SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 139

 

1. Info

To:    savitṛ
From:   viśvāvasu devagandharva
Metres:   1st set of styles: triṣṭup (1, 2, 4-6); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.139.01   (Mandala. Sukta. Rik)

8.7.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रं ।

तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्सं॒पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥

Samhita Devanagari Nonaccented

सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ अजस्रं ।

तस्य पूषा प्रसवे याति विद्वान्त्संपश्यन्विश्वा भुवनानि गोपाः ॥

Samhita Transcription Accented

sū́ryaraśmirhárikeśaḥ purástātsavitā́ jyótirúdayām̐ ájasram ǀ

tásya pūṣā́ prasavé yāti vidvā́ntsampáśyanvíśvā bhúvanāni gopā́ḥ ǁ

Samhita Transcription Nonaccented

sūryaraśmirharikeśaḥ purastātsavitā jyotirudayām̐ ajasram ǀ

tasya pūṣā prasave yāti vidvāntsampaśyanviśvā bhuvanāni gopāḥ ǁ

Padapatha Devanagari Accented

सू॒र्य॑ऽरश्मिः । हरि॑ऽकेशः । पु॒रस्ता॑त् । स॒वि॒ता । ज्योतिः॑ । उत् । अ॒या॒न् । अज॑स्रम् ।

तस्य॑ । पू॒षा । प्र॒ऽस॒वे । या॒ति॒ । वि॒द्वान् । स॒म्ऽपश्य॑न् । विश्वा॑ । भुव॑नानि । गो॒पाः ॥

Padapatha Devanagari Nonaccented

सूर्यऽरश्मिः । हरिऽकेशः । पुरस्तात् । सविता । ज्योतिः । उत् । अयान् । अजस्रम् ।

तस्य । पूषा । प्रऽसवे । याति । विद्वान् । सम्ऽपश्यन् । विश्वा । भुवनानि । गोपाः ॥

Padapatha Transcription Accented

sūryá-raśmiḥ ǀ hári-keśaḥ ǀ purástāt ǀ savitā́ ǀ jyótiḥ ǀ út ǀ ayān ǀ ájasram ǀ

tásya ǀ pūṣā́ ǀ pra-savé ǀ yāti ǀ vidvā́n ǀ sam-páśyan ǀ víśvā ǀ bhúvanāni ǀ gopā́ḥ ǁ

Padapatha Transcription Nonaccented

sūrya-raśmiḥ ǀ hari-keśaḥ ǀ purastāt ǀ savitā ǀ jyotiḥ ǀ ut ǀ ayān ǀ ajasram ǀ

tasya ǀ pūṣā ǀ pra-save ǀ yāti ǀ vidvān ǀ sam-paśyan ǀ viśvā ǀ bhuvanāni ǀ gopāḥ ǁ

10.139.02   (Mandala. Sukta. Rik)

8.7.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अं॒तरि॑क्षं ।

स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रंत॒रा पूर्व॒मप॑रं च के॒तुं ॥

Samhita Devanagari Nonaccented

नृचक्षा एष दिवो मध्य आस्त आपप्रिवान्रोदसी अंतरिक्षं ।

स विश्वाचीरभि चष्टे घृताचीरंतरा पूर्वमपरं च केतुं ॥

Samhita Transcription Accented

nṛcákṣā eṣá divó mádhya āsta āpaprivā́nródasī antárikṣam ǀ

sá viśvā́cīrabhí caṣṭe ghṛtā́cīrantarā́ pū́rvamáparam ca ketúm ǁ

Samhita Transcription Nonaccented

nṛcakṣā eṣa divo madhya āsta āpaprivānrodasī antarikṣam ǀ

sa viśvācīrabhi caṣṭe ghṛtācīrantarā pūrvamaparam ca ketum ǁ

Padapatha Devanagari Accented

नृ॒ऽचक्षाः॑ । ए॒षः । दि॒वः । मध्ये॑ । आ॒स्ते॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ।

सः । वि॒श्वाचीः॑ । अ॒भि । च॒ष्टे॒ । घृ॒ताचीः॑ । अ॒न्त॒रा । पूर्व॑म् । अप॑रम् । च॒ । के॒तुम् ॥

Padapatha Devanagari Nonaccented

नृऽचक्षाः । एषः । दिवः । मध्ये । आस्ते । आपप्रिऽवान् । रोदसी इति । अन्तरिक्षम् ।

सः । विश्वाचीः । अभि । चष्टे । घृताचीः । अन्तरा । पूर्वम् । अपरम् । च । केतुम् ॥

Padapatha Transcription Accented

nṛ-cákṣāḥ ǀ eṣáḥ ǀ diváḥ ǀ mádhye ǀ āste ǀ āpapri-vā́n ǀ ródasī íti ǀ antárikṣam ǀ

sáḥ ǀ viśvā́cīḥ ǀ abhí ǀ caṣṭe ǀ ghṛtā́cīḥ ǀ antarā́ ǀ pū́rvam ǀ áparam ǀ ca ǀ ketúm ǁ

Padapatha Transcription Nonaccented

nṛ-cakṣāḥ ǀ eṣaḥ ǀ divaḥ ǀ madhye ǀ āste ǀ āpapri-vān ǀ rodasī iti ǀ antarikṣam ǀ

saḥ ǀ viśvācīḥ ǀ abhi ǀ caṣṭe ǀ ghṛtācīḥ ǀ antarā ǀ pūrvam ǀ aparam ǀ ca ǀ ketum ǁ

10.139.03   (Mandala. Sukta. Rik)

8.7.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः ।

दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेंद्रो॒ न त॑स्थौ सम॒रे धना॑नां ॥

Samhita Devanagari Nonaccented

रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः ।

देव इव सविता सत्यधर्मेंद्रो न तस्थौ समरे धनानां ॥

Samhita Transcription Accented

rāyó budhnáḥ saṃgámano vásūnām víśvā rūpā́bhí caṣṭe śácībhiḥ ǀ

devá iva savitā́ satyádharméndro ná tasthau samaré dhánānām ǁ

Samhita Transcription Nonaccented

rāyo budhnaḥ saṃgamano vasūnām viśvā rūpābhi caṣṭe śacībhiḥ ǀ

deva iva savitā satyadharmendro na tasthau samare dhanānām ǁ

Padapatha Devanagari Accented

रा॒यः । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । विश्वा॑ । रू॒पा । अ॒भि । च॒ष्टे॒ । शची॑भिः ।

दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । इन्द्रः॑ । न । त॒स्थौ॒ । स॒म्ऽअ॒रे । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

रायः । बुध्नः । सम्ऽगमनः । वसूनाम् । विश्वा । रूपा । अभि । चष्टे । शचीभिः ।

देवःऽइव । सविता । सत्यऽधर्मा । इन्द्रः । न । तस्थौ । सम्ऽअरे । धनानाम् ॥

Padapatha Transcription Accented

rāyáḥ ǀ budhnáḥ ǀ sam-gámanaḥ ǀ vásūnām ǀ víśvā ǀ rūpā́ ǀ abhí ǀ caṣṭe ǀ śácībhiḥ ǀ

deváḥ-iva ǀ savitā́ ǀ satyá-dharmā ǀ índraḥ ǀ ná ǀ tasthau ǀ sam-aré ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

rāyaḥ ǀ budhnaḥ ǀ sam-gamanaḥ ǀ vasūnām ǀ viśvā ǀ rūpā ǀ abhi ǀ caṣṭe ǀ śacībhiḥ ǀ

devaḥ-iva ǀ savitā ǀ satya-dharmā ǀ indraḥ ǀ na ǀ tasthau ǀ sam-are ǀ dhanānām ǁ

10.139.04   (Mandala. Sukta. Rik)

8.7.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्वाव॑सुं सोम गंध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् ।

तद॒न्ववै॒दिंद्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥

Samhita Devanagari Nonaccented

विश्वावसुं सोम गंधर्वमापो ददृशुषीस्तदृतेना व्यायन् ।

तदन्ववैदिंद्रो रारहाण आसां परि सूर्यस्य परिधीँरपश्यत् ॥

Samhita Transcription Accented

viśvā́vasum soma gandharvámā́po dadṛśúṣīstádṛténā vyā́yan ǀ

tádanvávaidíndro rārahāṇá āsām pári sū́ryasya paridhī́m̐rapaśyat ǁ

Samhita Transcription Nonaccented

viśvāvasum soma gandharvamāpo dadṛśuṣīstadṛtenā vyāyan ǀ

tadanvavaidindro rārahāṇa āsām pari sūryasya paridhīm̐rapaśyat ǁ

Padapatha Devanagari Accented

वि॒श्वऽव॑सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः॑ । द॒दृ॒शुषीः॑ । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् ।

तत् । अ॒नु॒ऽअवै॑त् । इन्द्रः॑ । र॒र॒हा॒णः । आ॒सा॒म् । परि॑ । सूर्य॑स्य । प॒रि॒ऽधीन् । अ॒प॒श्य॒त् ॥

Padapatha Devanagari Nonaccented

विश्वऽवसुम् । सोम । गन्धर्वम् । आपः । ददृशुषीः । तत् । ऋतेन । वि । आयन् ।

तत् । अनुऽअवैत् । इन्द्रः । ररहाणः । आसाम् । परि । सूर्यस्य । परिऽधीन् । अपश्यत् ॥

Padapatha Transcription Accented

viśvá-vasum ǀ soma ǀ gandharvám ǀ ā́paḥ ǀ dadṛśúṣīḥ ǀ tát ǀ ṛténa ǀ ví ǀ āyan ǀ

tát ǀ anu-ávait ǀ índraḥ ǀ rarahāṇáḥ ǀ āsām ǀ pári ǀ sū́ryasya ǀ pari-dhī́n ǀ apaśyat ǁ

Padapatha Transcription Nonaccented

viśva-vasum ǀ soma ǀ gandharvam ǀ āpaḥ ǀ dadṛśuṣīḥ ǀ tat ǀ ṛtena ǀ vi ǀ āyan ǀ

tat ǀ anu-avait ǀ indraḥ ǀ rarahāṇaḥ ǀ āsām ǀ pari ǀ sūryasya ǀ pari-dhīn ǀ apaśyat ǁ

10.139.05   (Mandala. Sukta. Rik)

8.7.27.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो गं॑ध॒र्वो रज॑सो वि॒मानः॑ ।

यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥

Samhita Devanagari Nonaccented

विश्वावसुरभि तन्नो गृणातु दिव्यो गंधर्वो रजसो विमानः ।

यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥

Samhita Transcription Accented

viśvā́vasurabhí tánno gṛṇātu divyó gandharvó rájaso vimā́naḥ ǀ

yádvā ghā satyámutá yánná vidmá dhíyo hinvānó dhíya ínno avyāḥ ǁ

Samhita Transcription Nonaccented

viśvāvasurabhi tanno gṛṇātu divyo gandharvo rajaso vimānaḥ ǀ

yadvā ghā satyamuta yanna vidma dhiyo hinvāno dhiya inno avyāḥ ǁ

Padapatha Devanagari Accented

वि॒श्वऽव॑सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज॑सः । वि॒ऽमानः॑ ।

यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः॑ । हि॒न्वा॒नः । धियः॑ । इत् । नः॒ । अ॒व्याः॒ ॥

Padapatha Devanagari Nonaccented

विश्वऽवसुः । अभि । तत् । नः । गृणातु । दिव्यः । गन्धर्वः । रजसः । विऽमानः ।

यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म । धियः । हिन्वानः । धियः । इत् । नः । अव्याः ॥

Padapatha Transcription Accented

viśvá-vasuḥ ǀ abhí ǀ tát ǀ naḥ ǀ gṛṇātu ǀ divyáḥ ǀ gandharváḥ ǀ rájasaḥ ǀ vi-mā́naḥ ǀ

yát ǀ vā ǀ gha ǀ satyám ǀ utá ǀ yát ǀ ná ǀ vidmá ǀ dhíyaḥ ǀ hinvānáḥ ǀ dhíyaḥ ǀ ít ǀ naḥ ǀ avyāḥ ǁ

Padapatha Transcription Nonaccented

viśva-vasuḥ ǀ abhi ǀ tat ǀ naḥ ǀ gṛṇātu ǀ divyaḥ ǀ gandharvaḥ ǀ rajasaḥ ǀ vi-mānaḥ ǀ

yat ǀ vā ǀ gha ǀ satyam ǀ uta ǀ yat ǀ na ǀ vidma ǀ dhiyaḥ ǀ hinvānaḥ ǀ dhiyaḥ ǀ it ǀ naḥ ǀ avyāḥ ǁ

10.139.06   (Mandala. Sukta. Rik)

8.7.27.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सस्नि॑मविंद॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानां ।

प्रासां॑ गंध॒र्वो अ॒मृता॑नि वोच॒दिंद्रो॒ दक्षं॒ परि॑ जानाद॒हीनां॑ ॥

Samhita Devanagari Nonaccented

सस्निमविंदच्चरणे नदीनामपावृणोद्दुरो अश्मव्रजानां ।

प्रासां गंधर्वो अमृतानि वोचदिंद्रो दक्षं परि जानादहीनां ॥

Samhita Transcription Accented

sásnimavindaccáraṇe nadī́nāmápāvṛṇoddúro áśmavrajānām ǀ

prā́sām gandharvó amṛ́tāni vocadíndro dákṣam pári jānādahī́nām ǁ

Samhita Transcription Nonaccented

sasnimavindaccaraṇe nadīnāmapāvṛṇodduro aśmavrajānām ǀ

prāsām gandharvo amṛtāni vocadindro dakṣam pari jānādahīnām ǁ

Padapatha Devanagari Accented

सस्नि॑म् । अ॒वि॒न्द॒त् । चर॑णे । न॒दीना॑म् । अप॑ । अ॒वृ॒णो॒त् । दुरः॑ । अश्म॑ऽव्रजानाम् ।

प्र । आ॒सा॒म् । ग॒न्ध॒र्वः । अ॒मृता॑नि । वो॒च॒त् । इन्द्रः॑ । दक्ष॑म् । परि॑ । जा॒ना॒त् । अ॒हीना॑म् ॥

Padapatha Devanagari Nonaccented

सस्निम् । अविन्दत् । चरणे । नदीनाम् । अप । अवृणोत् । दुरः । अश्मऽव्रजानाम् ।

प्र । आसाम् । गन्धर्वः । अमृतानि । वोचत् । इन्द्रः । दक्षम् । परि । जानात् । अहीनाम् ॥

Padapatha Transcription Accented

sásnim ǀ avindat ǀ cáraṇe ǀ nadī́nām ǀ ápa ǀ avṛṇot ǀ dúraḥ ǀ áśma-vrajānām ǀ

prá ǀ āsām ǀ gandharváḥ ǀ amṛ́tāni ǀ vocat ǀ índraḥ ǀ dákṣam ǀ pári ǀ jānāt ǀ ahī́nām ǁ

Padapatha Transcription Nonaccented

sasnim ǀ avindat ǀ caraṇe ǀ nadīnām ǀ apa ǀ avṛṇot ǀ duraḥ ǀ aśma-vrajānām ǀ

pra ǀ āsām ǀ gandharvaḥ ǀ amṛtāni ǀ vocat ǀ indraḥ ǀ dakṣam ǀ pari ǀ jānāt ǀ ahīnām ǁ