ॑म् । विप्रे॑भ्यः । परि॑ ।

तम् । साम॑ । अनु॑ । प्र । अ॒व॒र्त॒त॒ । सम् । इ॒तः । ना॒वि । आऽहि॑तम् ॥

Padapatha Devanagari Nonaccented

यम् । कुमार । प्र । अवर्तयः । रथम् । विप्रेभ्यः । परि ।

तम् । साम । अनु । प्र । अवर्तत । सम् । इतः । नावि । आऽहितम् ॥

Padapatha Transcription Accented

yám ǀ kumāra ǀ prá ǀ ávartayaḥ ǀ rátham ǀ víprebhyaḥ ǀ pári ǀ

tám ǀ sā́ma ǀ ánu ǀ prá ǀ avartata ǀ sám ǀ itáḥ ǀ nāví ǀ ā́-hitam ǁ

Padapatha Transcription Nonaccented

yam ǀ kumāra ǀ pra ǀ avartayaḥ ǀ ratham ǀ viprebhyaḥ ǀ pari ǀ

tam ǀ sāma ǀ anu ǀ pra ǀ avartata ǀ sam ǀ itaḥ ǀ nāvi ǀ ā-hitam ǁ

10.135.05   (Mandala. Sukta. Rik)

8.7.23.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् ।

कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥

Samhita Devanagari Nonaccented

कः कुमारमजनयद्रथं को निरवर्तयत् ।

कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥

Samhita Transcription Accented

káḥ kumārámajanayadrátham kó níravartayat ǀ

káḥ svittádadyá no brūyādanudéyī yáthā́bhavat ǁ

Samhita Transcription Nonaccented

kaḥ kumāramajanayadratham ko niravartayat ǀ

kaḥ svittadadya no brūyādanudeyī yathābhavat ǁ

Padapatha Devanagari Accented

कः । कु॒मा॒रम् । अ॒ज॒न॒य॒त् । रथ॑म् । कः । निः । अ॒व॒र्त॒य॒त् ।

कः । स्वि॒त् । तत् । अ॒द्य । नः॒ । ब्रू॒या॒त् । अ॒नु॒ऽदेयी॑ । यथा॑ । अभ॑वत् ॥

Padapatha Devanagari Nonaccented

कः । कुमारम् । अजनयत् । रथम् । कः । निः । अवर्तयत् ।

कः । स्वित् । तत् । अद्य । नः । ब्रूयात् । अनुऽदेयी । यथा । अभवत् ॥

Padapatha Transcription Accented

káḥ ǀ kumārám ǀ ajanayat ǀ rátham ǀ káḥ ǀ níḥ ǀ avartayat ǀ

káḥ ǀ svit ǀ tát ǀ adyá ǀ naḥ ǀ brūyāt ǀ anu-déyī ǀ yáthā ǀ ábhavat ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ kumāram ǀ ajanayat ǀ ratham ǀ kaḥ ǀ niḥ ǀ avartayat ǀ

kaḥ ǀ svit ǀ tat ǀ adya ǀ naḥ ǀ brūyāt ǀ anu-deyī ǀ yathā ǀ abhavat ǁ

10.135.06   (Mandala. Sukta. Rik)

8.7.23.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत ।

पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तं ॥

Samhita Devanagari Nonaccented

यथाभवदनुदेयी ततो अग्रमजायत ।

पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतं ॥

Samhita Transcription Accented

yáthā́bhavadanudéyī táto ágramajāyata ǀ

purástādbudhná ā́tataḥ paścā́nniráyaṇam kṛtám ǁ

Samhita Transcription Nonaccented

yathābhavadanudeyī tato agramajāyata ǀ

purastādbudhna ātataḥ paścānnirayaṇam kṛtam ǁ

Padapatha Devanagari Accented

यथा॑ । अभ॑वत् । अ॒नु॒ऽदेयी॑ । ततः॑ । अग्र॑म् । अ॒जा॒य॒त॒ ।

पु॒रस्ता॑त् । बु॒ध्नः । आऽत॑तः । प॒श्चात् । निः॒ऽअय॑नम् । कृ॒तम् ॥

Padapatha Devanagari Nonaccented

यथा । अभवत् । अनुऽदेयी । ततः । अग्रम् । अजायत ।

पुरस्तात् । बुध्नः । आऽततः । पश्चात् । निःऽअयनम् । कृतम् ॥

Padapatha Transcription Accented

yáthā ǀ ábhavat ǀ anu-déyī ǀ tátaḥ ǀ ágram ǀ ajāyata ǀ

purástāt ǀ budhnáḥ ǀ ā́-tataḥ ǀ paścā́t ǀ niḥ-áyanam ǀ kṛtám ǁ

Padapatha Transcription Nonaccented

yathā ǀ abhavat ǀ anu-deyī ǀ tataḥ ǀ agram ǀ ajāyata ǀ

purastāt ǀ budhnaḥ ǀ ā-tataḥ ǀ paścāt ǀ niḥ-ayanam ǀ kṛtam ǁ

10.135.07   (Mandala. Sukta. Rik)

8.7.23.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ ।

इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥

Samhita Devanagari Nonaccented

इदं यमस्य सादनं देवमानं यदुच्यते ।

इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः ॥

Samhita Transcription Accented

idám yamásya sā́danam devamānám yáducyáte ǀ

iyámasya dhamyate nāḷī́rayám gīrbhíḥ páriṣkṛtaḥ ǁ

Samhita Transcription Nonaccented

idam yamasya sādanam devamānam yaducyate ǀ

iyamasya dhamyate nāḷīrayam gīrbhiḥ pariṣkṛtaḥ ǁ

Padapatha Devanagari Accented

इ॒दम् । य॒मस्य॑ । सद॑नम् । दे॒व॒ऽमा॒नम् । यत् । उ॒च्यते॑ ।

इ॒यम् । अ॒स्य॒ । ध॒म्य॒ते॒ । ना॒ळीः । अ॒यम् । गीः॒ऽभिः । परि॑ऽकृतः ॥

Padapatha Devanagari Nonaccented

इदम् । यमस्य । सदनम् । देवऽमानम् । यत् । उच्यते ।

इयम् । अस्य । धम्यते । नाळीः । अयम् । गीःऽभिः । परिऽकृतः ॥

Padapatha Transcription Accented

idám ǀ yamásya ǀ sádanam ǀ deva-mānám ǀ yát ǀ ucyáte ǀ

iyám ǀ asya ǀ dhamyate ǀ nāḷī́ḥ ǀ ayám ǀ gīḥ-bhíḥ ǀ pári-kṛtaḥ ǁ

Padapatha Transcription Nonaccented

idam ǀ yamasya ǀ sadanam ǀ deva-mānam ǀ yat ǀ ucyate ǀ

iyam ǀ asya ǀ dhamyate ǀ nāḷīḥ ǀ ayam ǀ gīḥ-bhiḥ ǀ pari-kṛtaḥ ǁ