SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 146

 

1. Info

To:    araṇyānī
From:   devamuni airaṃmada
Metres:   1st set of styles: nicṛdanuṣṭup (3, 5); anuṣṭup (4, 6); virāḍanuṣṭup (1); bhuriganuṣṭup (2)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.146.01   (Mandala. Sukta. Rik)

8.8.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि ।

क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विंदती३ँ ॥

Samhita Devanagari Nonaccented

अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि ।

कथा ग्रामं न पृच्छसि न त्वा भीरिव विंदतीँ ॥

Samhita Transcription Accented

áraṇyānyáraṇyānyasáu yā́ préva náśyasi ǀ

kathā́ grā́mam ná pṛcchasi ná tvā bhī́riva vindatī́m̐ ǁ

Samhita Transcription Nonaccented

araṇyānyaraṇyānyasau yā preva naśyasi ǀ

kathā grāmam na pṛcchasi na tvā bhīriva vindatīm̐ ǁ

Padapatha Devanagari Accented

अर॑ण्यानि । अर॑ण्यानि । अ॒सौ । या । प्रऽइ॑व । नश्य॑सि ।

क॒था । ग्राम॑म् । न । पृ॒च्छ॒सि॒ । न । त्वा॒ । भीःऽइ॑व । वि॒न्द॒तीँ३ ॥

Padapatha Devanagari Nonaccented

अरण्यानि । अरण्यानि । असौ । या । प्रऽइव । नश्यसि ।

कथा । ग्रामम् । न । पृच्छसि । न । त्वा । भीःऽइव । विन्दतीँ ॥

Padapatha Transcription Accented

áraṇyāni ǀ áraṇyāni ǀ asáu ǀ yā́ ǀ prá-iva ǀ náśyasi ǀ

kathā́ ǀ grā́mam ǀ ná ǀ pṛcchasi ǀ ná ǀ tvā ǀ bhī́ḥ-iva ǀ vindatī́m̐ ǁ

Padapatha Transcription Nonaccented

araṇyāni ǀ araṇyāni ǀ asau ǀ yā ǀ pra-iva ǀ naśyasi ǀ

kathā ǀ grāmam ǀ na ǀ pṛcchasi ǀ na ǀ tvā ǀ bhīḥ-iva ǀ vindatīm̐ ǁ

10.146.02   (Mandala. Sukta. Rik)

8.8.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः ।

आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥

Samhita Devanagari Nonaccented

वृषारवाय वदते यदुपावति चिच्चिकः ।

आघाटिभिरिव धावयन्नरण्यानिर्महीयते ॥

Samhita Transcription Accented

vṛṣāravā́ya vádate yádupā́vati ciccikáḥ ǀ

āghāṭíbhiriva dhāváyannaraṇyānírmahīyate ǁ

Samhita Transcription Nonaccented

vṛṣāravāya vadate yadupāvati ciccikaḥ ǀ

āghāṭibhiriva dhāvayannaraṇyānirmahīyate ǁ

Padapatha Devanagari Accented

वृ॒ष॒ऽर॒वाय॑ । वद॑ते । यत् । उ॒प॒ऽअव॑ति । चि॒च्चि॒कः ।

आ॒घा॒टिभिः॑ऽइव । धा॒वय॑न् । अ॒र॒ण्या॒निः । म॒ही॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

वृषऽरवाय । वदते । यत् । उपऽअवति । चिच्चिकः ।

आघाटिभिःऽइव । धावयन् । अरण्यानिः । महीयते ॥

Padapatha Transcription Accented

vṛṣa-ravā́ya ǀ vádate ǀ yát ǀ upa-ávati ǀ ciccikáḥ ǀ

āghāṭíbhiḥ-iva ǀ dhāváyan ǀ araṇyāníḥ ǀ mahīyate ǁ

Padapatha Transcription Nonaccented

vṛṣa-ravāya ǀ vadate ǀ yat ǀ upa-avati ǀ ciccikaḥ ǀ

āghāṭibhiḥ-iva ǀ dhāvayan ǀ araṇyāniḥ ǀ mahīyate ǁ

10.146.03   (Mandala. Sukta. Rik)

8.8.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त गाव॑ इवादंत्यु॒त वेश्मे॑व दृश्यते ।

उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥

Samhita Devanagari Nonaccented

उत गाव इवादंत्युत वेश्मेव दृश्यते ।

उतो अरण्यानिः सायं शकटीरिव सर्जति ॥

Samhita Transcription Accented

utá gā́va ivādantyutá véśmeva dṛśyate ǀ

utó araṇyāníḥ sāyám śakaṭī́riva sarjati ǁ

Samhita Transcription Nonaccented

uta gāva ivādantyuta veśmeva dṛśyate ǀ

uto araṇyāniḥ sāyam śakaṭīriva sarjati ǁ

Padapatha Devanagari Accented

उ॒त । गावः॑ऽइव । अ॒द॒न्ति॒ । उ॒त । वेश्म॑ऽइव । दृ॒श्य॒ते॒ ।

उ॒तो इति॑ । अ॒र॒ण्या॒निः । सा॒यम् । श॒क॒टीःऽइ॑व । स॒र्ज॒ति॒ ॥

Padapatha Devanagari Nonaccented

उत । गावःऽइव । अदन्ति । उत । वेश्मऽइव । दृश्यते ।

उतो इति । अरण्यानिः । सायम् । शकटीःऽइव । सर्जति ॥

Padapatha Transcription Accented

utá ǀ gā́vaḥ-iva ǀ adanti ǀ utá ǀ véśma-iva ǀ dṛśyate ǀ

utó íti ǀ araṇyāníḥ ǀ sāyám ǀ śakaṭī́ḥ-iva ǀ sarjati ǁ

Padapatha Transcription Nonaccented

uta ǀ gāvaḥ-iva ǀ adanti ǀ uta ǀ veśma-iva ǀ dṛśyate ǀ

uto iti ǀ araṇyāniḥ ǀ sāyam ǀ śakaṭīḥ-iva ǀ sarjati ǁ

10.146.04   (Mandala. Sukta. Rik)

8.8.04.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गामं॒गैष आ ह्व॑यति॒ दार्वं॒गैषो अपा॑वधीत् ।

वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥

Samhita Devanagari Nonaccented

गामंगैष आ ह्वयति दार्वंगैषो अपावधीत् ।

वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥

Samhita Transcription Accented

gā́maṅgáiṣá ā́ hvayati dā́rvaṅgáiṣó ápāvadhīt ǀ

vásannaraṇyānyā́m sāyámákrukṣadíti manyate ǁ

Samhita Transcription Nonaccented

gāmaṅgaiṣa ā hvayati dārvaṅgaiṣo apāvadhīt ǀ

vasannaraṇyānyām sāyamakrukṣaditi manyate ǁ

Padapatha Devanagari Accented

गाम् । अ॒ङ्ग । ए॒षः । आ । ह्व॒य॒ति॒ । दारु॑ । अ॒ङ्ग । ए॒षः । अप॑ । अ॒व॒धी॒त् ।

वस॑न् । अ॒र॒ण्या॒न्याम् । सा॒यम् । अक्रु॑क्षत् । इति॑ । म॒न्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

गाम् । अङ्ग । एषः । आ । ह्वयति । दारु । अङ्ग । एषः । अप । अवधीत् ।

वसन् । अरण्यान्याम् । सायम् । अक्रुक्षत् । इति । मन्यते ॥

Padapatha Transcription Accented

gā́m ǀ aṅgá ǀ eṣáḥ ǀ ā́ ǀ hvayati ǀ dā́ru ǀ aṅgá ǀ eṣáḥ ǀ ápa ǀ avadhīt ǀ

vásan ǀ araṇyānyā́m ǀ sāyám ǀ ákrukṣat ǀ íti ǀ manyate ǁ

Padapatha Transcription Nonaccented

gām ǀ aṅga ǀ eṣaḥ ǀ ā ǀ hvayati ǀ dāru ǀ aṅga ǀ eṣaḥ ǀ apa ǀ avadhīt ǀ

vasan ǀ araṇyānyām ǀ sāyam ǀ akrukṣat ǀ iti ǀ manyate ǁ

10.146.05   (Mandala. Sukta. Rik)

8.8.04.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न वा अ॑रण्या॒निर्हं॑त्य॒न्यश्चेन्नाभि॒गच्छ॑ति ।

स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥

Samhita Devanagari Nonaccented

न वा अरण्यानिर्हंत्यन्यश्चेन्नाभिगच्छति ।

स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥

Samhita Transcription Accented

ná vā́ araṇyānírhantyanyáścénnā́bhigácchati ǀ

svādóḥ phálasya jagdhvā́ya yathākā́mam ní padyate ǁ

Samhita Transcription Nonaccented

na vā araṇyānirhantyanyaścennābhigacchati ǀ

svādoḥ phalasya jagdhvāya yathākāmam ni padyate ǁ

Padapatha Devanagari Accented

न । वै । अ॒र॒ण्या॒निः । ह॒न्ति॒ । अ॒न्यः । च॒ । इत् । न । अ॒भि॒ऽगच्छ॑ति ।

स्वा॒दोः । फल॑स्य । ज॒ग्ध्वाय॑ । य॒था॒ऽकाम॑म् । नि । प॒द्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

न । वै । अरण्यानिः । हन्ति । अन्यः । च । इत् । न । अभिऽगच्छति ।

स्वादोः । फलस्य । जग्ध्वाय । यथाऽकामम् । नि । पद्यते ॥

Padapatha Transcription Accented

ná ǀ vái ǀ araṇyāníḥ ǀ hanti ǀ anyáḥ ǀ ca ǀ ít ǀ ná ǀ abhi-gácchati ǀ

svādóḥ ǀ phálasya ǀ jagdhvā́ya ǀ yathā-kā́mam ǀ ní ǀ padyate ǁ

Padapatha Transcription Nonaccented

na ǀ vai ǀ araṇyāniḥ ǀ hanti ǀ anyaḥ ǀ ca ǀ it ǀ na ǀ abhi-gacchati ǀ

svādoḥ ǀ phalasya ǀ jagdhvāya ǀ yathā-kāmam ǀ ni ǀ padyate ǁ

10.146.06   (Mandala. Sukta. Rik)

8.8.04.06    (Ashtaka. Adhyaya. Varga. Rik)

10.11.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आंज॑नगंधिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलां ।

प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषं ॥

Samhita Devanagari Nonaccented

आंजनगंधिं सुरभिं बह्वन्नामकृषीवलां ।

प्राहं मृगाणां मातरमरण्यानिमशंसिषं ॥

Samhita Transcription Accented

ā́ñjanagandhim surabhím bahvannā́mákṛṣīvalām ǀ

prā́hám mṛgā́ṇām mātáramaraṇyānímaśaṃsiṣam ǁ

Samhita Transcription Nonaccented

āñjanagandhim surabhim bahvannāmakṛṣīvalām ǀ

prāham mṛgāṇām mātaramaraṇyānimaśaṃsiṣam ǁ

Padapatha Devanagari Accented

आञ्ज॑नऽगन्धिम् । सु॒र॒भिम् । ब॒हु॒ऽअ॒न्नाम् । अकृ॑षिऽवलाम् ।

प्र । अ॒हम् । मृ॒गाणा॑म् । मा॒तर॑म् । अ॒र॒ण्या॒निम् । अ॒शं॒सि॒ष॒म् ॥

Padapatha Devanagari Nonaccented

आञ्जनऽगन्धिम् । सुरभिम् । बहुऽअन्नाम् । अकृषिऽवलाम् ।

प्र । अहम् । मृगाणाम् । मातरम् । अरण्यानिम् । अशंसिषम् ॥

Padapatha Transcription Accented

ā́ñjana-gandhim ǀ surabhím ǀ bahu-annā́m ǀ ákṛṣi-valām ǀ

prá ǀ ahám ǀ mṛgā́ṇām ǀ mātáram ǀ araṇyāním ǀ aśaṃsiṣam ǁ

Padapatha Transcription Nonaccented

āñjana-gandhim ǀ surabhim ǀ bahu-annām ǀ akṛṣi-valām ǀ

pra ǀ aham ǀ mṛgāṇām ǀ mātaram ǀ araṇyānim ǀ aśaṃsiṣam ǁ