SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 161

 

1. Info

To:    rājayakṣmaghnam
From:   yakṣmanāśana prājāpatya
Metres:   1st set of styles: bhuriktriṣṭup (1, 4); triṣṭup (2); nicṛttriṣṭup (3); nicṛdanuṣṭup (5)

2nd set of styles: triṣṭubh (1-4); anuṣṭubh (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.161.01   (Mandala. Sukta. Rik)

8.8.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मुं॒चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् ।

ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इंद्राग्नी॒ प्र मु॑मुक्तमेनं ॥

Samhita Devanagari Nonaccented

मुंचामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् ।

ग्राहिर्जग्राह यदि वैतदेनं तस्या इंद्राग्नी प्र मुमुक्तमेनं ॥

Samhita Transcription Accented

muñcā́mi tvā havíṣā jī́vanāya kámajñātayakṣmā́dutá rājayakṣmā́t ǀ

grā́hirjagrā́ha yádi vaitádenam tásyā indrāgnī prá mumuktamenam ǁ

Samhita Transcription Nonaccented

muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmāduta rājayakṣmāt ǀ

grāhirjagrāha yadi vaitadenam tasyā indrāgnī pra mumuktamenam ǁ

Padapatha Devanagari Accented

मु॒ञ्चामि॑ । त्वा॒ । ह॒विषा॑ । जीव॑नाय । कम् । अ॒ज्ञा॒त॒ऽय॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् ।

ग्राहिः॑ । ज॒ग्राह॑ । यदि॑ । वा॒ । ए॒तत् । ए॒न॒म् । तस्याः॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥

Padapatha Devanagari Nonaccented

मुञ्चामि । त्वा । हविषा । जीवनाय । कम् । अज्ञातऽयक्ष्मात् । उत । राजऽयक्ष्मात् ।

ग्राहिः । जग्राह । यदि । वा । एतत् । एनम् । तस्याः । इन्द्राग्नी इति । प्र । मुमुक्तम् । एनम् ॥

Padapatha Transcription Accented

muñcā́mi ǀ tvā ǀ havíṣā ǀ jī́vanāya ǀ kám ǀ ajñāta-yakṣmā́t ǀ utá ǀ rāja-yakṣmā́t ǀ

grā́hiḥ ǀ jagrā́ha ǀ yádi ǀ vā ǀ etát ǀ enam ǀ tásyāḥ ǀ indrāgnī íti ǀ prá ǀ mumuktam ǀ enam ǁ

Padapatha Transcription Nonaccented

muñcāmi ǀ tvā ǀ haviṣā ǀ jīvanāya ǀ kam ǀ ajñāta-yakṣmāt ǀ uta ǀ rāja-yakṣmāt ǀ

grāhiḥ ǀ jagrāha ǀ yadi ǀ vā ǀ etat ǀ enam ǀ tasyāḥ ǀ indrāgnī iti ǀ pra ǀ mumuktam ǀ enam ǁ

10.161.02   (Mandala. Sukta. Rik)

8.8.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योरं॑ति॒कं नी॑त ए॒व ।

तमा ह॑रामि॒ निर्ऋ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥

Samhita Devanagari Nonaccented

यदि क्षितायुर्यदि वा परेतो यदि मृत्योरंतिकं नीत एव ।

तमा हरामि निर्ऋतेरुपस्थादस्पार्षमेनं शतशारदाय ॥

Samhita Transcription Accented

yádi kṣitā́yuryádi vā páreto yádi mṛtyórantikám nī́ta evá ǀ

támā́ harāmi nírṛterupásthādáspārṣamenam śatáśāradāya ǁ

Samhita Transcription Nonaccented

yadi kṣitāyuryadi vā pareto yadi mṛtyorantikam nīta eva ǀ

tamā harāmi nirṛterupasthādaspārṣamenam śataśāradāya ǁ

Padapatha Devanagari Accented

यदि॑ । क्षि॒तऽआ॑युः । यदि॑ । वा॒ । परा॑ऽइतः । यदि॑ । मृ॒त्योः । अ॒न्ति॒कम् । निऽइ॑तः । ए॒व ।

तम् । आ । ह॒रा॒मि॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् । अस्पा॑र्षम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥

Padapatha Devanagari Nonaccented

यदि । क्षितऽआयुः । यदि । वा । पराऽइतः । यदि । मृत्योः । अन्तिकम् । निऽइतः । एव ।

तम् । आ । हरामि । निःऽऋतेः । उपऽस्थात् । अस्पार्षम् । एनम् । शतऽशारदाय ॥

Padapatha Transcription Accented

yádi ǀ kṣitá-āyuḥ ǀ yádi ǀ vā ǀ párā-itaḥ ǀ yádi ǀ mṛtyóḥ ǀ antikám ǀ ní-itaḥ ǀ evá ǀ

tám ǀ ā́ ǀ harāmi ǀ níḥ-ṛteḥ ǀ upá-sthāt ǀ áspārṣam ǀ enam ǀ śatá-śāradāya ǁ

Padapatha Transcription Nonaccented

yadi ǀ kṣita-āyuḥ ǀ yadi ǀ vā ǀ parā-itaḥ ǀ yadi ǀ mṛtyoḥ ǀ antikam ǀ ni-itaḥ ǀ eva ǀ

tam ǀ ā ǀ harāmi ǀ niḥ-ṛteḥ ǀ upa-sthāt ǀ aspārṣam ǀ enam ǀ śata-śāradāya ǁ

10.161.03   (Mandala. Sukta. Rik)

8.8.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒ह॒स्रा॒क्षेण॑ श॒तशा॑रदेन श॒तायु॑षा ह॒विषाहा॑र्षमेनं ।

श॒तं यथे॒मं श॒रदो॒ नया॒तींद्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रं ॥

Samhita Devanagari Nonaccented

सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनं ।

शतं यथेमं शरदो नयातींद्रो विश्वस्य दुरितस्य पारं ॥

Samhita Transcription Accented

sahasrākṣéṇa śatáśāradena śatā́yuṣā havíṣā́hārṣamenam ǀ

śatám yáthemám śarádo náyātī́ndro víśvasya duritásya pārám ǁ

Samhita Transcription Nonaccented

sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣamenam ǀ

śatam yathemam śarado nayātīndro viśvasya duritasya pāram ǁ

Padapatha Devanagari Accented

स॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽशा॑रदेन । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ।

श॒तम् । यथा॑ । इ॒मम् । श॒रदः॑ । नया॑ति । इन्द्रः॑ । विश्व॑स्य । दुः॒ऽइ॒तस्य॑ । पा॒रम् ॥

Padapatha Devanagari Nonaccented

सहस्रऽअक्षेण । शतऽशारदेन । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ।

शतम् । यथा । इमम् । शरदः । नयाति । इन्द्रः । विश्वस्य । दुःऽइतस्य । पारम् ॥

Padapatha Transcription Accented

sahasra-akṣéṇa ǀ śatá-śāradena ǀ śatá-āyuṣā ǀ havíṣā ǀ ā́ ǀ ahārṣam ǀ enam ǀ

śatám ǀ yáthā ǀ imám ǀ śarádaḥ ǀ náyāti ǀ índraḥ ǀ víśvasya ǀ duḥ-itásya ǀ pārám ǁ

Padapatha Transcription Nonaccented

sahasra-akṣeṇa ǀ śata-śāradena ǀ śata-āyuṣā ǀ haviṣā ǀ ā ǀ ahārṣam ǀ enam ǀ

śatam ǀ yathā ǀ imam ǀ śaradaḥ ǀ nayāti ǀ indraḥ ǀ viśvasya ǀ duḥ-itasya ǀ pāram ǁ

10.161.04   (Mandala. Sukta. Rik)

8.8.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑मं॒तांछ॒तमु॑ वसं॒तान् ।

श॒तमिं॑द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥

Samhita Devanagari Nonaccented

शतं जीव शरदो वर्धमानः शतं हेमंतांछतमु वसंतान् ।

शतमिंद्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः ॥

Samhita Transcription Accented

śatám jīva śarádo várdhamānaḥ śatám hemantā́ñchatámu vasantā́n ǀ

śatámindrāgnī́ savitā́ bṛ́haspátiḥ śatā́yuṣā havíṣemám púnarduḥ ǁ

Samhita Transcription Nonaccented

śatam jīva śarado vardhamānaḥ śatam hemantāñchatamu vasantān ǀ

śatamindrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punarduḥ ǁ

Padapatha Devanagari Accented

श॒तम् । जी॒व॒ । श॒रदः॑ । वर्ध॑मानः । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।

श॒तम् । इ॒न्द्रा॒ग्नी इति॑ । स॒वि॒ता । बृह॒स्पतिः॑ । श॒तऽआ॑युषा । ह॒विषा॑ । इ॒मम् । पुनः॑ । दुः॒ ॥

Padapatha Devanagari Nonaccented

शतम् । जीव । शरदः । वर्धमानः । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।

शतम् । इन्द्राग्नी इति । सविता । बृहस्पतिः । शतऽआयुषा । हविषा । इमम् । पुनः । दुः ॥

Padapatha Transcription Accented

śatám ǀ jīva ǀ śarádaḥ ǀ várdhamānaḥ ǀ śatám ǀ hemantā́n ǀ śatám ǀ ūṃ íti ǀ vasantā́n ǀ

śatám ǀ indrāgnī́ íti ǀ savitā́ ǀ bṛ́haspátiḥ ǀ śatá-āyuṣā ǀ havíṣā ǀ imám ǀ púnaḥ ǀ duḥ ǁ

Padapatha Transcription Nonaccented

śatam ǀ jīva ǀ śaradaḥ ǀ vardhamānaḥ ǀ śatam ǀ hemantān ǀ śatam ǀ ūṃ iti ǀ vasantān ǀ

śatam ǀ indrāgnī iti ǀ savitā ǀ bṛhaspatiḥ ǀ śata-āyuṣā ǀ haviṣā ǀ imam ǀ punaḥ ǀ duḥ ǁ

10.161.05   (Mandala. Sukta. Rik)

8.8.19.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः॑ पुनर्नव ।

सर्वां॑ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदं ॥

Samhita Devanagari Nonaccented

आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव ।

सर्वांग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदं ॥

Samhita Transcription Accented

ā́hārṣam tvā́vidam tvā púnarā́gāḥ punarnava ǀ

sárvāṅga sárvam te cákṣuḥ sárvamā́yuśca te’vidam ǁ

Samhita Transcription Nonaccented

āhārṣam tvāvidam tvā punarāgāḥ punarnava ǀ

sarvāṅga sarvam te cakṣuḥ sarvamāyuśca te’vidam ǁ

Padapatha Devanagari Accented

आ । अ॒हा॒र्ष॒म् । त्वा॒ । अवि॑दम् । त्वा॒ । पुनः॑ । आ । अ॒गाः॒ । पु॒नः॒ऽन॒व॒ ।

सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षुः॑ । सर्व॑म् । आयुः॑ । च॒ । ते॒ । अ॒वि॒द॒म् ॥

Padapatha Devanagari Nonaccented

आ । अहार्षम् । त्वा । अविदम् । त्वा । पुनः । आ । अगाः । पुनःऽनव ।

सर्वऽअङ्ग । सर्वम् । ते । चक्षुः । सर्वम् । आयुः । च । ते । अविदम् ॥

Padapatha Transcription Accented

ā́ ǀ ahārṣam ǀ tvā ǀ ávidam ǀ tvā ǀ púnaḥ ǀ ā́ ǀ agāḥ ǀ punaḥ-nava ǀ

sárva-aṅga ǀ sárvam ǀ te ǀ cákṣuḥ ǀ sárvam ǀ ā́yuḥ ǀ ca ǀ te ǀ avidam ǁ

Padapatha Transcription Nonaccented

ā ǀ ahārṣam ǀ tvā ǀ avidam ǀ tvā ǀ punaḥ ǀ ā ǀ agāḥ ǀ punaḥ-nava ǀ

sarva-aṅga ǀ sarvam ǀ te ǀ cakṣuḥ ǀ sarvam ǀ āyuḥ ǀ ca ǀ te ǀ avidam ǁ