SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 160

 

1. Info

To:    indra
From:   pūraṇa vaiśvāmitra
Metres:   1st set of styles: triṣṭup (1, 3); virāṭtrisṭup (4, 5); pādanicṛttriṣṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.160.01   (Mandala. Sukta. Rik)

8.8.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मुं॑च ।

इंद्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रमं॒तुभ्य॑मि॒मे सु॒तासः॑ ॥

Samhita Devanagari Nonaccented

तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुंच ।

इंद्र मा त्वा यजमानासो अन्ये नि रीरमंतुभ्यमिमे सुतासः ॥

Samhita Transcription Accented

tīvrásyābhívayaso asyá pāhi sarvarathā́ ví hárī ihá muñca ǀ

índra mā́ tvā yájamānāso anyé ní rīramantúbhyamimé sutā́saḥ ǁ

Samhita Transcription Nonaccented

tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca ǀ

indra mā tvā yajamānāso anye ni rīramantubhyamime sutāsaḥ ǁ

Padapatha Devanagari Accented

ती॒व्रस्य॑ । अ॒भिऽव॑यसः । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ ।

इन्द्र॑ । मा । त्वा॒ । यज॑मानासः । अ॒न्ये । नि । री॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तासः॑ ॥

Padapatha Devanagari Nonaccented

तीव्रस्य । अभिऽवयसः । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च ।

इन्द्र । मा । त्वा । यजमानासः । अन्ये । नि । रीरमन् । तुभ्यम् । इमे । सुतासः ॥

Padapatha Transcription Accented

tīvrásya ǀ abhí-vayasaḥ ǀ asyá ǀ pāhi ǀ sarva-rathā́ ǀ ví ǀ hárī íti ǀ ihá ǀ muñca ǀ

índra ǀ mā́ ǀ tvā ǀ yájamānāsaḥ ǀ anyé ǀ ní ǀ rīraman ǀ túbhyam ǀ imé ǀ sutā́saḥ ǁ

Padapatha Transcription Nonaccented

tīvrasya ǀ abhi-vayasaḥ ǀ asya ǀ pāhi ǀ sarva-rathā ǀ vi ǀ harī iti ǀ iha ǀ muñca ǀ

indra ǀ mā ǀ tvā ǀ yajamānāsaḥ ǀ anye ǀ ni ǀ rīraman ǀ tubhyam ǀ ime ǀ sutāsaḥ ǁ

10.160.02   (Mandala. Sukta. Rik)

8.8.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यंति ।

इंद्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोमं॑ ॥

Samhita Devanagari Nonaccented

तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयंति ।

इंद्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमं ॥

Samhita Transcription Accented

túbhyam sutā́stúbhyamu sótvāsastvā́m gíraḥ śvā́tryā ā́ hvayanti ǀ

índredámadyá sávanam juṣāṇó víśvasya vidvā́m̐ ihá pāhi sómam ǁ

Samhita Transcription Nonaccented

tubhyam sutāstubhyamu sotvāsastvām giraḥ śvātryā ā hvayanti ǀ

indredamadya savanam juṣāṇo viśvasya vidvām̐ iha pāhi somam ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । सु॒ताः । तुभ्य॑म् । ऊं॒ इति॑ । सोत्वा॑सः । त्वाम् । गिरः॑ । श्वात्र्याः॑ । आ । ह्व॒य॒न्ति॒ ।

इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒णः । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । सुताः । तुभ्यम् । ऊं इति । सोत्वासः । त्वाम् । गिरः । श्वात्र्याः । आ । ह्वयन्ति ।

इन्द्र । इदम् । अद्य । सवनम् । जुषाणः । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥

Padapatha Transcription Accented

túbhyam ǀ sutā́ḥ ǀ túbhyam ǀ ūṃ íti ǀ sótvāsaḥ ǀ tvā́m ǀ gíraḥ ǀ śvā́tryāḥ ǀ ā́ ǀ hvayanti ǀ

índra ǀ idám ǀ adyá ǀ sávanam ǀ juṣāṇáḥ ǀ víśvasya ǀ vidvā́n ǀ ihá ǀ pāhi ǀ sómam ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ sutāḥ ǀ tubhyam ǀ ūṃ iti ǀ sotvāsaḥ ǀ tvām ǀ giraḥ ǀ śvātryāḥ ǀ ā ǀ hvayanti ǀ

indra ǀ idam ǀ adya ǀ savanam ǀ juṣāṇaḥ ǀ viśvasya ǀ vidvān ǀ iha ǀ pāhi ǀ somam ǁ

10.160.03   (Mandala. Sukta. Rik)

8.8.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑ ।

न गा इंद्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥

Samhita Devanagari Nonaccented

य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति ।

न गा इंद्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥

Samhita Transcription Accented

yá uśatā́ mánasā sómamasmai sarvahṛdā́ devákāmaḥ sunóti ǀ

ná gā́ índrastásya párā dadāti praśastámíccā́rumasmai kṛṇoti ǁ

Samhita Transcription Nonaccented

ya uśatā manasā somamasmai sarvahṛdā devakāmaḥ sunoti ǀ

na gā indrastasya parā dadāti praśastamiccārumasmai kṛṇoti ǁ

Padapatha Devanagari Accented

यः । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वऽका॑मः । सु॒नोति॑ ।

न । गाः । इन्द्रः॑ । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥

Padapatha Devanagari Nonaccented

यः । उशता । मनसा । सोमम् । अस्मै । सर्वऽहृदा । देवऽकामः । सुनोति ।

न । गाः । इन्द्रः । तस्य । परा । ददाति । प्रऽशस्तम् । इत् । चारुम् । अस्मै । कृणोति ॥

Padapatha Transcription Accented

yáḥ ǀ uśatā́ ǀ mánasā ǀ sómam ǀ asmai ǀ sarva-hṛdā́ ǀ devá-kāmaḥ ǀ sunóti ǀ

ná ǀ gā́ḥ ǀ índraḥ ǀ tásya ǀ párā ǀ dadāti ǀ pra-śastám ǀ ít ǀ cā́rum ǀ asmai ǀ kṛṇoti ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ uśatā ǀ manasā ǀ somam ǀ asmai ǀ sarva-hṛdā ǀ deva-kāmaḥ ǀ sunoti ǀ

na ǀ gāḥ ǀ indraḥ ǀ tasya ǀ parā ǀ dadāti ǀ pra-śastam ǀ it ǀ cārum ǀ asmai ǀ kṛṇoti ǁ

10.160.04   (Mandala. Sukta. Rik)

8.8.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोमं॑ ।

निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ हं॒त्यना॑नुदिष्टः ॥

Samhita Devanagari Nonaccented

अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमं ।

निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हंत्यनानुदिष्टः ॥

Samhita Transcription Accented

ánuspaṣṭo bhavatyeṣó asya yó asmai revā́nná sunóti sómam ǀ

níraratnáu maghávā tám dadhāti brahmadvíṣo hantyánānudiṣṭaḥ ǁ

Samhita Transcription Nonaccented

anuspaṣṭo bhavatyeṣo asya yo asmai revānna sunoti somam ǀ

niraratnau maghavā tam dadhāti brahmadviṣo hantyanānudiṣṭaḥ ǁ

Padapatha Devanagari Accented

अनु॑ऽस्पष्टः । भ॒व॒ति॒ । ए॒षः । अ॒स्य॒ । यः । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति॑ । सोम॑म् ।

निः । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽद्विषः॑ । ह॒न्ति॒ । अन॑नुऽदिष्टः ॥

Padapatha Devanagari Nonaccented

अनुऽस्पष्टः । भवति । एषः । अस्य । यः । अस्मै । रेवान् । न । सुनोति । सोमम् ।

निः । अरत्नौ । मघऽवा । तम् । दधाति । ब्रह्मऽद्विषः । हन्ति । अननुऽदिष्टः ॥

Padapatha Transcription Accented

ánu-spaṣṭaḥ ǀ bhavati ǀ eṣáḥ ǀ asya ǀ yáḥ ǀ asmai ǀ revā́n ǀ ná ǀ sunóti ǀ sómam ǀ

níḥ ǀ aratnáu ǀ maghá-vā ǀ tám ǀ dadhāti ǀ brahma-dvíṣaḥ ǀ hanti ǀ ánanu-diṣṭaḥ ǁ

Padapatha Transcription Nonaccented

anu-spaṣṭaḥ ǀ bhavati ǀ eṣaḥ ǀ asya ǀ yaḥ ǀ asmai ǀ revān ǀ na ǀ sunoti ǀ somam ǀ

niḥ ǀ aratnau ǀ magha-vā ǀ tam ǀ dadhāti ǀ brahma-dviṣaḥ ǀ hanti ǀ ananu-diṣṭaḥ ǁ

10.160.05   (Mandala. Sukta. Rik)

8.8.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒श्वा॒यंतो॑ ग॒व्यंतो॑ वा॒जयं॑तो॒ हवा॑महे॒ त्वोप॑गंत॒वा उ॑ ।

आ॒भूषं॑तस्ते सुम॒तौ नवा॑यां व॒यमिं॑द्र त्वा शु॒नं हु॑वेम ॥

Samhita Devanagari Nonaccented

अश्वायंतो गव्यंतो वाजयंतो हवामहे त्वोपगंतवा उ ।

आभूषंतस्ते सुमतौ नवायां वयमिंद्र त्वा शुनं हुवेम ॥

Samhita Transcription Accented

aśvāyánto gavyánto vājáyanto hávāmahe tvópagantavā́ u ǀ

ābhū́ṣantaste sumatáu návāyām vayámindra tvā śunám huvema ǁ

Samhita Transcription Nonaccented

aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u ǀ

ābhūṣantaste sumatau navāyām vayamindra tvā śunam huvema ǁ

Padapatha Devanagari Accented

अ॒श्व॒ऽयन्तः॑ । ग॒व्यन्तः॑ । वा॒जय॑न्तः । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊं॒ इति॑ ।

आ॒ऽभूष॑न्तः । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒ ॥

Padapatha Devanagari Nonaccented

अश्वऽयन्तः । गव्यन्तः । वाजयन्तः । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ।

आऽभूषन्तः । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम ॥

Padapatha Transcription Accented

aśva-yántaḥ ǀ gavyántaḥ ǀ vājáyantaḥ ǀ hávāmahe ǀ tvā ǀ úpa-gantavái ǀ ūṃ íti ǀ

ā-bhū́ṣantaḥ ǀ te ǀ su-matáu ǀ návāyām ǀ vayám ǀ indra ǀ tvā ǀ śunám ǀ huvema ǁ

Padapatha Transcription Nonaccented

aśva-yantaḥ ǀ gavyantaḥ ǀ vājayantaḥ ǀ havāmahe ǀ tvā ǀ upa-gantavai ǀ ūṃ iti ǀ

ā-bhūṣantaḥ ǀ te ǀ su-matau ǀ navāyām ǀ vayam ǀ indra ǀ tvā ǀ śunam ǀ huvema ǁ