SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 142

 

1. Info

To:    agni
From:   1, 2: jaritṛ śārṅga;
3, 4: droṇa śārṅga;
5, 6: sārisṛkkva śārṅga;
7, 8: stambamitra śārṅga
Metres:   1st set of styles: triṣṭup (3, 4, 6); nicṛjjagatī (1, 2); svarāḍārcītriṣṭup (5); nicṛdanuṣṭup (7); anuṣṭup (8)

2nd set of styles: triṣṭubh (3-6); jagatī (1, 2); anuṣṭubh (7, 8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.142.01   (Mandala. Sukta. Rik)

8.7.30.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्यं॑ ।

भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥

Samhita Devanagari Nonaccented

अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यं ।

भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥

Samhita Transcription Accented

ayámagne jaritā́ tvé abhūdápi sáhasaḥ sūno nahyányádástyā́pyam ǀ

bhadrám hí śárma trivárūthamásti ta āré híṃsānāmápa didyúmā́ kṛdhi ǁ

Samhita Transcription Nonaccented

ayamagne jaritā tve abhūdapi sahasaḥ sūno nahyanyadastyāpyam ǀ

bhadram hi śarma trivarūthamasti ta āre hiṃsānāmapa didyumā kṛdhi ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति॑ । अ॒भू॒त् । अपि॑ । सह॑सः । सू॒नो॒ इति॑ । न॒हि । अ॒न्यत् । अस्ति॑ । आप्य॑म् ।

भ॒द्रम् । हि । शर्म॑ । त्रि॒ऽवरू॑थम् । अस्ति॑ । ते॒ । आ॒रे । हिंसा॑नाम् । अप॑ । दि॒द्युम् । आ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

अयम् । अग्ने । जरिता । त्वे इति । अभूत् । अपि । सहसः । सूनो इति । नहि । अन्यत् । अस्ति । आप्यम् ।

भद्रम् । हि । शर्म । त्रिऽवरूथम् । अस्ति । ते । आरे । हिंसानाम् । अप । दिद्युम् । आ । कृधि ॥

Padapatha Transcription Accented

ayám ǀ agne ǀ jaritā́ ǀ tvé íti ǀ abhūt ǀ ápi ǀ sáhasaḥ ǀ sūno íti ǀ nahí ǀ anyát ǀ ásti ǀ ā́pyam ǀ

bhadrám ǀ hí ǀ śárma ǀ tri-várūtham ǀ ásti ǀ te ǀ āré ǀ híṃsānām ǀ ápa ǀ didyúm ǀ ā́ ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

ayam ǀ agne ǀ jaritā ǀ tve iti ǀ abhūt ǀ api ǀ sahasaḥ ǀ sūno iti ǀ nahi ǀ anyat ǀ asti ǀ āpyam ǀ

bhadram ǀ hi ǀ śarma ǀ tri-varūtham ǀ asti ǀ te ǀ āre ǀ hiṃsānām ǀ apa ǀ didyum ǀ ā ǀ kṛdhi ǁ

10.142.02   (Mandala. Sukta. Rik)

8.7.30.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृं॑जसे ।

प्र सप्त॑यः॒ प्र स॑निषंत नो॒ धियः॑ पु॒रश्च॑रंति पशु॒पा इ॑व॒ त्मना॑ ॥

Samhita Devanagari Nonaccented

प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृंजसे ।

प्र सप्तयः प्र सनिषंत नो धियः पुरश्चरंति पशुपा इव त्मना ॥

Samhita Transcription Accented

pravátte agne jánimā pitūyatáḥ sācī́va víśvā bhúvanā nyṛ́ñjase ǀ

prá sáptayaḥ prá saniṣanta no dhíyaḥ puráścaranti paśupā́ iva tmánā ǁ

Samhita Transcription Nonaccented

pravatte agne janimā pitūyataḥ sācīva viśvā bhuvanā nyṛñjase ǀ

pra saptayaḥ pra saniṣanta no dhiyaḥ puraścaranti paśupā iva tmanā ǁ

Padapatha Devanagari Accented

प्र॒ऽवत् । ते॒ । अ॒ग्ने॒ । जनि॑म । पि॒तु॒ऽय॒तः । सा॒चीऽइ॑व । विश्वा॑ । भुव॑ना । नि । ऋ॒ञ्ज॒से॒ ।

प्र । सप्त॑यः । प्र । स॒नि॒ष॒न्त॒ । नः॒ । धियः॑ । पु॒रः । च॒र॒न्ति॒ । प॒शु॒पाःऽइ॑व । त्मना॑ ॥

Padapatha Devanagari Nonaccented

प्रऽवत् । ते । अग्ने । जनिम । पितुऽयतः । साचीऽइव । विश्वा । भुवना । नि । ऋञ्जसे ।

प्र । सप्तयः । प्र । सनिषन्त । नः । धियः । पुरः । चरन्ति । पशुपाःऽइव । त्मना ॥

Padapatha Transcription Accented

pra-vát ǀ te ǀ agne ǀ jánima ǀ pitu-yatáḥ ǀ sācī́-iva ǀ víśvā ǀ bhúvanā ǀ ní ǀ ṛñjase ǀ

prá ǀ sáptayaḥ ǀ prá ǀ saniṣanta ǀ naḥ ǀ dhíyaḥ ǀ puráḥ ǀ caranti ǀ paśupā́ḥ-iva ǀ tmánā ǁ

Padapatha Transcription Nonaccented

pra-vat ǀ te ǀ agne ǀ janima ǀ pitu-yataḥ ǀ sācī-iva ǀ viśvā ǀ bhuvanā ǀ ni ǀ ṛñjase ǀ

pra ǀ saptayaḥ ǀ pra ǀ saniṣanta ǀ naḥ ǀ dhiyaḥ ǀ puraḥ ǀ caranti ǀ paśupāḥ-iva ǀ tmanā ǁ

10.142.03   (Mandala. Sukta. Rik)

8.7.30.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः ।

उ॒त खि॒ल्या उ॒र्वरा॑णां भवंति॒ मा ते॑ हे॒तिं तवि॑षीं चुक्रुधाम ॥

Samhita Devanagari Nonaccented

उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः ।

उत खिल्या उर्वराणां भवंति मा ते हेतिं तविषीं चुक्रुधाम ॥

Samhita Transcription Accented

utá vā́ u pári vṛṇakṣi bápsadbahóragna úlapasya svadhāvaḥ ǀ

utá khilyā́ urvárāṇām bhavanti mā́ te hetím táviṣīm cukrudhāma ǁ

Samhita Transcription Nonaccented

uta vā u pari vṛṇakṣi bapsadbahoragna ulapasya svadhāvaḥ ǀ

uta khilyā urvarāṇām bhavanti mā te hetim taviṣīm cukrudhāma ǁ

Padapatha Devanagari Accented

उ॒त । वा॒ । ऊं॒ इति॑ । परि॑ । वृ॒ण॒क्षि॒ । बप्स॑त् । ब॒होः । अ॒ग्ने॒ । उल॑पस्य । स्व॒धा॒ऽवः॒ ।

उ॒त । खि॒ल्याः । उ॒र्वरा॑णाम् । भ॒व॒न्ति॒ । मा । ते॒ । हे॒तिम् । तवि॑षीम् । चु॒क्रु॒धा॒म॒ ॥

Padapatha Devanagari Nonaccented

उत । वा । ऊं इति । परि । वृणक्षि । बप्सत् । बहोः । अग्ने । उलपस्य । स्वधाऽवः ।

उत । खिल्याः । उर्वराणाम् । भवन्ति । मा । ते । हेतिम् । तविषीम् । चुक्रुधाम ॥

Padapatha Transcription Accented

utá ǀ vā ǀ ūṃ íti ǀ pári ǀ vṛṇakṣi ǀ bápsat ǀ bahóḥ ǀ agne ǀ úlapasya ǀ svadhā-vaḥ ǀ

utá ǀ khilyā́ḥ ǀ urvárāṇām ǀ bhavanti ǀ mā́ ǀ te ǀ hetím ǀ táviṣīm ǀ cukrudhāma ǁ

Padapatha Transcription Nonaccented

uta ǀ vā ǀ ūṃ iti ǀ pari ǀ vṛṇakṣi ǀ bapsat ǀ bahoḥ ǀ agne ǀ ulapasya ǀ svadhā-vaḥ ǀ

uta ǀ khilyāḥ ǀ urvarāṇām ǀ bhavanti ǀ mā ǀ te ǀ hetim ǀ taviṣīm ǀ cukrudhāma ǁ

10.142.04   (Mandala. Sukta. Rik)

8.7.30.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ ।

य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥

Samhita Devanagari Nonaccented

यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रगर्धिनीव सेना ।

यदा ते वातो अनुवाति शोचिर्वप्तेव श्मश्रु वपसि प्र भूम ॥

Samhita Transcription Accented

yádudváto niváto yā́si bápsatpṛ́thageṣi pragardhínīva sénā ǀ

yadā́ te vā́to anuvā́ti śocírvápteva śmáśru vapasi prá bhū́ma ǁ

Samhita Transcription Nonaccented

yadudvato nivato yāsi bapsatpṛthageṣi pragardhinīva senā ǀ

yadā te vāto anuvāti śocirvapteva śmaśru vapasi pra bhūma ǁ

Padapatha Devanagari Accented

यत् । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । यासि॑ । बप्स॑त् । पृथ॑क् । ए॒षि॒ । प्र॒ग॒र्धिनी॑ऽइव । सेना॑ ।

य॒दा । ते॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः । वप्ता॑ऽइव । श्मश्रु॑ । व॒प॒सि॒ । प्र । भूम॑ ॥

Padapatha Devanagari Nonaccented

यत् । उत्ऽवतः । निऽवतः । यासि । बप्सत् । पृथक् । एषि । प्रगर्धिनीऽइव । सेना ।

यदा । ते । वातः । अनुऽवाति । शोचिः । वप्ताऽइव । श्मश्रु । वपसि । प्र । भूम ॥

Padapatha Transcription Accented

yát ǀ ut-vátaḥ ǀ ni-vátaḥ ǀ yā́si ǀ bápsat ǀ pṛ́thak ǀ eṣi ǀ pragardhínī-iva ǀ sénā ǀ

yadā́ ǀ te ǀ vā́taḥ ǀ anu-vā́ti ǀ śocíḥ ǀ váptā-iva ǀ śmáśru ǀ vapasi ǀ prá ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

yat ǀ ut-vataḥ ǀ ni-vataḥ ǀ yāsi ǀ bapsat ǀ pṛthak ǀ eṣi ǀ pragardhinī-iva ǀ senā ǀ

yadā ǀ te ǀ vātaḥ ǀ anu-vāti ǀ śociḥ ǀ vaptā-iva ǀ śmaśru ǀ vapasi ǀ pra ǀ bhūma ǁ

10.142.05   (Mandala. Sukta. Rik)

8.7.30.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः ।

बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमिं॑ ॥

Samhita Devanagari Nonaccented

प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः ।

बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिं ॥

Samhita Transcription Accented

prátyasya śréṇayo dadṛśra ékam niyā́nam bahávo ráthāsaḥ ǀ

bāhū́ yádagne anumármṛjāno nyáṅṅuttānā́manvéṣi bhū́mim ǁ

Samhita Transcription Nonaccented

pratyasya śreṇayo dadṛśra ekam niyānam bahavo rathāsaḥ ǀ

bāhū yadagne anumarmṛjāno nyaṅṅuttānāmanveṣi bhūmim ǁ

Padapatha Devanagari Accented

प्रति॑ । अ॒स्य॒ । श्रेण॑यः । द॒दृ॒श्रे॒ । एक॑म् । नि॒ऽयान॑म् । ब॒हवः॑ । रथा॑सः ।

बा॒हू इति॑ । यत् । अ॒ग्ने॒ । अ॒नु॒ऽमर्मृ॑जानः । न्य॑ङ् । उ॒त्ता॒नाम् । अ॒नु॒ऽएषि॑ । भूमि॑म् ॥

Padapatha Devanagari Nonaccented

प्रति । अस्य । श्रेणयः । ददृश्रे । एकम् । निऽयानम् । बहवः । रथासः ।

बाहू इति । यत् । अग्ने । अनुऽमर्मृजानः । न्यङ् । उत्तानाम् । अनुऽएषि । भूमिम् ॥

Padapatha Transcription Accented

práti ǀ asya ǀ śréṇayaḥ ǀ dadṛśre ǀ ékam ǀ ni-yā́nam ǀ bahávaḥ ǀ ráthāsaḥ ǀ

bāhū́ íti ǀ yát ǀ agne ǀ anu-mármṛjānaḥ ǀ nyáṅ ǀ uttānā́m ǀ anu-éṣi ǀ bhū́mim ǁ

Padapatha Transcription Nonaccented

prati ǀ asya ǀ śreṇayaḥ ǀ dadṛśre ǀ ekam ǀ ni-yānam ǀ bahavaḥ ǀ rathāsaḥ ǀ

bāhū iti ǀ yat ǀ agne ǀ anu-marmṛjānaḥ ǀ nyaṅ ǀ uttānām ǀ anu-eṣi ǀ bhūmim ǁ

10.142.06   (Mandala. Sukta. Rik)

8.7.30.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजाः॑ ।

उच्छ्वं॑चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदंतु ॥

Samhita Devanagari Nonaccented

उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः ।

उच्छ्वंचस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदंतु ॥

Samhita Transcription Accented

útte śúṣmā jihatāmútte arcírútte agne śaśamānásya vā́jāḥ ǀ

úcchvañcasva ní nama várdhamāna ā́ tvādyá víśve vásavaḥ sadantu ǁ

Samhita Transcription Nonaccented

utte śuṣmā jihatāmutte arcirutte agne śaśamānasya vājāḥ ǀ

ucchvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu ǁ

Padapatha Devanagari Accented

उत् । ते॒ । शुष्माः॑ । जि॒ह॒ता॒म् । उत् । ते॒ । अ॒र्चिः । उत् । ते॒ । अ॒ग्ने॒ । श॒श॒मा॒नस्य॑ । वाजाः॑ ।

उत् । श्व॒ञ्च॒स्व॒ । नि । न॒म॒ । वर्ध॑मानः । आ । त्वा॒ । अ॒द्य । विश्वे॑ । वस॑वः । स॒द॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

उत् । ते । शुष्माः । जिहताम् । उत् । ते । अर्चिः । उत् । ते । अग्ने । शशमानस्य । वाजाः ।

उत् । श्वञ्चस्व । नि । नम । वर्धमानः । आ । त्वा । अद्य । विश्वे । वसवः । सदन्तु ॥

Padapatha Transcription Accented

út ǀ te ǀ śúṣmāḥ ǀ jihatām ǀ út ǀ te ǀ arcíḥ ǀ út ǀ te ǀ agne ǀ śaśamānásya ǀ vā́jāḥ ǀ

út ǀ śvañcasva ǀ ní ǀ nama ǀ várdhamānaḥ ǀ ā́ ǀ tvā ǀ adyá ǀ víśve ǀ vásavaḥ ǀ sadantu ǁ

Padapatha Transcription Nonaccented

ut ǀ te ǀ śuṣmāḥ ǀ jihatām ǀ ut ǀ te ǀ arciḥ ǀ ut ǀ te ǀ agne ǀ śaśamānasya ǀ vājāḥ ǀ

ut ǀ śvañcasva ǀ ni ǀ nama ǀ vardhamānaḥ ǀ ā ǀ tvā ǀ adya ǀ viśve ǀ vasavaḥ ǀ sadantu ǁ

10.142.07   (Mandala. Sukta. Rik)

8.7.30.07    (Ashtaka. Adhyaya. Varga. Rik)

10.11.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नं ।

अ॒न्यं कृ॑णुष्वे॒तः पंथां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥

Samhita Devanagari Nonaccented

अपामिदं न्ययनं समुद्रस्य निवेशनं ।

अन्यं कृणुष्वेतः पंथां तेन याहि वशाँ अनु ॥

Samhita Transcription Accented

apā́midám nyáyanam samudrásya nivéśanam ǀ

anyám kṛṇuṣvetáḥ pánthām téna yāhi váśām̐ ánu ǁ

Samhita Transcription Nonaccented

apāmidam nyayanam samudrasya niveśanam ǀ

anyam kṛṇuṣvetaḥ panthām tena yāhi vaśām̐ anu ǁ

Padapatha Devanagari Accented

अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् ।

अ॒न्यम् । कृ॒णु॒ष्व॒ । इ॒तः । पन्था॑म् । तेन॑ । या॒हि॒ । वशा॑न् । अनु॑ ॥

Padapatha Devanagari Nonaccented

अपाम् । इदम् । निऽअयनम् । समुद्रस्य । निऽवेशनम् ।

अन्यम् । कृणुष्व । इतः । पन्थाम् । तेन । याहि । वशान् । अनु ॥

Padapatha Transcription Accented

apā́m ǀ idám ǀ ni-áyanam ǀ samudrásya ǀ ni-véśanam ǀ

anyám ǀ kṛṇuṣva ǀ itáḥ ǀ pánthām ǀ téna ǀ yāhi ǀ váśān ǀ ánu ǁ

Padapatha Transcription Nonaccented

apām ǀ idam ǀ ni-ayanam ǀ samudrasya ǀ ni-veśanam ǀ

anyam ǀ kṛṇuṣva ǀ itaḥ ǀ panthām ǀ tena ǀ yāhi ǀ vaśān ǀ anu ǁ

10.142.08   (Mandala. Sukta. Rik)

8.7.30.08    (Ashtaka. Adhyaya. Varga. Rik)

10.11.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहंतु पु॒ष्पिणीः॑ ।

ह्र॒दाश्च॑ पुं॒डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥

Samhita Devanagari Nonaccented

आयने ते परायणे दूर्वा रोहंतु पुष्पिणीः ।

ह्रदाश्च पुंडरीकाणि समुद्रस्य गृहा इमे ॥

Samhita Transcription Accented

ā́yane te parā́yaṇe dū́rvā rohantu puṣpíṇīḥ ǀ

hradā́śca puṇḍárīkāṇi samudrásya gṛhā́ imé ǁ

Samhita Transcription Nonaccented

āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ ǀ

hradāśca puṇḍarīkāṇi samudrasya gṛhā ime ǁ

Padapatha Devanagari Accented

आ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वाः॑ । रो॒ह॒न्तु॒ । पु॒ष्पिणीः॑ ।

ह्र॒दाः । च॒ । पु॒ण्डरी॑काणि । स॒मु॒द्रस्य॑ । गृ॒हाः । इ॒मे ॥

Padapatha Devanagari Nonaccented

आऽअयने । ते । पराऽअयने । दूर्वाः । रोहन्तु । पुष्पिणीः ।

ह्रदाः । च । पुण्डरीकाणि । समुद्रस्य । गृहाः । इमे ॥

Padapatha Transcription Accented

ā-áyane ǀ te ǀ parā-áyane ǀ dū́rvāḥ ǀ rohantu ǀ puṣpíṇīḥ ǀ

hradā́ḥ ǀ ca ǀ puṇḍárīkāṇi ǀ samudrásya ǀ gṛhā́ḥ ǀ imé ǁ

Padapatha Transcription Nonaccented

ā-ayane ǀ te ǀ parā-ayane ǀ dūrvāḥ ǀ rohantu ǀ puṣpiṇīḥ ǀ

hradāḥ ǀ ca ǀ puṇḍarīkāṇi ǀ samudrasya ǀ gṛhāḥ ǀ ime ǁ