SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 137

 

1. Info

To:    viśvedevās
From:   1: bharadvāja bārhaspatya;
2: kaśyapa mārīca;
3: gotama rāhūgaṇa;
4: atri bhauma;
5: viśvāmitra gāthina;
6: jamadagni bhārgava;
7: vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛdanuṣṭup (2, 3, 5, 7); anuṣṭup (1, 4, 6)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.137.01   (Mandala. Sukta. Rik)

8.7.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ ।

उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥

Samhita Devanagari Nonaccented

उत देवा अवहितं देवा उन्नयथा पुनः ।

उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥

Samhita Transcription Accented

utá devā ávahitam dévā únnayathā púnaḥ ǀ

utā́gaścakrúṣam devā dévā jīváyathā púnaḥ ǁ

Samhita Transcription Nonaccented

uta devā avahitam devā unnayathā punaḥ ǀ

utāgaścakruṣam devā devā jīvayathā punaḥ ǁ

Padapatha Devanagari Accented

उ॒त । दे॒वाः॒ । अव॑ऽहितम् । देवाः॑ । उत् । न॒य॒थ॒ । पुन॒रिति॑ ।

उ॒त । आगः॑ । च॒क्रुष॑म् ।दे॒वाः॒ । देवाः॑ । जी॒वय॑थ । पुन॒रिति॑ ॥

Padapatha Devanagari Nonaccented

उत । देवाः । अवऽहितम् । देवाः । उत् । नयथ । पुनरिति ।

उत । आगः । चक्रुषम् । देवाः । देवाः । जीवयथ । पुनरिति ॥

Padapatha Transcription Accented

utá ǀ devāḥ ǀ áva-hitam ǀ dévāḥ ǀ út ǀ nayatha ǀ púnaríti ǀ

utá ǀ ā́gaḥ ǀ cakrúṣam ǀ devāḥ ǀ dévāḥ ǀ jīváyatha ǀ púnaríti ǁ

Padapatha Transcription Nonaccented

uta ǀ devāḥ ǀ ava-hitam ǀ devāḥ ǀ ut ǀ nayatha ǀ punariti ǀ

uta ǀ āgaḥ ǀ cakruṣam ǀ devāḥ ǀ devāḥ ǀ jīvayatha ǀ punariti ǁ

10.137.02   (Mandala. Sukta. Rik)

8.7.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वावि॒मौ वातौ॑ वात॒ आ सिंधो॒रा प॑रा॒वतः॑ ।

दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ ॥

Samhita Devanagari Nonaccented

द्वाविमौ वातौ वात आ सिंधोरा परावतः ।

दक्षं ते अन्य आ वातु परान्यो वातु यद्रपः ॥

Samhita Transcription Accented

dvā́vimáu vā́tau vāta ā́ síndhorā́ parāvátaḥ ǀ

dákṣam te anyá ā́ vātu párānyó vātu yádrápaḥ ǁ

Samhita Transcription Nonaccented

dvāvimau vātau vāta ā sindhorā parāvataḥ ǀ

dakṣam te anya ā vātu parānyo vātu yadrapaḥ ǁ

Padapatha Devanagari Accented

द्वौ । इ॒मौ । वातौ॑ । वा॒तः॒ । आ । सिन्धोः॑ । आ । प॒रा॒ऽवतः॑ ।

दक्ष॑म् । ते॒ । अ॒न्यः । आ । वा॒तु॒ । परा॑ । अ॒न्यः । वा॒तु॒ । यत् । रपः॑ ॥

Padapatha Devanagari Nonaccented

द्वौ । इमौ । वातौ । वातः । आ । सिन्धोः । आ । पराऽवतः ।

दक्षम् । ते । अन्यः । आ । वातु । परा । अन्यः । वातु । यत् । रपः ॥

Padapatha Transcription Accented

dváu ǀ imáu ǀ vā́tau ǀ vātaḥ ǀ ā́ ǀ síndhoḥ ǀ ā́ ǀ parā-vátaḥ ǀ

dákṣam ǀ te ǀ anyáḥ ǀ ā́ ǀ vātu ǀ párā ǀ anyáḥ ǀ vātu ǀ yát ǀ rápaḥ ǁ

Padapatha Transcription Nonaccented

dvau ǀ imau ǀ vātau ǀ vātaḥ ǀ ā ǀ sindhoḥ ǀ ā ǀ parā-vataḥ ǀ

dakṣam ǀ te ǀ anyaḥ ǀ ā ǀ vātu ǀ parā ǀ anyaḥ ǀ vātu ǀ yat ǀ rapaḥ ǁ

10.137.03   (Mandala. Sukta. Rik)

8.7.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ ।

त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥

Samhita Devanagari Nonaccented

आ वात वाहि भेषजं वि वात वाहि यद्रपः ।

त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥

Samhita Transcription Accented

ā́ vāta vāhi bheṣajám ví vāta vāhi yádrápaḥ ǀ

tvám hí viśvábheṣajo devā́nām dūtá ī́yase ǁ

Samhita Transcription Nonaccented

ā vāta vāhi bheṣajam vi vāta vāhi yadrapaḥ ǀ

tvam hi viśvabheṣajo devānām dūta īyase ǁ

Padapatha Devanagari Accented

आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः॑ ।

त्वम् । हि । वि॒श्वऽभे॑षजः । दे॒वाना॑म् । दू॒तः । ईय॑से ॥

Padapatha Devanagari Nonaccented

आ । वात । वाहि । भेषजम् । वि । वात । वाहि । यत् । रपः ।

त्वम् । हि । विश्वऽभेषजः । देवानाम् । दूतः । ईयसे ॥

Padapatha Transcription Accented

ā́ ǀ vāta ǀ vāhi ǀ bheṣajám ǀ ví ǀ vāta ǀ vāhi ǀ yát ǀ rápaḥ ǀ

tvám ǀ hí ǀ viśvá-bheṣajaḥ ǀ devā́nām ǀ dūtáḥ ǀ ī́yase ǁ

Padapatha Transcription Nonaccented

ā ǀ vāta ǀ vāhi ǀ bheṣajam ǀ vi ǀ vāta ǀ vāhi ǀ yat ǀ rapaḥ ǀ

tvam ǀ hi ǀ viśva-bheṣajaḥ ǀ devānām ǀ dūtaḥ ǀ īyase ǁ

10.137.04   (Mandala. Sukta. Rik)

8.7.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः ।

दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥

Samhita Devanagari Nonaccented

आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः ।

दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ॥

Samhita Transcription Accented

ā́ tvāgamam śáṃtātibhirátho ariṣṭátātibhiḥ ǀ

dákṣam te bhadrámā́bhārṣam párā yákṣmam suvāmi te ǁ

Samhita Transcription Nonaccented

ā tvāgamam śaṃtātibhiratho ariṣṭatātibhiḥ ǀ

dakṣam te bhadramābhārṣam parā yakṣmam suvāmi te ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । अ॒ग॒म॒म् । शन्ता॑तिऽभिः । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभिः ।

दक्ष॑म् । ते॒ । भ॒द्रम् । आ । अ॒भा॒र्ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । अगमम् । शन्तातिऽभिः । अथो इति । अरिष्टतातिऽभिः ।

दक्षम् । ते । भद्रम् । आ । अभार्षम् । परा । यक्ष्मम् । सुवामि । ते ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ agamam ǀ śántāti-bhiḥ ǀ átho íti ǀ ariṣṭátāti-bhiḥ ǀ

dákṣam ǀ te ǀ bhadrám ǀ ā́ ǀ abhārṣam ǀ párā ǀ yákṣmam ǀ suvāmi ǀ te ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ agamam ǀ śantāti-bhiḥ ǀ atho iti ǀ ariṣṭatāti-bhiḥ ǀ

dakṣam ǀ te ǀ bhadram ǀ ā ǀ abhārṣam ǀ parā ǀ yakṣmam ǀ suvāmi ǀ te ǁ

10.137.05   (Mandala. Sukta. Rik)

8.7.25.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रायं॑तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः ।

त्रायं॑तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥

Samhita Devanagari Nonaccented

त्रायंतामिह देवास्त्रायतां मरुतां गणः ।

त्रायंतां विश्वा भूतानि यथायमरपा असत् ॥

Samhita Transcription Accented

trā́yantāmihá devā́strā́yatām marútām gaṇáḥ ǀ

trā́yantām víśvā bhūtā́ni yáthāyámarapā́ ásat ǁ

Samhita Transcription Nonaccented

trāyantāmiha devāstrāyatām marutām gaṇaḥ ǀ

trāyantām viśvā bhūtāni yathāyamarapā asat ǁ

Padapatha Devanagari Accented

त्राय॑न्ताम् । इ॒ह । दे॒वाः । त्राय॑ताम् । म॒रुता॑म् । ग॒णः ।

त्राय॑न्ताम् । विश्वा॑ । भू॒तानि॑ । यथा॑ । अ॒यम् । अ॒र॒पाः । अस॑त् ॥

Padapatha Devanagari Nonaccented

त्रायन्ताम् । इह । देवाः । त्रायताम् । मरुताम् । गणः ।

त्रायन्ताम् । विश्वा । भूतानि । यथा । अयम् । अरपाः । असत् ॥

Padapatha Transcription Accented

trā́yantām ǀ ihá ǀ devā́ḥ ǀ trā́yatām ǀ marútām ǀ gaṇáḥ ǀ

trā́yantām ǀ víśvā ǀ bhūtā́ni ǀ yáthā ǀ ayám ǀ arapā́ḥ ǀ ásat ǁ

Padapatha Transcription Nonaccented

trāyantām ǀ iha ǀ devāḥ ǀ trāyatām ǀ marutām ǀ gaṇaḥ ǀ

trāyantām ǀ viśvā ǀ bhūtāni ǀ yathā ǀ ayam ǀ arapāḥ ǀ asat ǁ

10.137.06   (Mandala. Sukta. Rik)

8.7.25.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।

आपः॒ सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वंतु भेष॒जं ॥

Samhita Devanagari Nonaccented

आप इद्वा उ भेषजीरापो अमीवचातनीः ।

आपः सर्वस्य भेषजीस्तास्ते कृण्वंतु भेषजं ॥

Samhita Transcription Accented

ā́pa ídvā́ u bheṣajī́rā́po amīvacā́tanīḥ ǀ

ā́paḥ sárvasya bheṣajī́stā́ste kṛṇvantu bheṣajám ǁ

Samhita Transcription Nonaccented

āpa idvā u bheṣajīrāpo amīvacātanīḥ ǀ

āpaḥ sarvasya bheṣajīstāste kṛṇvantu bheṣajam ǁ

Padapatha Devanagari Accented

आपः॑ । इत् । वा॒ । ऊं॒ इति॑ । भे॒ष॒जीः । आपः॑ । अ॒मी॒व॒ऽचात॑नीः ।

आपः॑ । सर्व॑स्य । भे॒ष॒जीः । ताः । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥

Padapatha Devanagari Nonaccented

आपः । इत् । वा । ऊं इति । भेषजीः । आपः । अमीवऽचातनीः ।

आपः । सर्वस्य । भेषजीः । ताः । ते । कृण्वन्तु । भेषजम् ॥

Padapatha Transcription Accented

ā́paḥ ǀ ít ǀ vā ǀ ūṃ íti ǀ bheṣajī́ḥ ǀ ā́paḥ ǀ amīva-cā́tanīḥ ǀ

ā́paḥ ǀ sárvasya ǀ bheṣajī́ḥ ǀ tā́ḥ ǀ te ǀ kṛṇvantu ǀ bheṣajám ǁ

Padapatha Transcription Nonaccented

āpaḥ ǀ it ǀ vā ǀ ūṃ iti ǀ bheṣajīḥ ǀ āpaḥ ǀ amīva-cātanīḥ ǀ

āpaḥ ǀ sarvasya ǀ bheṣajīḥ ǀ tāḥ ǀ te ǀ kṛṇvantu ǀ bheṣajam ǁ

10.137.07   (Mandala. Sukta. Rik)

8.7.25.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी ।

अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥

Samhita Devanagari Nonaccented

हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।

अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥

Samhita Transcription Accented

hástābhyām dáśaśākhābhyām jihvā́ vācáḥ purogavī́ ǀ

anāmayitnúbhyām tvā tā́bhyām tvópa spṛśāmasi ǁ

Samhita Transcription Nonaccented

hastābhyām daśaśākhābhyām jihvā vācaḥ purogavī ǀ

anāmayitnubhyām tvā tābhyām tvopa spṛśāmasi ǁ

Padapatha Devanagari Accented

हस्ता॑भ्याम् । दश॑ऽशाखाभ्याम् । जि॒ह्वा । वा॒चः । पु॒रः॒ऽग॒वी ।

अ॒ना॒म॒यि॒त्नुऽभ्या॑म् । त्वा॒ । ताभ्या॑म् । त्वा॒ । उप॑ । स्पृ॒शा॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

हस्ताभ्याम् । दशऽशाखाभ्याम् । जिह्वा । वाचः । पुरःऽगवी ।

अनामयित्नुऽभ्याम् । त्वा । ताभ्याम् । त्वा । उप । स्पृशामसि ॥

Padapatha Transcription Accented

hástābhyām ǀ dáśa-śākhābhyām ǀ jihvā́ ǀ vācáḥ ǀ puraḥ-gavī́ ǀ

anāmayitnú-bhyām ǀ tvā ǀ tā́bhyām ǀ tvā ǀ úpa ǀ spṛśāmasi ǁ

Padapatha Transcription Nonaccented

hastābhyām ǀ daśa-śākhābhyām ǀ jihvā ǀ vācaḥ ǀ puraḥ-gavī ǀ

anāmayitnu-bhyām ǀ tvā ǀ tābhyām ǀ tvā ǀ upa ǀ spṛśāmasi ǁ