SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 143

 

1. Info

To:    aśvins
From:   atri sāṃkhya
Metres:   1st set of styles: anuṣṭup (1-5); nicṛdanuṣṭup (6)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.143.01   (Mandala. Sukta. Rik)

8.8.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे ।

क॒क्षीवं॑तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नवं॑ ॥

Samhita Devanagari Nonaccented

त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे ।

कक्षीवंतं यदी पुना रथं न कृणुथो नवं ॥

Samhita Transcription Accented

tyám cidátrimṛtajúramárthamáśvam ná yā́tave ǀ

kakṣī́vantam yádī púnā rátham ná kṛṇuthó návam ǁ

Samhita Transcription Nonaccented

tyam cidatrimṛtajuramarthamaśvam na yātave ǀ

kakṣīvantam yadī punā ratham na kṛṇutho navam ǁ

Padapatha Devanagari Accented

त्यम् । चि॒त् । अत्रि॑म् । ऋ॒त॒ऽजुर॑म् । अर्थ॑म् । अश्व॑म् । न । यात॑वे ।

क॒क्षीव॑न्तम् । यदि॑ । पुन॒रिति॑ । रथ॑म् । न । कृ॒णु॒थः । नव॑म् ॥

Padapatha Devanagari Nonaccented

त्यम् । चित् । अत्रिम् । ऋतऽजुरम् । अर्थम् । अश्वम् । न । यातवे ।

कक्षीवन्तम् । यदि । पुनरिति । रथम् । न । कृणुथः । नवम् ॥

Padapatha Transcription Accented

tyám ǀ cit ǀ átrim ǀ ṛta-júram ǀ ártham ǀ áśvam ǀ ná ǀ yā́tave ǀ

kakṣī́vantam ǀ yádi ǀ púnaríti ǀ rátham ǀ ná ǀ kṛṇutháḥ ǀ návam ǁ

Padapatha Transcription Nonaccented

tyam ǀ cit ǀ atrim ǀ ṛta-juram ǀ artham ǀ aśvam ǀ na ǀ yātave ǀ

kakṣīvantam ǀ yadi ǀ punariti ǀ ratham ǀ na ǀ kṛṇuthaḥ ǀ navam ǁ

10.143.02   (Mandala. Sukta. Rik)

8.8.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त ।

दृ॒ळ्हं ग्रं॒थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ॥

Samhita Devanagari Nonaccented

त्यं चिदश्वं न वाजिनमरेणवो यमत्नत ।

दृळ्हं ग्रंथिं न वि ष्यतमत्रिं यविष्ठमा रजः ॥

Samhita Transcription Accented

tyám cidáśvam ná vājínamareṇávo yámátnata ǀ

dṛḷhám granthím ná ví ṣyatamátrim yáviṣṭhamā́ rájaḥ ǁ

Samhita Transcription Nonaccented

tyam cidaśvam na vājinamareṇavo yamatnata ǀ

dṛḷham granthim na vi ṣyatamatrim yaviṣṭhamā rajaḥ ǁ

Padapatha Devanagari Accented

त्यम् । चि॒त् । अश्व॑म् । न । वा॒जिन॑म् । अ॒रे॒णवः॑ । यम् । अत्न॑त ।

दृ॒ळ्हम् । ग्र॒न्थिम् । न । वि । स्य॒त॒म् । अत्रि॑म् । यवि॑ष्ठम् । आ । रजः॑ ॥

Padapatha Devanagari Nonaccented

त्यम् । चित् । अश्वम् । न । वाजिनम् । अरेणवः । यम् । अत्नत ।

दृळ्हम् । ग्रन्थिम् । न । वि । स्यतम् । अत्रिम् । यविष्ठम् । आ । रजः ॥

Padapatha Transcription Accented

tyám ǀ cit ǀ áśvam ǀ ná ǀ vājínam ǀ areṇávaḥ ǀ yám ǀ átnata ǀ

dṛḷhám ǀ granthím ǀ ná ǀ ví ǀ syatam ǀ átrim ǀ yáviṣṭham ǀ ā́ ǀ rájaḥ ǁ

Padapatha Transcription Nonaccented

tyam ǀ cit ǀ aśvam ǀ na ǀ vājinam ǀ areṇavaḥ ǀ yam ǀ atnata ǀ

dṛḷham ǀ granthim ǀ na ǀ vi ǀ syatam ǀ atrim ǀ yaviṣṭham ǀ ā ǀ rajaḥ ǁ

10.143.03   (Mandala. Sukta. Rik)

8.8.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा॑सतं॒ धियः॑ ।

अथा॒ हि वां॑ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒शसे॑ ॥

Samhita Devanagari Nonaccented

नरा दंसिष्ठावत्रये शुभ्रा सिषासतं धियः ।

अथा हि वां दिवो नरा पुनः स्तोमो न विशसे ॥

Samhita Transcription Accented

nárā dáṃsiṣṭhāvátraye śúbhrā síṣāsatam dhíyaḥ ǀ

áthā hí vām divó narā púnaḥ stómo ná viśáse ǁ

Samhita Transcription Nonaccented

narā daṃsiṣṭhāvatraye śubhrā siṣāsatam dhiyaḥ ǀ

athā hi vām divo narā punaḥ stomo na viśase ǁ

Padapatha Devanagari Accented

नरा॑ । दंसि॑ष्ठौ । अत्र॑ये । शुभ्रा॑ । सिसा॑सतम् । धियः॑ ।

अथ॑ । हि । वा॒म् । दि॒वः । न॒रा॒ । पुन॒रिति॑ । स्तोमः॑ । न । वि॒ऽशसे॑ ॥

Padapatha Devanagari Nonaccented

नरा । दंसिष्ठौ । अत्रये । शुभ्रा । सिसासतम् । धियः ।

अथ । हि । वाम् । दिवः । नरा । पुनरिति । स्तोमः । न । विऽशसे ॥

Padapatha Transcription Accented

nárā ǀ dáṃsiṣṭhau ǀ átraye ǀ śúbhrā ǀ sísāsatam ǀ dhíyaḥ ǀ

átha ǀ hí ǀ vām ǀ diváḥ ǀ narā ǀ púnaríti ǀ stómaḥ ǀ ná ǀ vi-śáse ǁ

Padapatha Transcription Nonaccented

narā ǀ daṃsiṣṭhau ǀ atraye ǀ śubhrā ǀ sisāsatam ǀ dhiyaḥ ǀ

atha ǀ hi ǀ vām ǀ divaḥ ǀ narā ǀ punariti ǀ stomaḥ ǀ na ǀ vi-śase ǁ

10.143.04   (Mandala. Sukta. Rik)

8.8.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना ।

आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥

Samhita Devanagari Nonaccented

चिते तद्वां सुराधसा रातिः सुमतिरश्विना ।

आ यन्नः सदने पृथौ समने पर्षथो नरा ॥

Samhita Transcription Accented

cité tádvām surādhasā rātíḥ sumatíraśvinā ǀ

ā́ yánnaḥ sádane pṛtháu sámane párṣatho narā ǁ

Samhita Transcription Nonaccented

cite tadvām surādhasā rātiḥ sumatiraśvinā ǀ

ā yannaḥ sadane pṛthau samane parṣatho narā ǁ

Padapatha Devanagari Accented

चि॒ते । तत् । वा॒म् । सु॒ऽरा॒ध॒सा॒ । रा॒तिः । सु॒ऽम॒तिः । अ॒श्वि॒ना॒ ।

आ । यत् । नः॒ । सद॑ने । पृ॒थौ । सम॑ने । पर्ष॑थः । न॒रा॒ ॥

Padapatha Devanagari Nonaccented

चिते । तत् । वाम् । सुऽराधसा । रातिः । सुऽमतिः । अश्विना ।

आ । यत् । नः । सदने । पृथौ । समने । पर्षथः । नरा ॥

Padapatha Transcription Accented

cité ǀ tát ǀ vām ǀ su-rādhasā ǀ rātíḥ ǀ su-matíḥ ǀ aśvinā ǀ

ā́ ǀ yát ǀ naḥ ǀ sádane ǀ pṛtháu ǀ sámane ǀ párṣathaḥ ǀ narā ǁ

Padapatha Transcription Nonaccented

cite ǀ tat ǀ vām ǀ su-rādhasā ǀ rātiḥ ǀ su-matiḥ ǀ aśvinā ǀ

ā ǀ yat ǀ naḥ ǀ sadane ǀ pṛthau ǀ samane ǀ parṣathaḥ ǀ narā ǁ

10.143.05   (Mandala. Sukta. Rik)

8.8.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ईं॑खि॒तं ।

या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतं ॥

Samhita Devanagari Nonaccented

युवं भुज्युं समुद्र आ रजसः पार ईंखितं ।

यातमच्छा पतत्रिभिर्नासत्या सातये कृतं ॥

Samhita Transcription Accented

yuvám bhujyúm samudrá ā́ rájasaḥ pārá īṅkhitám ǀ

yātámácchā patatríbhirnā́satyā sātáye kṛtam ǁ

Samhita Transcription Nonaccented

yuvam bhujyum samudra ā rajasaḥ pāra īṅkhitam ǀ

yātamacchā patatribhirnāsatyā sātaye kṛtam ǁ

Padapatha Devanagari Accented

यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् ।

या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥

Padapatha Devanagari Nonaccented

युवम् । भुज्युम् । समुद्रे । आ । रजसः । पारे । ईङ्खितम् ।

यातम् । अच्छ । पतत्रिऽभिः । नासत्या । सातये । कृतम् ॥

Padapatha Transcription Accented

yuvám ǀ bhujyúm ǀ samudré ǀ ā́ ǀ rájasaḥ ǀ pāré ǀ īṅkhitám ǀ

yātám ǀ áccha ǀ patatrí-bhiḥ ǀ nā́satyā ǀ sātáye ǀ kṛtam ǁ

Padapatha Transcription Nonaccented

yuvam ǀ bhujyum ǀ samudre ǀ ā ǀ rajasaḥ ǀ pāre ǀ īṅkhitam ǀ

yātam ǀ accha ǀ patatri-bhiḥ ǀ nāsatyā ǀ sātaye ǀ kṛtam ǁ

10.143.06   (Mandala. Sukta. Rik)

8.8.01.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा ।

सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ॥

Samhita Devanagari Nonaccented

आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा ।

समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥

Samhita Transcription Accented

ā́ vām sumnáiḥ śaṃyū́ iva máṃhiṣṭhā víśvavedasā ǀ

sámasmé bhūṣatam narótsam ná pipyúṣīríṣaḥ ǁ

Samhita Transcription Nonaccented

ā vām sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā ǀ

samasme bhūṣatam narotsam na pipyuṣīriṣaḥ ǁ

Padapatha Devanagari Accented

आ । वा॒म् । सु॒म्नैः । श॒म्यू इ॒वेति॑ श॒म्यूऽइ॑व । मंहि॑ष्ठा । विश्व॑ऽवेदसा ।

सम् । अ॒स्मे इति॑ । भू॒ष॒त॒म् । न॒रा॒ । उत्स॑म् । न । पि॒प्युषीः॑ । इषः॑ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । सुम्नैः । शम्यू इवेति शम्यूऽइव । मंहिष्ठा । विश्वऽवेदसा ।

सम् । अस्मे इति । भूषतम् । नरा । उत्सम् । न । पिप्युषीः । इषः ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ sumnáiḥ ǀ śamyū́ ivéti śamyū́-iva ǀ máṃhiṣṭhā ǀ víśva-vedasā ǀ

sám ǀ asmé íti ǀ bhūṣatam ǀ narā ǀ útsam ǀ ná ǀ pipyúṣīḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ sumnaiḥ ǀ śamyū iveti śamyū-iva ǀ maṃhiṣṭhā ǀ viśva-vedasā ǀ

sam ǀ asme iti ǀ bhūṣatam ǀ narā ǀ utsam ǀ na ǀ pipyuṣīḥ ǀ iṣaḥ ǁ