SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 159

 

1. Info

To:    śacī paulomī’s hymn [against cowives]
From:   śacī paulomī
Metres:   1st set of styles: nicṛdanuṣṭup (1-3, 5); pādanicṛdanuṣṭup (4); anuṣṭup (6)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.159.01   (Mandala. Sukta. Rik)

8.8.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ ।

अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥

Samhita Devanagari Nonaccented

उदसौ सूर्यो अगादुदयं मामको भगः ।

अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ॥

Samhita Transcription Accented

údasáu sū́ryo agādúdayám māmakó bhágaḥ ǀ

ahám tádvidvalā́ pátimabhyásākṣi viṣāsahíḥ ǁ

Samhita Transcription Nonaccented

udasau sūryo agādudayam māmako bhagaḥ ǀ

aham tadvidvalā patimabhyasākṣi viṣāsahiḥ ǁ

Padapatha Devanagari Accented

उत् । अ॒सौ । सूर्यः॑ । अ॒गा॒त् । उत् । अ॒यम् । मा॒म॒कः । भगः॑ ।

अ॒हम् । तत् । वि॒द्व॒ला । पति॑म् । अ॒भि । अ॒सा॒क्षि॒ । वि॒ऽस॒स॒हिः ॥

Padapatha Devanagari Nonaccented

उत् । असौ । सूर्यः । अगात् । उत् । अयम् । मामकः । भगः ।

अहम् । तत् । विद्वला । पतिम् । अभि । असाक्षि । विऽससहिः ॥

Padapatha Transcription Accented

út ǀ asáu ǀ sū́ryaḥ ǀ agāt ǀ út ǀ ayám ǀ māmakáḥ ǀ bhágaḥ ǀ

ahám ǀ tát ǀ vidvalā́ ǀ pátim ǀ abhí ǀ asākṣi ǀ vi-sasahíḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ asau ǀ sūryaḥ ǀ agāt ǀ ut ǀ ayam ǀ māmakaḥ ǀ bhagaḥ ǀ

aham ǀ tat ǀ vidvalā ǀ patim ǀ abhi ǀ asākṣi ǀ vi-sasahiḥ ǁ

10.159.02   (Mandala. Sukta. Rik)

8.8.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी ।

ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒पाच॑रेत् ॥

Samhita Devanagari Nonaccented

अहं केतुरहं मूर्धाहमुग्रा विवाचनी ।

ममेदनु क्रतुं पतिः सेहानाया उपाचरेत् ॥

Samhita Transcription Accented

ahám ketúrahám mūrdhā́hámugrā́ vivā́canī ǀ

mámédánu krátum pátiḥ sehānā́yā upā́caret ǁ

Samhita Transcription Nonaccented

aham keturaham mūrdhāhamugrā vivācanī ǀ

mamedanu kratum patiḥ sehānāyā upācaret ǁ

Padapatha Devanagari Accented

अ॒हम् । के॒तुः । अ॒हम् । मू॒र्धा । अ॒हम् । उ॒ग्रा । वि॒ऽवाच॑नी ।

मम॑ । इत् । अनु॑ । क्रतु॑म् । पतिः॑ । से॒हा॒नायाः॑ । उ॒प॒ऽआच॑रेत् ॥

Padapatha Devanagari Nonaccented

अहम् । केतुः । अहम् । मूर्धा । अहम् । उग्रा । विऽवाचनी ।

मम । इत् । अनु । क्रतुम् । पतिः । सेहानायाः । उपऽआचरेत् ॥

Padapatha Transcription Accented

ahám ǀ ketúḥ ǀ ahám ǀ mūrdhā́ ǀ ahám ǀ ugrā́ ǀ vi-vā́canī ǀ

máma ǀ ít ǀ ánu ǀ krátum ǀ pátiḥ ǀ sehānā́yāḥ ǀ upa-ā́caret ǁ

Padapatha Transcription Nonaccented

aham ǀ ketuḥ ǀ aham ǀ mūrdhā ǀ aham ǀ ugrā ǀ vi-vācanī ǀ

mama ǀ it ǀ anu ǀ kratum ǀ patiḥ ǀ sehānāyāḥ ǀ upa-ācaret ǁ

10.159.03   (Mandala. Sukta. Rik)

8.8.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् ।

उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ॥

Samhita Devanagari Nonaccented

मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् ।

उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः ॥

Samhita Transcription Accented

máma putrā́ḥ śatruháṇó’tho me duhitā́ virā́ṭ ǀ

utā́hámasmi saṃjayā́ pátyau me ślóka uttamáḥ ǁ

Samhita Transcription Nonaccented

mama putrāḥ śatruhaṇo’tho me duhitā virāṭ ǀ

utāhamasmi saṃjayā patyau me śloka uttamaḥ ǁ

Padapatha Devanagari Accented

मम॑ । पु॒त्राः । श॒त्रु॒ऽहनः॑ । अथो॒ इति॑ । मे॒ । दु॒हि॒ता । वि॒राट् ।

उ॒त । अ॒हम् । अ॒स्मि॒ । स॒म्ऽज॒या । पत्यौ॑ । मे॒ । श्लोकः॑ । उ॒त्ऽत॒मः ॥

Padapatha Devanagari Nonaccented

मम । पुत्राः । शत्रुऽहनः । अथो इति । मे । दुहिता । विराट् ।

उत । अहम् । अस्मि । सम्ऽजया । पत्यौ । मे । श्लोकः । उत्ऽतमः ॥

Padapatha Transcription Accented

máma ǀ putrā́ḥ ǀ śatru-hánaḥ ǀ átho íti ǀ me ǀ duhitā́ ǀ virā́ṭ ǀ

utá ǀ ahám ǀ asmi ǀ sam-jayā́ ǀ pátyau ǀ me ǀ ślókaḥ ǀ ut-tamáḥ ǁ

Padapatha Transcription Nonaccented

mama ǀ putrāḥ ǀ śatru-hanaḥ ǀ atho iti ǀ me ǀ duhitā ǀ virāṭ ǀ

uta ǀ aham ǀ asmi ǀ sam-jayā ǀ patyau ǀ me ǀ ślokaḥ ǀ ut-tamaḥ ǁ

10.159.04   (Mandala. Sukta. Rik)

8.8.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येनेंद्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।

इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवं ॥

Samhita Devanagari Nonaccented

येनेंद्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।

इदं तदक्रि देवा असपत्ना किलाभुवं ॥

Samhita Transcription Accented

yénéndro havíṣā kṛtvyábhavaddyumnyúttamáḥ ǀ

idám tádakri devā asapatnā́ kílābhuvam ǁ

Samhita Transcription Nonaccented

yenendro haviṣā kṛtvyabhavaddyumnyuttamaḥ ǀ

idam tadakri devā asapatnā kilābhuvam ǁ

Padapatha Devanagari Accented

येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः ।

इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्ना । किल॑ । अ॒भु॒व॒म् ॥

Padapatha Devanagari Nonaccented

येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्ऽतमः ।

इदम् । तत् । अक्रि । देवाः । असपत्ना । किल । अभुवम् ॥

Padapatha Transcription Accented

yéna ǀ índraḥ ǀ havíṣā ǀ kṛtvī́ ǀ ábhavat ǀ dyumnī́ ǀ ut-tamáḥ ǀ

idám ǀ tát ǀ akri ǀ devāḥ ǀ asapatnā́ ǀ kíla ǀ abhuvam ǁ

Padapatha Transcription Nonaccented

yena ǀ indraḥ ǀ haviṣā ǀ kṛtvī ǀ abhavat ǀ dyumnī ǀ ut-tamaḥ ǀ

idam ǀ tat ǀ akri ǀ devāḥ ǀ asapatnā ǀ kila ǀ abhuvam ǁ

10.159.05   (Mandala. Sukta. Rik)

8.8.17.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स॒प॒त्ना स॑पत्न॒घ्नी जयं॑त्यभि॒भूव॑री ।

आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ॥

Samhita Devanagari Nonaccented

असपत्ना सपत्नघ्नी जयंत्यभिभूवरी ।

आवृक्षमन्यासां वर्चो राधो अस्थेयसामिव ॥

Samhita Transcription Accented

asapatnā́ sapatnaghnī́ jáyantyabhibhū́varī ǀ

ā́vṛkṣamanyā́sām várco rā́dho ástheyasāmiva ǁ

Samhita Transcription Nonaccented

asapatnā sapatnaghnī jayantyabhibhūvarī ǀ

āvṛkṣamanyāsām varco rādho astheyasāmiva ǁ

Padapatha Devanagari Accented

अ॒स॒प॒त्ना । स॒प॒त्न॒ऽघ्नी । जय॑न्ती । अ॒भि॒ऽभूव॑री ।

आ । अ॒वृ॒क्ष॒म् । अ॒न्यासा॑म् । वर्चः॑ । राधः॑ । अस्थे॑यसाम्ऽइव ॥

Padapatha Devanagari Nonaccented

असपत्ना । सपत्नऽघ्नी । जयन्ती । अभिऽभूवरी ।

आ । अवृक्षम् । अन्यासाम् । वर्चः । राधः । अस्थेयसाम्ऽइव ॥

Padapatha Transcription Accented

asapatnā́ ǀ sapatna-ghnī́ ǀ jáyantī ǀ abhi-bhū́varī ǀ

ā́ ǀ avṛkṣam ǀ anyā́sām ǀ várcaḥ ǀ rā́dhaḥ ǀ ástheyasām-iva ǁ

Padapatha Transcription Nonaccented

asapatnā ǀ sapatna-ghnī ǀ jayantī ǀ abhi-bhūvarī ǀ

ā ǀ avṛkṣam ǀ anyāsām ǀ varcaḥ ǀ rādhaḥ ǀ astheyasām-iva ǁ

10.159.06   (Mandala. Sukta. Rik)

8.8.17.06    (Ashtaka. Adhyaya. Varga. Rik)

10.12.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री ।

यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥

Samhita Devanagari Nonaccented

समजैषमिमा अहं सपत्नीरभिभूवरी ।

यथाहमस्य वीरस्य विराजानि जनस्य च ॥

Samhita Transcription Accented

sámajaiṣamimā́ ahám sapátnīrabhibhū́varī ǀ

yáthāhámasyá vīrásya virā́jāni jánasya ca ǁ

Samhita Transcription Nonaccented

samajaiṣamimā aham sapatnīrabhibhūvarī ǀ

yathāhamasya vīrasya virājāni janasya ca ǁ

Padapatha Devanagari Accented

सम् । अ॒जै॒ष॒म् । इ॒माः । अ॒हम् । स॒ऽपत्नीः॑ । अ॒भि॒ऽभूव॑री ।

यथा॑ । अ॒हम् । अ॒स्य । वी॒रस्य॑ । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥

Padapatha Devanagari Nonaccented

सम् । अजैषम् । इमाः । अहम् । सऽपत्नीः । अभिऽभूवरी ।

यथा । अहम् । अस्य । वीरस्य । विऽराजानि । जनस्य । च ॥

Padapatha Transcription Accented

sám ǀ ajaiṣam ǀ imā́ḥ ǀ ahám ǀ sa-pátnīḥ ǀ abhi-bhū́varī ǀ

yáthā ǀ ahám ǀ asyá ǀ vīrásya ǀ vi-rā́jāni ǀ jánasya ǀ ca ǁ

Padapatha Transcription Nonaccented

sam ǀ ajaiṣam ǀ imāḥ ǀ aham ǀ sa-patnīḥ ǀ abhi-bhūvarī ǀ

yathā ǀ aham ǀ asya ǀ vīrasya ǀ vi-rājāni ǀ janasya ǀ ca ǁ