SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 140

 

1. Info

To:    agni
From:   agni pāvaka
Metres:   1st set of styles: nicṛtpaṅkti (1, 3, 4); bhurikpaṅkti (2); saṃstārapaṅkti (5); virāṭtrisṭup (6)

2nd set of styles: satobṛhatī (2-4); viṣṭārapaṅkti (1); upariṣṭājjyotis (5); triṣṭubh (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.140.01   (Mandala. Sukta. Rik)

8.7.28.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजंते अ॒र्चयो॑ विभावसो ।

बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥

Samhita Devanagari Nonaccented

अग्ने तव श्रवो वयो महि भ्राजंते अर्चयो विभावसो ।

बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥

Samhita Transcription Accented

ágne táva śrávo váyo máhi bhrājante arcáyo vibhāvaso ǀ

bṛ́hadbhāno śávasā vā́jamukthyám dádhāsi dāśúṣe kave ǁ

Samhita Transcription Nonaccented

agne tava śravo vayo mahi bhrājante arcayo vibhāvaso ǀ

bṛhadbhāno śavasā vājamukthyam dadhāsi dāśuṣe kave ǁ

Padapatha Devanagari Accented

अग्ने॑ । तव॑ । श्रवः॑ । वयः॑ । महि॑ । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।

बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । शव॑सा । वाज॑म् । उ॒क्थ्य॑म् । दधा॑सि । दा॒शुषे॑ । क॒वे॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । तव । श्रवः । वयः । महि । भ्राजन्ते । अर्चयः । विभावसो इति विभाऽवसो ।

बृहद्भानो इति बृहत्ऽभानो । शवसा । वाजम् । उक्थ्यम् । दधासि । दाशुषे । कवे ॥

Padapatha Transcription Accented

ágne ǀ táva ǀ śrávaḥ ǀ váyaḥ ǀ máhi ǀ bhrājante ǀ arcáyaḥ ǀ vibhāvaso íti vibhā-vaso ǀ

bṛ́hadbhāno íti bṛ́hat-bhāno ǀ śávasā ǀ vā́jam ǀ ukthyám ǀ dádhāsi ǀ dāśúṣe ǀ kave ǁ

Padapatha Transcription Nonaccented

agne ǀ tava ǀ śravaḥ ǀ vayaḥ ǀ mahi ǀ bhrājante ǀ arcayaḥ ǀ vibhāvaso iti vibhā-vaso ǀ

bṛhadbhāno iti bṛhat-bhāno ǀ śavasā ǀ vājam ǀ ukthyam ǀ dadhāsi ǀ dāśuṣe ǀ kave ǁ

10.140.02   (Mandala. Sukta. Rik)

8.7.28.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ ।

पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥

Samhita Devanagari Nonaccented

पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।

पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥

Samhita Transcription Accented

pāvakávarcāḥ śukrávarcā ánūnavarcā údiyarṣi bhānúnā ǀ

putró mātárā vicárannúpāvasi pṛṇákṣi ródasī ubhé ǁ

Samhita Transcription Nonaccented

pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā ǀ

putro mātarā vicarannupāvasi pṛṇakṣi rodasī ubhe ǁ

Padapatha Devanagari Accented

पा॒व॒कऽव॑र्चाः । शु॒क्रऽव॑र्चाः । अनू॑नऽवर्चाः । उत् । इ॒य॒र्षि॒ । भा॒नुना॑ ।

पु॒त्रः । मा॒तरा॑ । वि॒ऽचर॑न् । उप॑ । अ॒व॒सि॒ । पृ॒णक्षि॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

Padapatha Devanagari Nonaccented

पावकऽवर्चाः । शुक्रऽवर्चाः । अनूनऽवर्चाः । उत् । इयर्षि । भानुना ।

पुत्रः । मातरा । विऽचरन् । उप । अवसि । पृणक्षि । रोदसी इति । उभे इति ॥

Padapatha Transcription Accented

pāvaká-varcāḥ ǀ śukrá-varcāḥ ǀ ánūna-varcāḥ ǀ út ǀ iyarṣi ǀ bhānúnā ǀ

putráḥ ǀ mātárā ǀ vi-cáran ǀ úpa ǀ avasi ǀ pṛṇákṣi ǀ ródasī íti ǀ ubhé íti ǁ

Padapatha Transcription Nonaccented

pāvaka-varcāḥ ǀ śukra-varcāḥ ǀ anūna-varcāḥ ǀ ut ǀ iyarṣi ǀ bhānunā ǀ

putraḥ ǀ mātarā ǀ vi-caran ǀ upa ǀ avasi ǀ pṛṇakṣi ǀ rodasī iti ǀ ubhe iti ǁ

10.140.03   (Mandala. Sukta. Rik)

8.7.28.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मंद॑स्व धी॒तिभि॑र्हि॒तः ।

त्वे इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥

Samhita Devanagari Nonaccented

ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मंदस्व धीतिभिर्हितः ।

त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥

Samhita Transcription Accented

ū́rjo napājjātavedaḥ suśastíbhirmándasva dhītíbhirhitáḥ ǀ

tvé íṣaḥ sám dadhurbhū́rivarpasaścitrótayo vāmájātāḥ ǁ

Samhita Transcription Nonaccented

ūrjo napājjātavedaḥ suśastibhirmandasva dhītibhirhitaḥ ǀ

tve iṣaḥ sam dadhurbhūrivarpasaścitrotayo vāmajātāḥ ǁ

Padapatha Devanagari Accented

ऊर्जः॑ । न॒पा॒त् । जा॒त॒ऽवे॒दः॒ । सु॒श॒स्तिऽभिः॑ । मन्द॑स्व । धी॒तिऽभिः॑ । हि॒तः ।

त्वे इति॑ । इषः॑ । सम् । द॒धुः॒ । भूरि॑ऽवर्पसः । चि॒त्रऽऊ॑तयः । वा॒मऽजा॑ताः ॥

Padapatha Devanagari Nonaccented

ऊर्जः । नपात् । जातऽवेदः । सुशस्तिऽभिः । मन्दस्व । धीतिऽभिः । हितः ।

त्वे इति । इषः । सम् । दधुः । भूरिऽवर्पसः । चित्रऽऊतयः । वामऽजाताः ॥

Padapatha Transcription Accented

ū́rjaḥ ǀ napāt ǀ jāta-vedaḥ ǀ suśastí-bhiḥ ǀ mándasva ǀ dhītí-bhiḥ ǀ hitáḥ ǀ

tvé íti ǀ íṣaḥ ǀ sám ǀ dadhuḥ ǀ bhū́ri-varpasaḥ ǀ citrá-ūtayaḥ ǀ vāmá-jātāḥ ǁ

Padapatha Transcription Nonaccented

ūrjaḥ ǀ napāt ǀ jāta-vedaḥ ǀ suśasti-bhiḥ ǀ mandasva ǀ dhīti-bhiḥ ǀ hitaḥ ǀ

tve iti ǀ iṣaḥ ǀ sam ǀ dadhuḥ ǀ bhūri-varpasaḥ ǀ citra-ūtayaḥ ǀ vāma-jātāḥ ǁ

10.140.04   (Mandala. Sukta. Rik)

8.7.28.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒र॒ज्यन्न॑ग्ने प्रथयस्व जं॒तुभि॑र॒स्मे रायो॑ अमर्त्य ।

स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतुं॑ ॥

Samhita Devanagari Nonaccented

इरज्यन्नग्ने प्रथयस्व जंतुभिरस्मे रायो अमर्त्य ।

स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुं ॥

Samhita Transcription Accented

irajyánnagne prathayasva jantúbhirasmé rā́yo amartya ǀ

sá darśatásya vápuṣo ví rājasi pṛṇákṣi sānasím krátum ǁ

Samhita Transcription Nonaccented

irajyannagne prathayasva jantubhirasme rāyo amartya ǀ

sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasim kratum ǁ

Padapatha Devanagari Accented

इ॒र॒ज्यन् । अ॒ग्ने॒ । प्र॒थ॒य॒स्व॒ । ज॒न्तुऽभिः॑ । अ॒स्मे इति॑ । रायः॑ । अ॒म॒र्त्य॒ ।

सः । द॒र्श॒तस्य॑ । वपु॑षः । वि । रा॒ज॒सि॒ । पृ॒णक्षि॑ । सा॒न॒सिम् । क्रतु॑म् ॥

Padapatha Devanagari Nonaccented

इरज्यन् । अग्ने । प्रथयस्व । जन्तुऽभिः । अस्मे इति । रायः । अमर्त्य ।

सः । दर्शतस्य । वपुषः । वि । राजसि । पृणक्षि । सानसिम् । क्रतुम् ॥

Padapatha Transcription Accented

irajyán ǀ agne ǀ prathayasva ǀ jantú-bhiḥ ǀ asmé íti ǀ rā́yaḥ ǀ amartya ǀ

sáḥ ǀ darśatásya ǀ vápuṣaḥ ǀ ví ǀ rājasi ǀ pṛṇákṣi ǀ sānasím ǀ krátum ǁ

Padapatha Transcription Nonaccented

irajyan ǀ agne ǀ prathayasva ǀ jantu-bhiḥ ǀ asme iti ǀ rāyaḥ ǀ amartya ǀ

saḥ ǀ darśatasya ǀ vapuṣaḥ ǀ vi ǀ rājasi ǀ pṛṇakṣi ǀ sānasim ǀ kratum ǁ

10.140.05   (Mandala. Sukta. Rik)

8.7.28.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षयं॑तं॒ राध॑सो म॒हः ।

रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिं र॒यिं ॥

Samhita Devanagari Nonaccented

इष्कर्तारमध्वरस्य प्रचेतसं क्षयंतं राधसो महः ।

रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिं ॥

Samhita Transcription Accented

iṣkartā́ramadhvarásya prácetasam kṣáyantam rā́dhaso maháḥ ǀ

rātím vāmásya subhágām mahī́míṣam dádhāsi sānasím rayím ǁ

Samhita Transcription Nonaccented

iṣkartāramadhvarasya pracetasam kṣayantam rādhaso mahaḥ ǀ

rātim vāmasya subhagām mahīmiṣam dadhāsi sānasim rayim ǁ

Padapatha Devanagari Accented

इ॒ष्क॒र्तार॑म् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । क्षय॑न्तम् । राध॑सः । म॒हः ।

रा॒तिम् । वा॒मस्य॑ । सु॒ऽभगा॑म् । म॒हीम् । इष॑म् । दधा॑सि । सा॒न॒सिम् । र॒यिम् ॥

Padapatha Devanagari Nonaccented

इष्कर्तारम् । अध्वरस्य । प्रऽचेतसम् । क्षयन्तम् । राधसः । महः ।

रातिम् । वामस्य । सुऽभगाम् । महीम् । इषम् । दधासि । सानसिम् । रयिम् ॥

Padapatha Transcription Accented

iṣkartā́ram ǀ adhvarásya ǀ prá-cetasam ǀ kṣáyantam ǀ rā́dhasaḥ ǀ maháḥ ǀ

rātím ǀ vāmásya ǀ su-bhágām ǀ mahī́m ǀ íṣam ǀ dádhāsi ǀ sānasím ǀ rayím ǁ

Padapatha Transcription Nonaccented

iṣkartāram ǀ adhvarasya ǀ pra-cetasam ǀ kṣayantam ǀ rādhasaḥ ǀ mahaḥ ǀ

rātim ǀ vāmasya ǀ su-bhagām ǀ mahīm ǀ iṣam ǀ dadhāsi ǀ sānasim ǀ rayim ǁ

10.140.06   (Mandala. Sukta. Rik)

8.7.28.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ ।

श्रुत्क॑र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥

Samhita Devanagari Nonaccented

ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।

श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥

Samhita Transcription Accented

ṛtā́vānam mahiṣám viśvádarśatamagním sumnā́ya dadhire puró jánāḥ ǀ

śrútkarṇam sapráthastamam tvā girā́ dáivyam mā́nuṣā yugā́ ǁ

Samhita Transcription Nonaccented

ṛtāvānam mahiṣam viśvadarśatamagnim sumnāya dadhire puro janāḥ ǀ

śrutkarṇam saprathastamam tvā girā daivyam mānuṣā yugā ǁ

Padapatha Devanagari Accented

ऋ॒तऽवा॑नम् । म॒हि॒षम् । वि॒श्वऽद॑र्शतम् । अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ ।

श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । त्वा॒ । गि॒रा । दैव्य॑म् । मानु॑षा । यु॒गा ॥

Padapatha Devanagari Nonaccented

ऋतऽवानम् । महिषम् । विश्वऽदर्शतम् । अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः ।

श्रुत्ऽकर्णम् । सप्रथःऽतमम् । त्वा । गिरा । दैव्यम् । मानुषा । युगा ॥

Padapatha Transcription Accented

ṛtá-vānam ǀ mahiṣám ǀ viśvá-darśatam ǀ agním ǀ sumnā́ya ǀ dadhire ǀ puráḥ ǀ jánāḥ ǀ

śrút-karṇam ǀ sapráthaḥ-tamam ǀ tvā ǀ girā́ ǀ dáivyam ǀ mā́nuṣā ǀ yugā́ ǁ

Padapatha Transcription Nonaccented

ṛta-vānam ǀ mahiṣam ǀ viśva-darśatam ǀ agnim ǀ sumnāya ǀ dadhire ǀ puraḥ ǀ janāḥ ǀ

śrut-karṇam ǀ saprathaḥ-tamam ǀ tvā ǀ girā ǀ daivyam ǀ mānuṣā ǀ yugā ǁ