SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 147

 

1. Info

To:    indra
From:   suvedas śairīṣi
Metres:   1st set of styles: virāḍjagatī (1); bhurigārcījagatī (2); jagatī (3); pādanicṛjjgatī (4); virāṭtrisṭup (5)

2nd set of styles: jagatī (1-4); triṣṭubh (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.147.01   (Mandala. Sukta. Rik)

8.8.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः ।

उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥

Samhita Devanagari Nonaccented

श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः ।

उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्पृथिवी चिदद्रिवः ॥

Samhita Transcription Accented

śrátte dadhāmi prathamā́ya manyávé’hanyádvṛtrám náryam vivérapáḥ ǀ

ubhé yáttvā bhávato ródasī ánu réjate śúṣmātpṛthivī́ cidadrivaḥ ǁ

Samhita Transcription Nonaccented

śratte dadhāmi prathamāya manyave’hanyadvṛtram naryam viverapaḥ ǀ

ubhe yattvā bhavato rodasī anu rejate śuṣmātpṛthivī cidadrivaḥ ǁ

Padapatha Devanagari Accented

श्रत् । ते॒ । द॒धा॒मि॒ । प्र॒थ॒माय॑ । म॒न्यवे॑ । अह॑न् । यत् । वृ॒त्रम् । नर्य॑म् । वि॒वेः । अ॒पः ।

उ॒भे इति॑ । यत् । त्वा॒ । भव॑तः । रोद॑सी॒ इति॑ । अनु॑ । रेज॑ते । शुष्मा॑त् । पृ॒थि॒वी । चि॒त् । अ॒द्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

श्रत् । ते । दधामि । प्रथमाय । मन्यवे । अहन् । यत् । वृत्रम् । नर्यम् । विवेः । अपः ।

उभे इति । यत् । त्वा । भवतः । रोदसी इति । अनु । रेजते । शुष्मात् । पृथिवी । चित् । अद्रिऽवः ॥

Padapatha Transcription Accented

śrát ǀ te ǀ dadhāmi ǀ prathamā́ya ǀ manyáve ǀ áhan ǀ yát ǀ vṛtrám ǀ náryam ǀ vivéḥ ǀ apáḥ ǀ

ubhé íti ǀ yát ǀ tvā ǀ bhávataḥ ǀ ródasī íti ǀ ánu ǀ réjate ǀ śúṣmāt ǀ pṛthivī́ ǀ cit ǀ adri-vaḥ ǁ

Padapatha Transcription Nonaccented

śrat ǀ te ǀ dadhāmi ǀ prathamāya ǀ manyave ǀ ahan ǀ yat ǀ vṛtram ǀ naryam ǀ viveḥ ǀ apaḥ ǀ

ubhe iti ǀ yat ǀ tvā ǀ bhavataḥ ǀ rodasī iti ǀ anu ǀ rejate ǀ śuṣmāt ǀ pṛthivī ǀ cit ǀ adri-vaḥ ǁ

10.147.02   (Mandala. Sukta. Rik)

8.8.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः ।

त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥

Samhita Devanagari Nonaccented

त्वं मायाभिरनवद्य मायिनं श्रवस्यता मनसा वृत्रमर्दयः ।

त्वामिन्नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्विष्टिषु ॥

Samhita Transcription Accented

tvám māyā́bhiranavadya māyínam śravasyatā́ mánasā vṛtrámardayaḥ ǀ

tvā́mínnáro vṛṇate gáviṣṭiṣu tvā́m víśvāsu hávyāsvíṣṭiṣu ǁ

Samhita Transcription Nonaccented

tvam māyābhiranavadya māyinam śravasyatā manasā vṛtramardayaḥ ǀ

tvāminnaro vṛṇate gaviṣṭiṣu tvām viśvāsu havyāsviṣṭiṣu ǁ

Padapatha Devanagari Accented

त्वम् । मा॒याभिः॑ । अ॒न॒व॒द्य॒ । मा॒यिन॑म् । श्र॒व॒स्य॒ता । मन॑सा । वृ॒त्रम् । अ॒र्द॒यः॒ ।

त्वाम् । इत् । नरः॑ । वृ॒ण॒ते॒ । गोऽइ॑ष्टिषु । त्वाम् । विश्वा॑सु । हव्या॑सु । इष्टि॑षु ॥

Padapatha Devanagari Nonaccented

त्वम् । मायाभिः । अनवद्य । मायिनम् । श्रवस्यता । मनसा । वृत्रम् । अर्दयः ।

त्वाम् । इत् । नरः । वृणते । गोऽइष्टिषु । त्वाम् । विश्वासु । हव्यासु । इष्टिषु ॥

Padapatha Transcription Accented

tvám ǀ māyā́bhiḥ ǀ anavadya ǀ māyínam ǀ śravasyatā́ ǀ mánasā ǀ vṛtrám ǀ ardayaḥ ǀ

tvā́m ǀ ít ǀ náraḥ ǀ vṛṇate ǀ gó-iṣṭiṣu ǀ tvā́m ǀ víśvāsu ǀ hávyāsu ǀ íṣṭiṣu ǁ

Padapatha Transcription Nonaccented

tvam ǀ māyābhiḥ ǀ anavadya ǀ māyinam ǀ śravasyatā ǀ manasā ǀ vṛtram ǀ ardayaḥ ǀ

tvām ǀ it ǀ naraḥ ǀ vṛṇate ǀ go-iṣṭiṣu ǀ tvām ǀ viśvāsu ǀ havyāsu ǀ iṣṭiṣu ǁ

10.147.03   (Mandala. Sukta. Rik)

8.8.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऐषु॑ चाकंधि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घं ।

अर्चं॑ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा॑ता वा॒जिन॒मह्र॑ये॒ धने॑ ॥

Samhita Devanagari Nonaccented

ऐषु चाकंधि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघं ।

अर्चंति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥

Samhita Transcription Accented

áiṣu cākandhi puruhūta sūríṣu vṛdhā́so yé maghavannānaśúrmaghám ǀ

árcanti toké tánaye páriṣṭiṣu medhásātā vājínamáhraye dháne ǁ

Samhita Transcription Nonaccented

aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavannānaśurmagham ǀ

arcanti toke tanaye pariṣṭiṣu medhasātā vājinamahraye dhane ǁ

Padapatha Devanagari Accented

आ । ए॒षु॒ । चा॒क॒न्धि॒ । पु॒रु॒ऽहू॒त॒ । सू॒रिषु॑ । वृ॒धासः॑ । ये । म॒घ॒ऽव॒न् । आ॒न॒शुः । म॒घम् ।

अर्च॑न्ति । तो॒के । तन॑ये । परि॑ष्टिषु । मे॒धऽसा॑ता । वा॒जिन॑म् । अह्र॑ये । धने॑ ॥

Padapatha Devanagari Nonaccented

आ । एषु । चाकन्धि । पुरुऽहूत । सूरिषु । वृधासः । ये । मघऽवन् । आनशुः । मघम् ।

अर्चन्ति । तोके । तनये । परिष्टिषु । मेधऽसाता । वाजिनम् । अह्रये । धने ॥

Padapatha Transcription Accented

ā́ ǀ eṣu ǀ cākandhi ǀ puru-hūta ǀ sūríṣu ǀ vṛdhā́saḥ ǀ yé ǀ magha-van ǀ ānaśúḥ ǀ maghám ǀ

árcanti ǀ toké ǀ tánaye ǀ páriṣṭiṣu ǀ medhá-sātā ǀ vājínam ǀ áhraye ǀ dháne ǁ

Padapatha Transcription Nonaccented

ā ǀ eṣu ǀ cākandhi ǀ puru-hūta ǀ sūriṣu ǀ vṛdhāsaḥ ǀ ye ǀ magha-van ǀ ānaśuḥ ǀ magham ǀ

arcanti ǀ toke ǀ tanaye ǀ pariṣṭiṣu ǀ medha-sātā ǀ vājinam ǀ ahraye ǀ dhane ǁ

10.147.04   (Mandala. Sukta. Rik)

8.8.05.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति ।

त्वावृ॑धो मघवंदा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभिः॑ ॥

Samhita Devanagari Nonaccented

स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति ।

त्वावृधो मघवंदाश्वध्वरो मक्षू स वाजं भरते धना नृभिः ॥

Samhita Transcription Accented

sá ínnú rāyáḥ súbhṛtasya cākananmádam yó asya ráṃhyam cíketati ǀ

tvā́vṛdho maghavandāśvádhvaro makṣū́ sá vā́jam bharate dhánā nṛ́bhiḥ ǁ

Samhita Transcription Nonaccented

sa innu rāyaḥ subhṛtasya cākananmadam yo asya raṃhyam ciketati ǀ

tvāvṛdho maghavandāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ ǁ

Padapatha Devanagari Accented

सः । इत् । नु । रा॒यः । सुऽभृ॑तस्य । चा॒क॒न॒त् । मद॑म् । यः । अ॒स्य॒ । रंह्य॑म् । चिके॑तति ।

त्वाऽवृ॑धः । म॒घ॒ऽव॒न् । दा॒शुऽअ॑ध्वरः । म॒क्षु । सः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ॥

Padapatha Devanagari Nonaccented

सः । इत् । नु । रायः । सुऽभृतस्य । चाकनत् । मदम् । यः । अस्य । रंह्यम् । चिकेतति ।

त्वाऽवृधः । मघऽवन् । दाशुऽअध्वरः । मक्षु । सः । वाजम् । भरते । धना । नृऽभिः ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ nú ǀ rāyáḥ ǀ sú-bhṛtasya ǀ cākanat ǀ mádam ǀ yáḥ ǀ asya ǀ ráṃhyam ǀ cíketati ǀ

tvā́-vṛdhaḥ ǀ magha-van ǀ dāśú-adhvaraḥ ǀ makṣú ǀ sáḥ ǀ vā́jam ǀ bharate ǀ dhánā ǀ nṛ́-bhiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ nu ǀ rāyaḥ ǀ su-bhṛtasya ǀ cākanat ǀ madam ǀ yaḥ ǀ asya ǀ raṃhyam ǀ ciketati ǀ

tvā-vṛdhaḥ ǀ magha-van ǀ dāśu-adhvaraḥ ǀ makṣu ǀ saḥ ǀ vājam ǀ bharate ǀ dhanā ǀ nṛ-bhiḥ ǁ

10.147.05   (Mandala. Sukta. Rik)

8.8.05.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवंछ॒ग्धि रा॒यः ।

त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥

Samhita Devanagari Nonaccented

त्वं शर्धाय महिना गृणान उरु कृधि मघवंछग्धि रायः ।

त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥

Samhita Transcription Accented

tvám śárdhāya mahinā́ gṛṇāná urú kṛdhi maghavañchagdhí rāyáḥ ǀ

tvám no mitró váruṇo ná māyī́ pitvó ná dasma dayase vibhaktā́ ǁ

Samhita Transcription Nonaccented

tvam śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ ǀ

tvam no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā ǁ

Padapatha Devanagari Accented

त्वम् । शर्धा॑य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒ऽव॒न् । श॒ग्धि । रा॒यः ।

त्वम् । नः॒ । मि॒त्रः । वरु॑णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒ऽभ॒क्ता ॥

Padapatha Devanagari Nonaccented

त्वम् । शर्धाय । महिना । गृणानः । उरु । कृधि । मघऽवन् । शग्धि । रायः ।

त्वम् । नः । मित्रः । वरुणः । न । मायी । पित्वः । न । दस्म । दयसे । विऽभक्ता ॥

Padapatha Transcription Accented

tvám ǀ śárdhāya ǀ mahinā́ ǀ gṛṇānáḥ ǀ urú ǀ kṛdhi ǀ magha-van ǀ śagdhí ǀ rāyáḥ ǀ

tvám ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ ná ǀ māyī́ ǀ pitváḥ ǀ ná ǀ dasma ǀ dayase ǀ vi-bhaktā́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ śardhāya ǀ mahinā ǀ gṛṇānaḥ ǀ uru ǀ kṛdhi ǀ magha-van ǀ śagdhi ǀ rāyaḥ ǀ

tvam ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ na ǀ māyī ǀ pitvaḥ ǀ na ǀ dasma ǀ dayase ǀ vi-bhaktā ǁ