SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 136

 

1. Info

To:    keśins [“long-haired ones” i.e. agni, sūrya, vāyu]
From:   1: jūti vātaraśana (one of vātaraśana’s seven sons);
2: vātajūti vātaraśana (one of vātaraśana’s seven sons);
3: viprajūta vātaraśana (one of vātaraśana’s seven sons);
4: vṛṣāṇaka vātaraśana (one of vātaraśana’s seven sons);
5: karikrata vātaraśana (one of vātaraśana’s seven sons);
6: etaśa vātaraśana (one of vātaraśana’s seven sons);
7: ṛśyaśṛṅga vātaraśana (one of vātaraśana’s seven sons)
Metres:   1st set of styles: anuṣṭup (2-4, 7); nicṛdanuṣṭup (5, 6); virāḍanuṣṭup (1)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.136.01   (Mandala. Sukta. Rik)

8.7.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

के॒श्य१॒॑ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी ।

के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥

Samhita Devanagari Nonaccented

केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।

केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥

Samhita Transcription Accented

keśyágním keśī́ viṣám keśī́ bibharti ródasī ǀ

keśī́ víśvam svárdṛśé keśī́dám jyótirucyate ǁ

Samhita Transcription Nonaccented

keśyagnim keśī viṣam keśī bibharti rodasī ǀ

keśī viśvam svardṛśe keśīdam jyotirucyate ǁ

Padapatha Devanagari Accented

के॒शी । अ॒ग्निम् । के॒शी । वि॒षम् । के॒शी । बि॒भ॒र्ति॒ । रोद॑सी॒ इति॑ ।

के॒शी । विश्व॑म् । स्वः॑ । दृ॒शे । के॒शी । इ॒दम् । ज्योतिः॑ । उ॒च्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

केशी । अग्निम् । केशी । विषम् । केशी । बिभर्ति । रोदसी इति ।

केशी । विश्वम् । स्वः । दृशे । केशी । इदम् । ज्योतिः । उच्यते ॥

Padapatha Transcription Accented

keśī́ ǀ agním ǀ keśī́ ǀ viṣám ǀ keśī́ ǀ bibharti ǀ ródasī íti ǀ

keśī́ ǀ víśvam ǀ sváḥ ǀ dṛśé ǀ keśī́ ǀ idám ǀ jyótiḥ ǀ ucyate ǁ

Padapatha Transcription Nonaccented

keśī ǀ agnim ǀ keśī ǀ viṣam ǀ keśī ǀ bibharti ǀ rodasī iti ǀ

keśī ǀ viśvam ǀ svaḥ ǀ dṛśe ǀ keśī ǀ idam ǀ jyotiḥ ǀ ucyate ǁ

10.136.02   (Mandala. Sukta. Rik)

8.7.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मुन॑यो॒ वात॑रशनाः पि॒शंगा॑ वसते॒ मला॑ ।

वात॒स्यानु॒ ध्राजिं॑ यंति॒ यद्दे॒वासो॒ अवि॑क्षत ॥

Samhita Devanagari Nonaccented

मुनयो वातरशनाः पिशंगा वसते मला ।

वातस्यानु ध्राजिं यंति यद्देवासो अविक्षत ॥

Samhita Transcription Accented

múnayo vā́taraśanāḥ piśáṅgā vasate málā ǀ

vā́tasyā́nu dhrā́jim yanti yáddevā́so ávikṣata ǁ

Samhita Transcription Nonaccented

munayo vātaraśanāḥ piśaṅgā vasate malā ǀ

vātasyānu dhrājim yanti yaddevāso avikṣata ǁ

Padapatha Devanagari Accented

मुन॑यः । वात॑ऽरशनाः । पि॒शङ्गा॑ । व॒स॒ते॒ । मला॑ ।

वात॑स्य । अनु॑ । ध्राजि॑म् । य॒न्ति॒ । यत् । दे॒वासः॑ । अवि॑क्षत ॥

Padapatha Devanagari Nonaccented

मुनयः । वातऽरशनाः । पिशङ्गा । वसते । मला ।

वातस्य । अनु । ध्राजिम् । यन्ति । यत् । देवासः । अविक्षत ॥

Padapatha Transcription Accented

múnayaḥ ǀ vā́ta-raśanāḥ ǀ piśáṅgā ǀ vasate ǀ málā ǀ

vā́tasya ǀ ánu ǀ dhrā́jim ǀ yanti ǀ yát ǀ devā́saḥ ǀ ávikṣata ǁ

Padapatha Transcription Nonaccented

munayaḥ ǀ vāta-raśanāḥ ǀ piśaṅgā ǀ vasate ǀ malā ǀ

vātasya ǀ anu ǀ dhrājim ǀ yanti ǀ yat ǀ devāsaḥ ǀ avikṣata ǁ

10.136.03   (Mandala. Sukta. Rik)

8.7.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उन्म॑दिता॒ मौने॑येन॒ वाताँ॒ आ त॑स्थिमा व॒यं ।

शरी॒रेद॒स्माकं॑ यू॒यं मर्ता॑सो अ॒भि प॑श्यथ ॥

Samhita Devanagari Nonaccented

उन्मदिता मौनेयेन वाताँ आ तस्थिमा वयं ।

शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥

Samhita Transcription Accented

únmaditā máuneyena vā́tām̐ ā́ tasthimā vayám ǀ

śárīrédasmā́kam yūyám mártāso abhí paśyatha ǁ

Samhita Transcription Nonaccented

unmaditā mauneyena vātām̐ ā tasthimā vayam ǀ

śarīredasmākam yūyam martāso abhi paśyatha ǁ

Padapatha Devanagari Accented

उत्ऽम॑दिताः । मौने॑येन । वाता॑न् । आ । त॒स्थि॒म॒ । व॒यम् ।

शरी॑रा । इत् । अ॒स्माक॑म् । यू॒यम् । मर्ता॑सः । अ॒भि । प॒श्य॒थ॒ ॥

Padapatha Devanagari Nonaccented

उत्ऽमदिताः । मौनेयेन । वातान् । आ । तस्थिम । वयम् ।

शरीरा । इत् । अस्माकम् । यूयम् । मर्तासः । अभि । पश्यथ ॥

Padapatha Transcription Accented

út-maditāḥ ǀ máuneyena ǀ vā́tān ǀ ā́ ǀ tasthima ǀ vayám ǀ

śárīrā ǀ ít ǀ asmā́kam ǀ yūyám ǀ mártāsaḥ ǀ abhí ǀ paśyatha ǁ

Padapatha Transcription Nonaccented

ut-maditāḥ ǀ mauneyena ǀ vātān ǀ ā ǀ tasthima ǀ vayam ǀ

śarīrā ǀ it ǀ asmākam ǀ yūyam ǀ martāsaḥ ǀ abhi ǀ paśyatha ǁ

10.136.04   (Mandala. Sukta. Rik)

8.7.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒तरि॑क्षेण पतति॒ विश्वा॑ रू॒पाव॒चाक॑शत् ।

मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा॑ हि॒तः ॥

Samhita Devanagari Nonaccented

अंतरिक्षेण पतति विश्वा रूपावचाकशत् ।

मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥

Samhita Transcription Accented

antárikṣeṇa patati víśvā rūpā́vacā́kaśat ǀ

múnirdevásyadevasya sáukṛtyāya sákhā hitáḥ ǁ

Samhita Transcription Nonaccented

antarikṣeṇa patati viśvā rūpāvacākaśat ǀ

munirdevasyadevasya saukṛtyāya sakhā hitaḥ ǁ

Padapatha Devanagari Accented

अ॒न्तरि॑क्षेण । प॒त॒ति॒ । विश्वा॑ । रू॒पा । अ॒व॒ऽचाक॑शत् ।

मुनिः॑ । दे॒वस्य॑ऽदेवस्य । सौकृ॑त्याय । सखा॑ । हि॒तः ॥

Padapatha Devanagari Nonaccented

अन्तरिक्षेण । पतति । विश्वा । रूपा । अवऽचाकशत् ।

मुनिः । देवस्यऽदेवस्य । सौकृत्याय । सखा । हितः ॥

Padapatha Transcription Accented

antárikṣeṇa ǀ patati ǀ víśvā ǀ rūpā́ ǀ ava-cā́kaśat ǀ

múniḥ ǀ devásya-devasya ǀ sáukṛtyāya ǀ sákhā ǀ hitáḥ ǁ

Padapatha Transcription Nonaccented

antarikṣeṇa ǀ patati ǀ viśvā ǀ rūpā ǀ ava-cākaśat ǀ

muniḥ ǀ devasya-devasya ǀ saukṛtyāya ǀ sakhā ǀ hitaḥ ǁ

10.136.05   (Mandala. Sukta. Rik)

8.7.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वात॒स्याश्वो॑ वा॒योः सखाथो॑ दे॒वेषि॑तो॒ मुनिः॑ ।

उ॒भौ स॑मु॒द्रावा क्षे॑ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥

Samhita Devanagari Nonaccented

वातस्याश्वो वायोः सखाथो देवेषितो मुनिः ।

उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः ॥

Samhita Transcription Accented

vā́tasyā́śvo vāyóḥ sákhā́tho devéṣito múniḥ ǀ

ubháu samudrā́vā́ kṣeti yáśca pū́rva utā́paraḥ ǁ

Samhita Transcription Nonaccented

vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ ǀ

ubhau samudrāvā kṣeti yaśca pūrva utāparaḥ ǁ

Padapatha Devanagari Accented

वात॑स्य । अश्वः॑ । वा॒योः । सखा॑ । अथो॒ इति॑ । दे॒वऽइ॑षितः । मुनिः॑ ।

उ॒भौ । स॒मु॒द्रौ । आ । क्षे॒ति॒ । यः । च॒ । पूर्वः॑ । उ॒त । अप॑रः ॥

Padapatha Devanagari Nonaccented

वातस्य । अश्वः । वायोः । सखा । अथो इति । देवऽइषितः । मुनिः ।

उभौ । समुद्रौ । आ । क्षेति । यः । च । पूर्वः । उत । अपरः ॥

Padapatha Transcription Accented

vā́tasya ǀ áśvaḥ ǀ vāyóḥ ǀ sákhā ǀ átho íti ǀ devá-iṣitaḥ ǀ múniḥ ǀ

ubháu ǀ samudráu ǀ ā́ ǀ kṣeti ǀ yáḥ ǀ ca ǀ pū́rvaḥ ǀ utá ǀ áparaḥ ǁ

Padapatha Transcription Nonaccented

vātasya ǀ aśvaḥ ǀ vāyoḥ ǀ sakhā ǀ atho iti ǀ deva-iṣitaḥ ǀ muniḥ ǀ

ubhau ǀ samudrau ǀ ā ǀ kṣeti ǀ yaḥ ǀ ca ǀ pūrvaḥ ǀ uta ǀ aparaḥ ǁ

10.136.06   (Mandala. Sukta. Rik)

8.7.24.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प्स॒रसां॑ गंध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् ।

के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्वा॒दुर्म॒दिंत॑मः ॥

Samhita Devanagari Nonaccented

अप्सरसां गंधर्वाणां मृगाणां चरणे चरन् ।

केशी केतस्य विद्वान्त्सखा स्वादुर्मदिंतमः ॥

Samhita Transcription Accented

apsarásām gandharvā́ṇām mṛgā́ṇām cáraṇe cáran ǀ

keśī́ kétasya vidvā́ntsákhā svādúrmadíntamaḥ ǁ

Samhita Transcription Nonaccented

apsarasām gandharvāṇām mṛgāṇām caraṇe caran ǀ

keśī ketasya vidvāntsakhā svādurmadintamaḥ ǁ

Padapatha Devanagari Accented

अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् ।

के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥

Padapatha Devanagari Nonaccented

अप्सरसाम् । गन्धर्वाणाम् । मृगाणाम् । चरणे । चरन् ।

केशी । केतस्य । विद्वान् । सखा । स्वादुः । मदिन्ऽतमः ॥

Padapatha Transcription Accented

apsarásām ǀ gandharvā́ṇām ǀ mṛgā́ṇām ǀ cáraṇe ǀ cáran ǀ

keśī́ ǀ kétasya ǀ vidvā́n ǀ sákhā ǀ svādúḥ ǀ madín-tamaḥ ǁ

Padapatha Transcription Nonaccented

apsarasām ǀ gandharvāṇām ǀ mṛgāṇām ǀ caraṇe ǀ caran ǀ

keśī ǀ ketasya ǀ vidvān ǀ sakhā ǀ svāduḥ ǀ madin-tamaḥ ǁ

10.136.07   (Mandala. Sukta. Rik)

8.7.24.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒युर॑स्मा॒ उपा॑मंथत्पि॒नष्टि॑ स्मा कुनन्न॒मा ।

के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥

Samhita Devanagari Nonaccented

वायुरस्मा उपामंथत्पिनष्टि स्मा कुनन्नमा ।

केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥

Samhita Transcription Accented

vāyúrasmā úpāmanthatpináṣṭi smā kunannamā́ ǀ

keśī́ viṣásya pā́treṇa yádrudréṇā́pibatsahá ǁ

Samhita Transcription Nonaccented

vāyurasmā upāmanthatpinaṣṭi smā kunannamā ǀ

keśī viṣasya pātreṇa yadrudreṇāpibatsaha ǁ

Padapatha Devanagari Accented

वा॒युः । अ॒स्मै॒ । उप॑ । अ॒म॒न्थ॒त् । पि॒नष्टि॑ । स्म॒ । कु॒न॒न्न॒मा ।

के॒शी । वि॒षस्य॑ । पात्रे॑ण । यत् । रु॒द्रेण॑ । अपि॑बत् । स॒ह ॥

Padapatha Devanagari Nonaccented

वायुः । अस्मै । उप । अमन्थत् । पिनष्टि । स्म । कुनन्नमा ।

केशी । विषस्य । पात्रेण । यत् । रुद्रेण । अपिबत् । सह ॥

Padapatha Transcription Accented

vāyúḥ ǀ asmai ǀ úpa ǀ amanthat ǀ pináṣṭi ǀ sma ǀ kunannamā́ ǀ

keśī́ ǀ viṣásya ǀ pā́treṇa ǀ yát ǀ rudréṇa ǀ ápibat ǀ sahá ǁ

Padapatha Transcription Nonaccented

vāyuḥ ǀ asmai ǀ upa ǀ amanthat ǀ pinaṣṭi ǀ sma ǀ kunannamā ǀ

keśī ǀ viṣasya ǀ pātreṇa ǀ yat ǀ rudreṇa ǀ apibat ǀ saha ǁ