SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 148

 

1. Info

To:    indra
From:   pṛthu vainya
Metres:   1st set of styles: pādanicṛttriṣṭup (3, 5); virāṭtrisṭup (1); ārcībhuriktriṣṭup (2); svarāṭārcītriṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.148.01   (Mandala. Sukta. Rik)

8.8.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ष्वा॒णास॑ इंद्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाजं॑ ।

आ नो॑ भर सुवि॒तं यस्य॑ चा॒कंत्मना॒ तना॑ सनुयाम॒ त्वोताः॑ ॥

Samhita Devanagari Nonaccented

सुष्वाणास इंद्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजं ।

आ नो भर सुवितं यस्य चाकंत्मना तना सनुयाम त्वोताः ॥

Samhita Transcription Accented

suṣvāṇā́sa indra stumási tvā sasavā́ṃsaśca tuvinṛmṇa vā́jam ǀ

ā́ no bhara suvitám yásya cākántmánā tánā sanuyāma tvótāḥ ǁ

Samhita Transcription Nonaccented

suṣvāṇāsa indra stumasi tvā sasavāṃsaśca tuvinṛmṇa vājam ǀ

ā no bhara suvitam yasya cākantmanā tanā sanuyāma tvotāḥ ǁ

Padapatha Devanagari Accented

सु॒स्वा॒नासः॑ । इ॒न्द्र॒ । स्तु॒मसि॑ । त्वा॒ । स॒स॒ऽवांसः॑ । च॒ । तु॒वि॒ऽनृ॒म्ण॒ । वाज॑म् ।

आ । नः॒ । भ॒र॒ । सु॒वि॒तम् । यस्य॑ । चा॒कन् । त्मना॑ । तना॑ । स॒नु॒या॒म॒ । त्वाऽऊ॑ताः ॥

Padapatha Devanagari Nonaccented

सुस्वानासः । इन्द्र । स्तुमसि । त्वा । ससऽवांसः । च । तुविऽनृम्ण । वाजम् ।

आ । नः । भर । सुवितम् । यस्य । चाकन् । त्मना । तना । सनुयाम । त्वाऽऊताः ॥

Padapatha Transcription Accented

susvānā́saḥ ǀ indra ǀ stumási ǀ tvā ǀ sasa-vā́ṃsaḥ ǀ ca ǀ tuvi-nṛmṇa ǀ vā́jam ǀ

ā́ ǀ naḥ ǀ bhara ǀ suvitám ǀ yásya ǀ cākán ǀ tmánā ǀ tánā ǀ sanuyāma ǀ tvā́-ūtāḥ ǁ

Padapatha Transcription Nonaccented

susvānāsaḥ ǀ indra ǀ stumasi ǀ tvā ǀ sasa-vāṃsaḥ ǀ ca ǀ tuvi-nṛmṇa ǀ vājam ǀ

ā ǀ naḥ ǀ bhara ǀ suvitam ǀ yasya ǀ cākan ǀ tmanā ǀ tanā ǀ sanuyāma ǀ tvā-ūtāḥ ǁ

10.148.02   (Mandala. Sukta. Rik)

8.8.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒ष्वस्त्वमिं॑द्र शूर जा॒तो दासी॒र्विशः॒ सूर्ये॑ण सह्याः ।

गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोमं॑ ॥

Samhita Devanagari Nonaccented

ऋष्वस्त्वमिंद्र शूर जातो दासीर्विशः सूर्येण सह्याः ।

गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमं ॥

Samhita Transcription Accented

ṛṣvástvámindra śūra jātó dā́sīrvíśaḥ sū́ryeṇa sahyāḥ ǀ

gúhā hitám gúhyam gūḷhámapsú bibhṛmási prasrávaṇe ná sómam ǁ

Samhita Transcription Nonaccented

ṛṣvastvamindra śūra jāto dāsīrviśaḥ sūryeṇa sahyāḥ ǀ

guhā hitam guhyam gūḷhamapsu bibhṛmasi prasravaṇe na somam ǁ

Padapatha Devanagari Accented

ऋ॒ष्वः । त्वम् । इ॒न्द्र॒ । शू॒र॒ । जा॒तः । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ।

गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । बि॒भृ॒मसि॑ । प्र॒ऽस्रव॑णे । न । सोम॑म् ॥

Padapatha Devanagari Nonaccented

ऋष्वः । त्वम् । इन्द्र । शूर । जातः । दासीः । विशः । सूर्येण । सह्याः ।

गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । बिभृमसि । प्रऽस्रवणे । न । सोमम् ॥

Padapatha Transcription Accented

ṛṣváḥ ǀ tvám ǀ indra ǀ śūra ǀ jātáḥ ǀ dā́sīḥ ǀ víśaḥ ǀ sū́ryeṇa ǀ sahyāḥ ǀ

gúhā ǀ hitám ǀ gúhyam ǀ gūḷhám ǀ ap-sú ǀ bibhṛmási ǀ pra-srávaṇe ǀ ná ǀ sómam ǁ

Padapatha Transcription Nonaccented

ṛṣvaḥ ǀ tvam ǀ indra ǀ śūra ǀ jātaḥ ǀ dāsīḥ ǀ viśaḥ ǀ sūryeṇa ǀ sahyāḥ ǀ

guhā ǀ hitam ǀ guhyam ǀ gūḷham ǀ ap-su ǀ bibhṛmasi ǀ pra-sravaṇe ǀ na ǀ somam ǁ

10.148.03   (Mandala. Sukta. Rik)

8.8.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्रः॑ सुम॒तिं च॑का॒नः ।

ते स्या॑म॒ ये र॒णयं॑त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥

Samhita Devanagari Nonaccented

अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः ।

ते स्याम ये रणयंत सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः ॥

Samhita Transcription Accented

aryó vā gíro abhyárca vidvā́nṛ́ṣīṇām vípraḥ sumatím cakānáḥ ǀ

té syāma yé raṇáyanta sómairenótá túbhyam rathoḷha bhakṣáiḥ ǁ

Samhita Transcription Nonaccented

aryo vā giro abhyarca vidvānṛṣīṇām vipraḥ sumatim cakānaḥ ǀ

te syāma ye raṇayanta somairenota tubhyam rathoḷha bhakṣaiḥ ǁ

Padapatha Devanagari Accented

अ॒र्यः । वा॒ । गिरः॑ । अ॒भि । अ॒र्च॒ । वि॒द्वान् । ऋषी॑णाम् । विप्रः॑ । सु॒ऽम॒तिम् । च॒का॒नः ।

ते । स्या॒म॒ । ये । र॒णय॑न्त । सोमैः॑ । ए॒ना । उ॒त । तुभ्य॑म् । र॒थ॒ऽओ॒ळ्ह॒ । भ॒क्षैः ॥

Padapatha Devanagari Nonaccented

अर्यः । वा । गिरः । अभि । अर्च । विद्वान् । ऋषीणाम् । विप्रः । सुऽमतिम् । चकानः ।

ते । स्याम । ये । रणयन्त । सोमैः । एना । उत । तुभ्यम् । रथऽओळ्ह । भक्षैः ॥

Padapatha Transcription Accented

aryáḥ ǀ vā ǀ gíraḥ ǀ abhí ǀ arca ǀ vidvā́n ǀ ṛ́ṣīṇām ǀ vípraḥ ǀ su-matím ǀ cakānáḥ ǀ

té ǀ syāma ǀ yé ǀ raṇáyanta ǀ sómaiḥ ǀ enā́ ǀ utá ǀ túbhyam ǀ ratha-oḷha ǀ bhakṣáiḥ ǁ

Padapatha Transcription Nonaccented

aryaḥ ǀ vā ǀ giraḥ ǀ abhi ǀ arca ǀ vidvān ǀ ṛṣīṇām ǀ vipraḥ ǀ su-matim ǀ cakānaḥ ǀ

te ǀ syāma ǀ ye ǀ raṇayanta ǀ somaiḥ ǀ enā ǀ uta ǀ tubhyam ǀ ratha-oḷha ǀ bhakṣaiḥ ǁ

10.148.04   (Mandala. Sukta. Rik)

8.8.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा ब्रह्में॑द्र॒ तुभ्यं॑ शंसि॒ दा नृभ्यो॑ नृ॒णां शू॑र॒ शवः॑ ।

तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा॑यस्व गृण॒त उ॒त स्तीन् ॥

Samhita Devanagari Nonaccented

इमा ब्रह्मेंद्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः ।

तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन् ॥

Samhita Transcription Accented

imā́ bráhmendra túbhyam śaṃsi dā́ nṛ́bhyo nṛṇā́m śūra śávaḥ ǀ

tébhirbhava sákraturyéṣu cākánnutá trāyasva gṛṇatá utá stī́n ǁ

Samhita Transcription Nonaccented

imā brahmendra tubhyam śaṃsi dā nṛbhyo nṛṇām śūra śavaḥ ǀ

tebhirbhava sakraturyeṣu cākannuta trāyasva gṛṇata uta stīn ǁ

Padapatha Devanagari Accented

इ॒मा । ब्रह्म॑ । इ॒न्द्र॒ । तुभ्य॑म् । शं॒सि॒ । दाः । नृऽभ्यः॑ । नृ॒णाम् । शू॒र॒ । शवः॑ ।

तेभिः॑ । भ॒व॒ । सऽक्र॑तुः । येषु॑ । चा॒कन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । उ॒त । स्तीन् ॥

Padapatha Devanagari Nonaccented

इमा । ब्रह्म । इन्द्र । तुभ्यम् । शंसि । दाः । नृऽभ्यः । नृणाम् । शूर । शवः ।

तेभिः । भव । सऽक्रतुः । येषु । चाकन् । उत । त्रायस्व । गृणतः । उत । स्तीन् ॥

Padapatha Transcription Accented

imā́ ǀ bráhma ǀ indra ǀ túbhyam ǀ śaṃsi ǀ dā́ḥ ǀ nṛ́-bhyaḥ ǀ nṛṇā́m ǀ śūra ǀ śávaḥ ǀ

tébhiḥ ǀ bhava ǀ sá-kratuḥ ǀ yéṣu ǀ cākán ǀ utá ǀ trāyasva ǀ gṛṇatáḥ ǀ utá ǀ stī́n ǁ

Padapatha Transcription Nonaccented

imā ǀ brahma ǀ indra ǀ tubhyam ǀ śaṃsi ǀ dāḥ ǀ nṛ-bhyaḥ ǀ nṛṇām ǀ śūra ǀ śavaḥ ǀ

tebhiḥ ǀ bhava ǀ sa-kratuḥ ǀ yeṣu ǀ cākan ǀ uta ǀ trāyasva ǀ gṛṇataḥ ǀ uta ǀ stīn ǁ

10.148.05   (Mandala. Sukta. Rik)

8.8.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒धी हव॑मिंद्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः ।

आ यस्ते॒ योनिं॑ घृ॒तवं॑त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयंत॒ वक्वाः॑ ॥

Samhita Devanagari Nonaccented

श्रुधी हवमिंद्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः ।

आ यस्ते योनिं घृतवंतमस्वारूर्मिर्न निम्नैर्द्रवयंत वक्वाः ॥

Samhita Transcription Accented

śrudhī́ hávamindra śūra pṛ́thyā utá stavase venyásyārkáiḥ ǀ

ā́ yáste yónim ghṛtávantamásvārūrmírná nímnáirdravayanta vákvāḥ ǁ

Samhita Transcription Nonaccented

śrudhī havamindra śūra pṛthyā uta stavase venyasyārkaiḥ ǀ

ā yaste yonim ghṛtavantamasvārūrmirna nimnairdravayanta vakvāḥ ǁ

Padapatha Devanagari Accented

श्रु॒धि । हव॑म् । इ॒न्द्र॒ । शू॒र॒ । पृथ्याः॑ । उ॒त । स्त॒व॒से॒ । वे॒न्यस्य॑ । अ॒र्कैः ।

आ । यः । ते॒ । योनि॑म् । घृ॒तऽव॑न्तम् । अस्वाः॑ । ऊ॒र्मिः । न । नि॒म्नैः । द्र॒व॒य॒न्त॒ । वक्वाः॑ ॥

Padapatha Devanagari Nonaccented

श्रुधि । हवम् । इन्द्र । शूर । पृथ्याः । उत । स्तवसे । वेन्यस्य । अर्कैः ।

आ । यः । ते । योनिम् । घृतऽवन्तम् । अस्वाः । ऊर्मिः । न । निम्नैः । द्रवयन्त । वक्वाः ॥

Padapatha Transcription Accented

śrudhí ǀ hávam ǀ indra ǀ śūra ǀ pṛ́thyāḥ ǀ utá ǀ stavase ǀ venyásya ǀ arkáiḥ ǀ

ā́ ǀ yáḥ ǀ te ǀ yónim ǀ ghṛtá-vantam ǀ ásvāḥ ǀ ūrmíḥ ǀ ná ǀ nimnáiḥ ǀ dravayanta ǀ vákvāḥ ǁ

Padapatha Transcription Nonaccented

śrudhi ǀ havam ǀ indra ǀ śūra ǀ pṛthyāḥ ǀ uta ǀ stavase ǀ venyasya ǀ arkaiḥ ǀ

ā ǀ yaḥ ǀ te ǀ yonim ǀ ghṛta-vantam ǀ asvāḥ ǀ ūrmiḥ ǀ na ǀ nimnaiḥ ǀ dravayanta ǀ vakvāḥ ǁ