SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 144

 

1. Info

To:    indra
From:   suparṇa tārkṣyaputra or ūrdhvakṛśana yāmāyana
Metres:   1st set of styles: nicṛdgāyatrī (1, 3); svarāḍārcībṛhatī (2); bhuriggāyatrī (4); satobṛhatī (5); nicṛtpaṅkti (6)

2nd set of styles: gāyatrī (1, 3, 4); bṛhatī (2); satobṛhatī (5); viṣṭārapaṅkti (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.144.01   (Mandala. Sukta. Rik)

8.8.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं हि ते॒ अम॑र्त्य॒ इंदु॒रत्यो॒ न पत्य॑ते ।

दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥

Samhita Devanagari Nonaccented

अयं हि ते अमर्त्य इंदुरत्यो न पत्यते ।

दक्षो विश्वायुर्वेधसे ॥

Samhita Transcription Accented

ayám hí te ámartya índurátyo ná pátyate ǀ

dákṣo viśvā́yurvedháse ǁ

Samhita Transcription Nonaccented

ayam hi te amartya induratyo na patyate ǀ

dakṣo viśvāyurvedhase ǁ

Padapatha Devanagari Accented

अ॒यम् । हि । ते॒ । अम॑र्त्यः । इन्दुः॑ । अत्यः॑ । न । पत्य॑ते ।

दक्षः॑ । वि॒श्वऽआ॑युः । वे॒धसे॑ ॥

Padapatha Devanagari Nonaccented

अयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते ।

दक्षः । विश्वऽआयुः । वेधसे ॥

Padapatha Transcription Accented

ayám ǀ hí ǀ te ǀ ámartyaḥ ǀ índuḥ ǀ átyaḥ ǀ ná ǀ pátyate ǀ

dákṣaḥ ǀ viśvá-āyuḥ ǀ vedháse ǁ

Padapatha Transcription Nonaccented

ayam ǀ hi ǀ te ǀ amartyaḥ ǀ induḥ ǀ atyaḥ ǀ na ǀ patyate ǀ

dakṣaḥ ǀ viśva-āyuḥ ǀ vedhase ǁ

10.144.02   (Mandala. Sukta. Rik)

8.8.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते ।

अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मदं॑ ॥

Samhita Devanagari Nonaccented

अयमस्मासु काव्य ऋभुर्वज्रो दास्वते ।

अयं बिभर्त्यूर्ध्वकृशनं मदमृभुर्न कृत्व्यं मदं ॥

Samhita Transcription Accented

ayámasmā́su kā́vya ṛbhúrvájro dā́svate ǀ

ayám bibhartyūrdhvákṛśanam mádamṛbhúrná kṛ́tvyam mádam ǁ

Samhita Transcription Nonaccented

ayamasmāsu kāvya ṛbhurvajro dāsvate ǀ

ayam bibhartyūrdhvakṛśanam madamṛbhurna kṛtvyam madam ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒स्मासु॑ । काव्यः॑ । ऋ॒भुः । वज्रः॑ । दास्व॑ते ।

अ॒यम् । बि॒भ॒र्ति॒ । ऊ॒र्ध्वऽकृ॑शनम् । मद॑म् । ऋ॒भुः । न । कृत्व्य॑म् । मद॑म् ॥

Padapatha Devanagari Nonaccented

अयम् । अस्मासु । काव्यः । ऋभुः । वज्रः । दास्वते ।

अयम् । बिभर्ति । ऊर्ध्वऽकृशनम् । मदम् । ऋभुः । न । कृत्व्यम् । मदम् ॥

Padapatha Transcription Accented

ayám ǀ asmā́su ǀ kā́vyaḥ ǀ ṛbhúḥ ǀ vájraḥ ǀ dā́svate ǀ

ayám ǀ bibharti ǀ ūrdhvá-kṛśanam ǀ mádam ǀ ṛbhúḥ ǀ ná ǀ kṛ́tvyam ǀ mádam ǁ

Padapatha Transcription Nonaccented

ayam ǀ asmāsu ǀ kāvyaḥ ǀ ṛbhuḥ ǀ vajraḥ ǀ dāsvate ǀ

ayam ǀ bibharti ǀ ūrdhva-kṛśanam ǀ madam ǀ ṛbhuḥ ǀ na ǀ kṛtvyam ǀ madam ǁ

10.144.03   (Mandala. Sukta. Rik)

8.8.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घृषुः॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः ।

अव॑ दीधेदही॒शुवः॑ ॥

Samhita Devanagari Nonaccented

घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः ।

अव दीधेदहीशुवः ॥

Samhita Transcription Accented

ghṛ́ṣuḥ śyenā́ya kṛ́tvana āsú svā́su váṃsagaḥ ǀ

áva dīdhedahīśúvaḥ ǁ

Samhita Transcription Nonaccented

ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ ǀ

ava dīdhedahīśuvaḥ ǁ

Padapatha Devanagari Accented

घृषुः॑ । श्ये॒नाय॑ । कृत्व॑ने । आ॒सु । स्वासु॑ । वंस॑गः ।

अव॑ । दी॒धे॒त् । अ॒ही॒शुवः॑ ॥

Padapatha Devanagari Nonaccented

घृषुः । श्येनाय । कृत्वने । आसु । स्वासु । वंसगः ।

अव । दीधेत् । अहीशुवः ॥

Padapatha Transcription Accented

ghṛ́ṣuḥ ǀ śyenā́ya ǀ kṛ́tvane ǀ āsú ǀ svā́su ǀ váṃsagaḥ ǀ

áva ǀ dīdhet ǀ ahīśúvaḥ ǁ

Padapatha Transcription Nonaccented

ghṛṣuḥ ǀ śyenāya ǀ kṛtvane ǀ āsu ǀ svāsu ǀ vaṃsagaḥ ǀ

ava ǀ dīdhet ǀ ahīśuvaḥ ǁ

10.144.04   (Mandala. Sukta. Rik)

8.8.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् ।

श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥

Samhita Devanagari Nonaccented

यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् ।

शतचक्रं योऽह्यो वर्तनिः ॥

Samhita Transcription Accented

yám suparṇáḥ parāvátaḥ śyenásya putrá ā́bharat ǀ

śatácakram yó’hyó vartaníḥ ǁ

Samhita Transcription Nonaccented

yam suparṇaḥ parāvataḥ śyenasya putra ābharat ǀ

śatacakram yo’hyo vartaniḥ ǁ

Padapatha Devanagari Accented

यम् । सु॒ऽप॒र्णः । प॒रा॒ऽवतः॑ । श्ये॒नस्य॑ । पु॒त्रः । आ । अभ॑रत् ।

श॒तऽच॑क्रम् । यः । अ॒ह्यः॑ । व॒र्त॒निः ॥

Padapatha Devanagari Nonaccented

यम् । सुऽपर्णः । पराऽवतः । श्येनस्य । पुत्रः । आ । अभरत् ।

शतऽचक्रम् । यः । अह्यः । वर्तनिः ॥

Padapatha Transcription Accented

yám ǀ su-parṇáḥ ǀ parā-vátaḥ ǀ śyenásya ǀ putráḥ ǀ ā́ ǀ ábharat ǀ

śatá-cakram ǀ yáḥ ǀ ahyáḥ ǀ vartaníḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ su-parṇaḥ ǀ parā-vataḥ ǀ śyenasya ǀ putraḥ ǀ ā ǀ abharat ǀ

śata-cakram ǀ yaḥ ǀ ahyaḥ ǀ vartaniḥ ǁ

10.144.05   (Mandala. Sukta. Rik)

8.8.02.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमंध॑सः ।

ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार बं॒धुता॑ ॥

Samhita Devanagari Nonaccented

यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमंधसः ।

एना वयो वि तार्यायुर्जीवस एना जागार बंधुता ॥

Samhita Transcription Accented

yám te śyenáścā́rumavṛkám padā́bharadaruṇám mānámándhasaḥ ǀ

enā́ váyo ví tāryā́yurjīvása enā́ jāgāra bandhútā ǁ

Samhita Transcription Nonaccented

yam te śyenaścārumavṛkam padābharadaruṇam mānamandhasaḥ ǀ

enā vayo vi tāryāyurjīvasa enā jāgāra bandhutā ǁ

Padapatha Devanagari Accented

यम् । ते॒ । श्ये॒नः । चारु॑म् । अ॒वृ॒कम् । प॒दा । आ । अभ॑रत् । अ॒रु॒णम् । मा॒नम् । अन्ध॑सः ।

ए॒ना । वयः॑ । वि । ता॒रि॒ । आयुः॑ । जी॒वसे॑ । ए॒ना । जा॒गा॒र॒ । ब॒न्धुता॑ ॥

Padapatha Devanagari Nonaccented

यम् । ते । श्येनः । चारुम् । अवृकम् । पदा । आ । अभरत् । अरुणम् । मानम् । अन्धसः ।

एना । वयः । वि । तारि । आयुः । जीवसे । एना । जागार । बन्धुता ॥

Padapatha Transcription Accented

yám ǀ te ǀ śyenáḥ ǀ cā́rum ǀ avṛkám ǀ padā́ ǀ ā́ ǀ ábharat ǀ aruṇám ǀ mānám ǀ ándhasaḥ ǀ

enā́ ǀ váyaḥ ǀ ví ǀ tāri ǀ ā́yuḥ ǀ jīváse ǀ enā́ ǀ jāgāra ǀ bandhútā ǁ

Padapatha Transcription Nonaccented

yam ǀ te ǀ śyenaḥ ǀ cārum ǀ avṛkam ǀ padā ǀ ā ǀ abharat ǀ aruṇam ǀ mānam ǀ andhasaḥ ǀ

enā ǀ vayaḥ ǀ vi ǀ tāri ǀ āyuḥ ǀ jīvase ǀ enā ǀ jāgāra ǀ bandhutā ǁ

10.144.06   (Mandala. Sukta. Rik)

8.8.02.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा तदिंद्र॒ इंदु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ ।

क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥

Samhita Devanagari Nonaccented

एवा तदिंद्र इंदुना देवेषु चिद्धारयाते महि त्यजः ।

क्रत्वा वयो वि तार्यायुः सुक्रतो क्रत्वायमस्मदा सुतः ॥

Samhita Transcription Accented

evā́ tádíndra índunā devéṣu ciddhārayāte máhi tyájaḥ ǀ

krátvā váyo ví tāryā́yuḥ sukrato krátvāyámasmádā́ sutáḥ ǁ

Samhita Transcription Nonaccented

evā tadindra indunā deveṣu ciddhārayāte mahi tyajaḥ ǀ

kratvā vayo vi tāryāyuḥ sukrato kratvāyamasmadā sutaḥ ǁ

Padapatha Devanagari Accented

ए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ ।

क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥

Padapatha Devanagari Nonaccented

एव । तत् । इन्द्रः । इन्दुना । देवेषु । चित् । धारयाते । महि । त्यजः ।

क्रत्वा । वयः । वि । तारि । आयुः । सुक्रतो इति सुऽक्रतो । क्रत्वा । अयम् । अस्मत् । आ । सुतः ॥

Padapatha Transcription Accented

evá ǀ tát ǀ índraḥ ǀ índunā ǀ devéṣu ǀ cit ǀ dhārayāte ǀ máhi ǀ tyájaḥ ǀ

krátvā ǀ váyaḥ ǀ ví ǀ tāri ǀ ā́yuḥ ǀ sukrato íti su-krato ǀ krátvā ǀ ayám ǀ asmát ǀ ā́ ǀ sutáḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ tat ǀ indraḥ ǀ indunā ǀ deveṣu ǀ cit ǀ dhārayāte ǀ mahi ǀ tyajaḥ ǀ

kratvā ǀ vayaḥ ǀ vi ǀ tāri ǀ āyuḥ ǀ sukrato iti su-krato ǀ kratvā ǀ ayam ǀ asmat ǀ ā ǀ sutaḥ ǁ