SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 162

 

1. Info

To:    garbhaṃsastrāve prāyakṣcittam
From:   rakṣohan brāhma
Metres:   1st set of styles: nicṛdanuṣṭup (1, 2, 4); anuṣṭup (3, 5, 6)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.162.01   (Mandala. Sukta. Rik)

8.8.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः ।

अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥

Samhita Devanagari Nonaccented

ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः ।

अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥

Samhita Transcription Accented

bráhmaṇāgníḥ saṃvidānó rakṣohā́ bādhatāmitáḥ ǀ

ámīvā yáste gárbham durṇā́mā yónimāśáye ǁ

Samhita Transcription Nonaccented

brahmaṇāgniḥ saṃvidāno rakṣohā bādhatāmitaḥ ǀ

amīvā yaste garbham durṇāmā yonimāśaye ǁ

Padapatha Devanagari Accented

ब्रह्म॑णा । अ॒ग्निः । स॒म्ऽवि॒दा॒नः । र॒क्षः॒ऽहा । बा॒ध॒ता॒म् । इ॒तः ।

अमी॑वा । यः । ते॒ । गर्भ॑म् । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥

Padapatha Devanagari Nonaccented

ब्रह्मणा । अग्निः । सम्ऽविदानः । रक्षःऽहा । बाधताम् । इतः ।

अमीवा । यः । ते । गर्भम् । दुःऽनामा । योनिम् । आऽशये ॥

Padapatha Transcription Accented

bráhmaṇā ǀ agníḥ ǀ sam-vidānáḥ ǀ rakṣaḥ-hā́ ǀ bādhatām ǀ itáḥ ǀ

ámīvā ǀ yáḥ ǀ te ǀ gárbham ǀ duḥ-nā́mā ǀ yónim ǀ ā-śáye ǁ

Padapatha Transcription Nonaccented

brahmaṇā ǀ agniḥ ǀ sam-vidānaḥ ǀ rakṣaḥ-hā ǀ bādhatām ǀ itaḥ ǀ

amīvā ǀ yaḥ ǀ te ǀ garbham ǀ duḥ-nāmā ǀ yonim ǀ ā-śaye ǁ

10.162.02   (Mandala. Sukta. Rik)

8.8.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ ।

अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥

Samhita Devanagari Nonaccented

यस्ते गर्भममीवा दुर्णामा योनिमाशये ।

अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥

Samhita Transcription Accented

yáste gárbhamámīvā durṇā́mā yónimāśáye ǀ

agníṣṭám bráhmaṇā sahá níṣkravyā́damanīnaśat ǁ

Samhita Transcription Nonaccented

yaste garbhamamīvā durṇāmā yonimāśaye ǀ

agniṣṭam brahmaṇā saha niṣkravyādamanīnaśat ǁ

Padapatha Devanagari Accented

यः । ते॒ । गर्भ॑म् । अमी॑वा । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ।

अ॒ग्निः । तम् । ब्रह्म॑णा । स॒ह । निः । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥

Padapatha Devanagari Nonaccented

यः । ते । गर्भम् । अमीवा । दुःऽनामा । योनिम् । आऽशये ।

अग्निः । तम् । ब्रह्मणा । सह । निः । क्रव्यऽअदम् । अनीनशत् ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ gárbham ǀ ámīvā ǀ duḥ-nā́mā ǀ yónim ǀ ā-śáye ǀ

agníḥ ǀ tám ǀ bráhmaṇā ǀ sahá ǀ níḥ ǀ kravya-ádam ǀ anīnaśat ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ garbham ǀ amīvā ǀ duḥ-nāmā ǀ yonim ǀ ā-śaye ǀ

agniḥ ǀ tam ǀ brahmaṇā ǀ saha ǀ niḥ ǀ kravya-adam ǀ anīnaśat ǁ

10.162.03   (Mandala. Sukta. Rik)

8.8.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ हंति॑ प॒तयं॑तं निष॒त्स्नुं यः स॑रीसृ॒पं ।

जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

Samhita Devanagari Nonaccented

यस्ते हंति पतयंतं निषत्स्नुं यः सरीसृपं ।

जातं यस्ते जिघांसति तमितो नाशयामसि ॥

Samhita Transcription Accented

yáste hánti patáyantam niṣatsnúm yáḥ sarīsṛpám ǀ

jātám yáste jíghāṃsati támitó nāśayāmasi ǁ

Samhita Transcription Nonaccented

yaste hanti patayantam niṣatsnum yaḥ sarīsṛpam ǀ

jātam yaste jighāṃsati tamito nāśayāmasi ǁ

Padapatha Devanagari Accented

यः । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्स्नुम् । यः । स॒री॒सृ॒पम् ।

जा॒तम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

यः । ते । हन्ति । पतयन्तम् । निऽसत्स्नुम् । यः । सरीसृपम् ।

जातम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ hánti ǀ patáyantam ǀ ni-satsnúm ǀ yáḥ ǀ sarīsṛpám ǀ

jātám ǀ yáḥ ǀ te ǀ jíghāṃsati ǀ tám ǀ itáḥ ǀ nāśayāmasi ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ hanti ǀ patayantam ǀ ni-satsnum ǀ yaḥ ǀ sarīsṛpam ǀ

jātam ǀ yaḥ ǀ te ǀ jighāṃsati ǀ tam ǀ itaḥ ǀ nāśayāmasi ǁ

10.162.04   (Mandala. Sukta. Rik)

8.8.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त॑ ऊ॒रू वि॒हर॑त्यंत॒रा दंप॑ती॒ शये॑ ।

योनिं॒ यो अं॒तरा॒रेळ्हि॒ तमि॒तो ना॑शयामसि ॥

Samhita Devanagari Nonaccented

यस्त ऊरू विहरत्यंतरा दंपती शये ।

योनिं यो अंतरारेळ्हि तमितो नाशयामसि ॥

Samhita Transcription Accented

yásta ūrū́ viháratyantarā́ dámpatī śáye ǀ

yónim yó antárāréḷhi támitó nāśayāmasi ǁ

Samhita Transcription Nonaccented

yasta ūrū viharatyantarā dampatī śaye ǀ

yonim yo antarāreḷhi tamito nāśayāmasi ǁ

Padapatha Devanagari Accented

यः । ते॒ । ऊ॒रू इति॑ । वि॒ऽहर॑ति । अ॒न्त॒रा । दम्प॑ती॒ इति॒ दम्ऽप॑ती । शये॑ ।

योनि॑म् । यः । अ॒न्तः । आ॒ऽरेळ्हि॑ । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

यः । ते । ऊरू इति । विऽहरति । अन्तरा । दम्पती इति दम्ऽपती । शये ।

योनिम् । यः । अन्तः । आऽरेळ्हि । तम् । इतः । नाशयामसि ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ ūrū́ íti ǀ vi-hárati ǀ antarā́ ǀ dámpatī íti dám-patī ǀ śáye ǀ

yónim ǀ yáḥ ǀ antáḥ ǀ ā-réḷhi ǀ tám ǀ itáḥ ǀ nāśayāmasi ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ ūrū iti ǀ vi-harati ǀ antarā ǀ dampatī iti dam-patī ǀ śaye ǀ

yonim ǀ yaḥ ǀ antaḥ ǀ ā-reḷhi ǀ tam ǀ itaḥ ǀ nāśayāmasi ǁ

10.162.05   (Mandala. Sukta. Rik)

8.8.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते ।

प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

Samhita Devanagari Nonaccented

यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।

प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥

Samhita Transcription Accented

yástvā bhrā́tā pátirbhūtvā́ jāró bhūtvā́ nipádyate ǀ

prajā́m yáste jíghāṃsati támitó nāśayāmasi ǁ

Samhita Transcription Nonaccented

yastvā bhrātā patirbhūtvā jāro bhūtvā nipadyate ǀ

prajām yaste jighāṃsati tamito nāśayāmasi ǁ

Padapatha Devanagari Accented

यः । त्वा॒ । भ्राता॑ । पतिः॑ । भू॒त्वा । जा॒रः । भू॒त्वा । नि॒ऽपद्य॑ते ।

प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

यः । त्वा । भ्राता । पतिः । भूत्वा । जारः । भूत्वा । निऽपद्यते ।

प्रऽजाम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥

Padapatha Transcription Accented

yáḥ ǀ tvā ǀ bhrā́tā ǀ pátiḥ ǀ bhūtvā́ ǀ jāráḥ ǀ bhūtvā́ ǀ ni-pádyate ǀ

pra-jā́m ǀ yáḥ ǀ te ǀ jíghāṃsati ǀ tám ǀ itáḥ ǀ nāśayāmasi ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tvā ǀ bhrātā ǀ patiḥ ǀ bhūtvā ǀ jāraḥ ǀ bhūtvā ǀ ni-padyate ǀ

pra-jām ǀ yaḥ ǀ te ǀ jighāṃsati ǀ tam ǀ itaḥ ǀ nāśayāmasi ǁ

10.162.06   (Mandala. Sukta. Rik)

8.8.20.06    (Ashtaka. Adhyaya. Varga. Rik)

10.12.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते ।

प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

Samhita Devanagari Nonaccented

यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।

प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥

Samhita Transcription Accented

yástvā svápnena támasā mohayitvā́ nipádyate ǀ

prajā́m yáste jíghāṃsati támitó nāśayāmasi ǁ

Samhita Transcription Nonaccented

yastvā svapnena tamasā mohayitvā nipadyate ǀ

prajām yaste jighāṃsati tamito nāśayāmasi ǁ

Padapatha Devanagari Accented

यः । त्वा॒ । स्वप्ने॑न । तम॑सा । मो॒ह॒यि॒त्वा । नि॒ऽपद्य॑ते ।

प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

यः । त्वा । स्वप्नेन । तमसा । मोहयित्वा । निऽपद्यते ।

प्रऽजाम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥

Padapatha Transcription Accented

yáḥ ǀ tvā ǀ svápnena ǀ támasā ǀ mohayitvā́ ǀ ni-pádyate ǀ

pra-jā́m ǀ yáḥ ǀ te ǀ jíghāṃsati ǀ tám ǀ itáḥ ǀ nāśayāmasi ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tvā ǀ svapnena ǀ tamasā ǀ mohayitvā ǀ ni-padyate ǀ

pra-jām ǀ yaḥ ǀ te ǀ jighāṃsati ǀ tam ǀ itaḥ ǀ nāśayāmasi ǁ