SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 138

 

1. Info

To:    indra
From:   aṅga aurava
Metres:   1st set of styles: pādanicṛjjgatī (1, 4, 6); virāḍjagatī (3, 5); nicṛjjagatī (2)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.138.01   (Mandala. Sukta. Rik)

8.7.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ त्य इं॑द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म॑न्वा॒ना व्य॑दर्दिरुर्व॒लं ।

यत्रा॑ दश॒स्यन्नु॒षसो॑ रि॒णन्न॒पः कुत्सा॑य॒ मन्म॑न्न॒ह्य॑श्च दं॒सयः॑ ॥

Samhita Devanagari Nonaccented

तव त्य इंद्र सख्येषु वह्नय ऋतं मन्वाना व्यदर्दिरुर्वलं ।

यत्रा दशस्यन्नुषसो रिणन्नपः कुत्साय मन्मन्नह्यश्च दंसयः ॥

Samhita Transcription Accented

táva tyá indra sakhyéṣu váhnaya ṛtám manvānā́ vyádardirurvalám ǀ

yátrā daśasyánnuṣáso riṇánnapáḥ kútsāya mánmannahyáśca daṃsáyaḥ ǁ

Samhita Transcription Nonaccented

tava tya indra sakhyeṣu vahnaya ṛtam manvānā vyadardirurvalam ǀ

yatrā daśasyannuṣaso riṇannapaḥ kutsāya manmannahyaśca daṃsayaḥ ǁ

Padapatha Devanagari Accented

तव॑ । त्ये । इ॒न्द्र॒ । स॒ख्येषु॑ । वह्न॑यः । ऋ॒तम् । म॒न्वा॒नाः । वि । अ॒द॒र्दि॒रुः॒ । व॒लम् ।

यत्र॑ । द॒श॒स्यन् । उ॒षसः॑ । रि॒णन् । आ॒पः । कुत्सा॑य । मन्म॑न् । अ॒ह्यः॑ । च॒ । दं॒सयः॑ ॥

Padapatha Devanagari Nonaccented

तव । त्ये । इन्द्र । सख्येषु । वह्नयः । ऋतम् । मन्वानाः । वि । अदर्दिरुः । वलम् ।

यत्र । दशस्यन् । उषसः । रिणन् । आपः । कुत्साय । मन्मन् । अह्यः । च । दंसयः ॥

Padapatha Transcription Accented

táva ǀ tyé ǀ indra ǀ sakhyéṣu ǀ váhnayaḥ ǀ ṛtám ǀ manvānā́ḥ ǀ ví ǀ adardiruḥ ǀ valám ǀ

yátra ǀ daśasyán ǀ uṣásaḥ ǀ riṇán ǀ āpáḥ ǀ kútsāya ǀ mánman ǀ ahyáḥ ǀ ca ǀ daṃsáyaḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ tye ǀ indra ǀ sakhyeṣu ǀ vahnayaḥ ǀ ṛtam ǀ manvānāḥ ǀ vi ǀ adardiruḥ ǀ valam ǀ

yatra ǀ daśasyan ǀ uṣasaḥ ǀ riṇan ǀ āpaḥ ǀ kutsāya ǀ manman ǀ ahyaḥ ǀ ca ǀ daṃsayaḥ ǁ

10.138.02   (Mandala. Sukta. Rik)

8.7.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवा॑सृजः प्र॒स्वः॑ श्वं॒चयो॑ गि॒रीनुदा॑ज उ॒स्रा अपि॑बो॒ मधु॑ प्रि॒यं ।

अव॑र्धयो व॒निनो॑ अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा॑तया गि॒रा ॥

Samhita Devanagari Nonaccented

अवासृजः प्रस्वः श्वंचयो गिरीनुदाज उस्रा अपिबो मधु प्रियं ।

अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥

Samhita Transcription Accented

ávāsṛjaḥ prasváḥ śvañcáyo girī́núdāja usrā́ ápibo mádhu priyám ǀ

ávardhayo vaníno asya dáṃsasā śuśóca sū́rya ṛtájātayā girā́ ǁ

Samhita Transcription Nonaccented

avāsṛjaḥ prasvaḥ śvañcayo girīnudāja usrā apibo madhu priyam ǀ

avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā ǁ

Padapatha Devanagari Accented

अव॑ । अ॒सृ॒जः॒ । प्र॒ऽस्वः॑ । श्व॒ञ्चयः॑ । गि॒रीन् । उत् । आ॒जः॒ । उ॒स्राः । अपि॑बः । मधु॑ । प्रि॒यम् ।

अव॑र्धयः । व॒निनः॑ । अ॒स्य॒ । दंस॑सा । शु॒शोच॑ । सूर्यः॑ । ऋ॒तऽजा॑तया । गि॒रा ॥

Padapatha Devanagari Nonaccented

अव । असृजः । प्रऽस्वः । श्वञ्चयः । गिरीन् । उत् । आजः । उस्राः । अपिबः । मधु । प्रियम् ।

अवर्धयः । वनिनः । अस्य । दंससा । शुशोच । सूर्यः । ऋतऽजातया । गिरा ॥

Padapatha Transcription Accented

áva ǀ asṛjaḥ ǀ pra-sváḥ ǀ śvañcáyaḥ ǀ girī́n ǀ út ǀ ājaḥ ǀ usrā́ḥ ǀ ápibaḥ ǀ mádhu ǀ priyám ǀ

ávardhayaḥ ǀ vanínaḥ ǀ asya ǀ dáṃsasā ǀ śuśóca ǀ sū́ryaḥ ǀ ṛtá-jātayā ǀ girā́ ǁ

Padapatha Transcription Nonaccented

ava ǀ asṛjaḥ ǀ pra-svaḥ ǀ śvañcayaḥ ǀ girīn ǀ ut ǀ ājaḥ ǀ usrāḥ ǀ apibaḥ ǀ madhu ǀ priyam ǀ

avardhayaḥ ǀ vaninaḥ ǀ asya ǀ daṃsasā ǀ śuśoca ǀ sūryaḥ ǀ ṛta-jātayā ǀ girā ǁ

10.138.03   (Mandala. Sukta. Rik)

8.7.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि सूर्यो॒ मध्ये॑ अमुच॒द्रथं॑ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्यः॑ ।

दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इंद्रो॒ व्या॑स्यच्चकृ॒वाँ ऋ॒जिश्व॑ना ॥

Samhita Devanagari Nonaccented

वि सूर्यो मध्ये अमुचद्रथं दिवो विदद्दासाय प्रतिमानमार्यः ।

दृळ्हानि पिप्रोरसुरस्य मायिन इंद्रो व्यास्यच्चकृवाँ ऋजिश्वना ॥

Samhita Transcription Accented

ví sū́ryo mádhye amucadrátham divó vidáddāsā́ya pratimā́namā́ryaḥ ǀ

dṛḷhā́ni píprorásurasya māyína índro vyā́syaccakṛvā́m̐ ṛjíśvanā ǁ

Samhita Transcription Nonaccented

vi sūryo madhye amucadratham divo vidaddāsāya pratimānamāryaḥ ǀ

dṛḷhāni piprorasurasya māyina indro vyāsyaccakṛvām̐ ṛjiśvanā ǁ

Padapatha Devanagari Accented

वि । सूर्यः॑ । मध्ये॑ । अ॒मु॒च॒त् । रथ॑म् । दि॒वः । वि॒दत् । दा॒साय॑ । प्र॒ति॒ऽमान॑म् । आर्यः॑ ।

दृ॒ळ्हानि॑ । पिप्रोः॑ । असु॑रस्य । मा॒यिनः॑ । इन्द्रः॑ । वि । आ॒स्य॒त् । च॒कृ॒ऽवान् । ऋ॒जिश्व॑ना ॥

Padapatha Devanagari Nonaccented

वि । सूर्यः । मध्ये । अमुचत् । रथम् । दिवः । विदत् । दासाय । प्रतिऽमानम् । आर्यः ।

दृळ्हानि । पिप्रोः । असुरस्य । मायिनः । इन्द्रः । वि । आस्यत् । चकृऽवान् । ऋजिश्वना ॥

Padapatha Transcription Accented

ví ǀ sū́ryaḥ ǀ mádhye ǀ amucat ǀ rátham ǀ diváḥ ǀ vidát ǀ dāsā́ya ǀ prati-mā́nam ǀ ā́ryaḥ ǀ

dṛḷhā́ni ǀ píproḥ ǀ ásurasya ǀ māyínaḥ ǀ índraḥ ǀ ví ǀ āsyat ǀ cakṛ-vā́n ǀ ṛjíśvanā ǁ

Padapatha Transcription Nonaccented

vi ǀ sūryaḥ ǀ madhye ǀ amucat ǀ ratham ǀ divaḥ ǀ vidat ǀ dāsāya ǀ prati-mānam ǀ āryaḥ ǀ

dṛḷhāni ǀ piproḥ ǀ asurasya ǀ māyinaḥ ǀ indraḥ ǀ vi ǀ āsyat ǀ cakṛ-vān ǀ ṛjiśvanā ǁ

10.138.04   (Mandala. Sukta. Rik)

8.7.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अना॑धृष्टानि धृषि॒तो व्या॑स्यन्नि॒धीँरदे॑वाँ अमृणद॒यास्यः॑ ।

मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ॑रशृणाद्वि॒रुक्म॑ता ॥

Samhita Devanagari Nonaccented

अनाधृष्टानि धृषितो व्यास्यन्निधीँरदेवाँ अमृणदयास्यः ।

मासेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूँरशृणाद्विरुक्मता ॥

Samhita Transcription Accented

ánādhṛṣṭāni dhṛṣitó vyā́syannidhī́m̐rádevām̐ amṛṇadayā́syaḥ ǀ

māséva sū́ryo vásu púryamā́ dade gṛṇānáḥ śátrūm̐raśṛṇādvirúkmatā ǁ

Samhita Transcription Nonaccented

anādhṛṣṭāni dhṛṣito vyāsyannidhīm̐radevām̐ amṛṇadayāsyaḥ ǀ

māseva sūryo vasu puryamā dade gṛṇānaḥ śatrūm̐raśṛṇādvirukmatā ǁ

Padapatha Devanagari Accented

अना॑धृष्टानि । धृ॒षि॒तः । वि । आ॒स्य॒त् । नि॒ऽधीन् । अदे॑वान् । अ॒मृ॒ण॒त् । अ॒यास्यः॑ ।

मा॒साऽइ॑व । सूर्यः॑ । वसु॑ । पुर्य॑म् । आ । द॒दे॒ । गृ॒णा॒नः । शत्रू॑न् । अ॒शृ॒णा॒त् । वि॒रुक्म॑ता ॥

Padapatha Devanagari Nonaccented

अनाधृष्टानि । धृषितः । वि । आस्यत् । निऽधीन् । अदेवान् । अमृणत् । अयास्यः ।

मासाऽइव । सूर्यः । वसु । पुर्यम् । आ । ददे । गृणानः । शत्रून् । अशृणात् । विरुक्मता ॥

Padapatha Transcription Accented

ánādhṛṣṭāni ǀ dhṛṣitáḥ ǀ ví ǀ āsyat ǀ ni-dhī́n ǀ ádevān ǀ amṛṇat ǀ ayā́syaḥ ǀ

māsā́-iva ǀ sū́ryaḥ ǀ vásu ǀ púryam ǀ ā́ ǀ dade ǀ gṛṇānáḥ ǀ śátrūn ǀ aśṛṇāt ǀ virúkmatā ǁ

Padapatha Transcription Nonaccented

anādhṛṣṭāni ǀ dhṛṣitaḥ ǀ vi ǀ āsyat ǀ ni-dhīn ǀ adevān ǀ amṛṇat ǀ ayāsyaḥ ǀ

māsā-iva ǀ sūryaḥ ǀ vasu ǀ puryam ǀ ā ǀ dade ǀ gṛṇānaḥ ǀ śatrūn ǀ aśṛṇāt ǀ virukmatā ǁ

10.138.05   (Mandala. Sukta. Rik)

8.7.26.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अयु॑द्धसेनो वि॒भ्वा॑ विभिंद॒ता दाश॑द्वृत्र॒हा तुज्या॑नि तेजते ।

इंद्र॑स्य॒ वज्रा॑दबिभेदभि॒श्नथः॒ प्राक्रा॑मच्छुं॒ध्यूरज॑हादु॒षा अनः॑ ॥

Samhita Devanagari Nonaccented

अयुद्धसेनो विभ्वा विभिंदता दाशद्वृत्रहा तुज्यानि तेजते ।

इंद्रस्य वज्रादबिभेदभिश्नथः प्राक्रामच्छुंध्यूरजहादुषा अनः ॥

Samhita Transcription Accented

áyuddhaseno vibhvā́ vibhindatā́ dā́śadvṛtrahā́ tújyāni tejate ǀ

índrasya vájrādabibhedabhiśnáthaḥ prā́krāmacchundhyū́rájahāduṣā́ ánaḥ ǁ

Samhita Transcription Nonaccented

ayuddhaseno vibhvā vibhindatā dāśadvṛtrahā tujyāni tejate ǀ

indrasya vajrādabibhedabhiśnathaḥ prākrāmacchundhyūrajahāduṣā anaḥ ǁ

Padapatha Devanagari Accented

अयु॑द्धऽसेनः । वि॒ऽभ्वा॑ । वि॒ऽभि॒न्द॒ता । दाश॑त् । वृ॒त्र॒ऽहा । तुज्या॑नि । ते॒ज॒ते॒ ।

इन्द्र॑स्य । वज्रा॑त् । अ॒बि॒भे॒त् । अ॒भि॒ऽश्नथः॑ । प्र । अ॒क्रा॒म॒त् । शु॒न्ध्यूः । अज॑हात् । उ॒षाः । अनः॑ ॥

Padapatha Devanagari Nonaccented

अयुद्धऽसेनः । विऽभ्वा । विऽभिन्दता । दाशत् । वृत्रऽहा । तुज्यानि । तेजते ।

इन्द्रस्य । वज्रात् । अबिभेत् । अभिऽश्नथः । प्र । अक्रामत् । शुन्ध्यूः । अजहात् । उषाः । अनः ॥

Padapatha Transcription Accented

áyuddha-senaḥ ǀ vi-bhvā́ ǀ vi-bhindatā́ ǀ dā́śat ǀ vṛtra-hā́ ǀ tújyāni ǀ tejate ǀ

índrasya ǀ vájrāt ǀ abibhet ǀ abhi-śnáthaḥ ǀ prá ǀ akrāmat ǀ śundhyū́ḥ ǀ ájahāt ǀ uṣā́ḥ ǀ ánaḥ ǁ

Padapatha Transcription Nonaccented

ayuddha-senaḥ ǀ vi-bhvā ǀ vi-bhindatā ǀ dāśat ǀ vṛtra-hā ǀ tujyāni ǀ tejate ǀ

indrasya ǀ vajrāt ǀ abibhet ǀ abhi-śnathaḥ ǀ pra ǀ akrāmat ǀ śundhyūḥ ǀ ajahāt ǀ uṣāḥ ǀ anaḥ ǁ

10.138.06   (Mandala. Sukta. Rik)

8.7.26.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञं ।

मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥

Samhita Devanagari Nonaccented

एता त्या ते श्रुत्यानि केवला यदेक एकमकृणोरयज्ञं ।

मासां विधानमदधा अधि द्यवि त्वया विभिन्नं भरति प्रधिं पिता ॥

Samhita Transcription Accented

etā́ tyā́ te śrútyāni kévalā yádéka ékamákṛṇorayajñám ǀ

māsā́m vidhā́namadadhā ádhi dyávi tváyā víbhinnam bharati pradhím pitā́ ǁ

Samhita Transcription Nonaccented

etā tyā te śrutyāni kevalā yadeka ekamakṛṇorayajñam ǀ

māsām vidhānamadadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā ǁ

Padapatha Devanagari Accented

ए॒ता । त्या । ते॒ । श्रुत्या॑नि । केव॑ला । यत् । एकः॑ । एक॑म् । अकृ॑णोः । अ॒य॒ज्ञम् ।

मा॒साम् । वि॒ऽधान॑म् । अ॒द॒धाः॒ । अधि॑ । द्यवि॑ । त्वया॑ । विऽभि॑न्नम् । भ॒र॒ति॒ । प्र॒ऽधिम् । पि॒ता ॥

Padapatha Devanagari Nonaccented

एता । त्या । ते । श्रुत्यानि । केवला । यत् । एकः । एकम् । अकृणोः । अयज्ञम् ।

मासाम् । विऽधानम् । अदधाः । अधि । द्यवि । त्वया । विऽभिन्नम् । भरति । प्रऽधिम् । पिता ॥

Padapatha Transcription Accented

etā́ ǀ tyā́ ǀ te ǀ śrútyāni ǀ kévalā ǀ yát ǀ ékaḥ ǀ ékam ǀ ákṛṇoḥ ǀ ayajñám ǀ

māsā́m ǀ vi-dhā́nam ǀ adadhāḥ ǀ ádhi ǀ dyávi ǀ tváyā ǀ ví-bhinnam ǀ bharati ǀ pra-dhím ǀ pitā́ ǁ

Padapatha Transcription Nonaccented

etā ǀ tyā ǀ te ǀ śrutyāni ǀ kevalā ǀ yat ǀ ekaḥ ǀ ekam ǀ akṛṇoḥ ǀ ayajñam ǀ

māsām ǀ vi-dhānam ǀ adadhāḥ ǀ adhi ǀ dyavi ǀ tvayā ǀ vi-bhinnam ǀ bharati ǀ pra-dhim ǀ pitā ǁ