SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 163

 

1. Info

To:    yakṣmaghnam
From:   vivṛhat kāśyapa
Metres:   1st set of styles: nicṛdanuṣṭup (2-5); anuṣṭup (1, 6)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.163.01   (Mandala. Sukta. Rik)

8.8.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ ।

यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥

Samhita Devanagari Nonaccented

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।

यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥

Samhita Transcription Accented

akṣī́bhyām te nā́sikābhyām kárṇābhyām chúbukādádhi ǀ

yákṣmam śīrṣaṇyám mastíṣkājjihvā́yā ví vṛhāmi te ǁ

Samhita Transcription Nonaccented

akṣībhyām te nāsikābhyām karṇābhyām chubukādadhi ǀ

yakṣmam śīrṣaṇyam mastiṣkājjihvāyā vi vṛhāmi te ǁ

Padapatha Devanagari Accented

अ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ ।

यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वायाः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

अक्षीभ्याम् । ते । नासिकाभ्याम् । कर्णाभ्याम् । छुबुकात् । अधि ।

यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वायाः । वि । वृहामि । ते ॥

Padapatha Transcription Accented

akṣī́bhyām ǀ te ǀ nā́sikābhyām ǀ kárṇābhyām ǀ chúbukāt ǀ ádhi ǀ

yákṣmam ǀ śīrṣaṇyám ǀ mastíṣkāt ǀ jihvā́yāḥ ǀ ví ǀ vṛhāmi ǀ te ǁ

Padapatha Transcription Nonaccented

akṣībhyām ǀ te ǀ nāsikābhyām ǀ karṇābhyām ǀ chubukāt ǀ adhi ǀ

yakṣmam ǀ śīrṣaṇyam ǀ mastiṣkāt ǀ jihvāyāḥ ǀ vi ǀ vṛhāmi ǀ te ǁ

10.163.02   (Mandala. Sukta. Rik)

8.8.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त् ।

यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥

Samhita Devanagari Nonaccented

ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।

यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥

Samhita Transcription Accented

grīvā́bhyasta uṣṇíhābhyaḥ kī́kasābhyo anūkyā́t ǀ

yákṣmam doṣaṇyámáṃsābhyām bāhúbhyām ví vṛhāmi te ǁ

Samhita Transcription Nonaccented

grīvābhyasta uṣṇihābhyaḥ kīkasābhyo anūkyāt ǀ

yakṣmam doṣaṇyamaṃsābhyām bāhubhyām vi vṛhāmi te ǁ

Padapatha Devanagari Accented

ग्री॒वाभ्यः॑ । ते॒ । उ॒ष्णिहा॑भ्यः । कीक॑साभ्यः । अ॒नू॒क्या॑त् ।

यक्ष्म॑म् । दो॒ष॒ण्य॑म् । अंसा॑भ्याम् । बा॒हुऽभ्या॑म् । वि । वृ॒हा॒मि॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

ग्रीवाभ्यः । ते । उष्णिहाभ्यः । कीकसाभ्यः । अनूक्यात् ।

यक्ष्मम् । दोषण्यम् । अंसाभ्याम् । बाहुऽभ्याम् । वि । वृहामि । ते ॥

Padapatha Transcription Accented

grīvā́bhyaḥ ǀ te ǀ uṣṇíhābhyaḥ ǀ kī́kasābhyaḥ ǀ anūkyā́t ǀ

yákṣmam ǀ doṣaṇyám ǀ áṃsābhyām ǀ bāhú-bhyām ǀ ví ǀ vṛhāmi ǀ te ǁ

Padapatha Transcription Nonaccented

grīvābhyaḥ ǀ te ǀ uṣṇihābhyaḥ ǀ kīkasābhyaḥ ǀ anūkyāt ǀ

yakṣmam ǀ doṣaṇyam ǀ aṃsābhyām ǀ bāhu-bhyām ǀ vi ǀ vṛhāmi ǀ te ǁ

10.163.03   (Mandala. Sukta. Rik)

8.8.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आं॒त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ ।

यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥

Samhita Devanagari Nonaccented

आंत्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि ।

यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥

Samhita Transcription Accented

āntrébhyaste gúdābhyo vaniṣṭhórhṛ́dayādádhi ǀ

yákṣmam mátasnābhyām yaknáḥ plāśíbhyo ví vṛhāmi te ǁ

Samhita Transcription Nonaccented

āntrebhyaste gudābhyo vaniṣṭhorhṛdayādadhi ǀ

yakṣmam matasnābhyām yaknaḥ plāśibhyo vi vṛhāmi te ǁ

Padapatha Devanagari Accented

आ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ ।

यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

आन्त्रेभ्यः । ते । गुदाभ्यः । वनिष्ठोः । हृदयात् । अधि ।

यक्ष्मम् । मतस्नाभ्याम् । यक्नः । प्लाशिऽभ्यः । वि । वृहामि । ते ॥

Padapatha Transcription Accented

āntrébhyaḥ ǀ te ǀ gúdābhyaḥ ǀ vaniṣṭhóḥ ǀ hṛ́dayāt ǀ ádhi ǀ

yákṣmam ǀ mátasnābhyām ǀ yaknáḥ ǀ plāśí-bhyaḥ ǀ ví ǀ vṛhāmi ǀ te ǁ

Padapatha Transcription Nonaccented

āntrebhyaḥ ǀ te ǀ gudābhyaḥ ǀ vaniṣṭhoḥ ǀ hṛdayāt ǀ adhi ǀ

yakṣmam ǀ matasnābhyām ǀ yaknaḥ ǀ plāśi-bhyaḥ ǀ vi ǀ vṛhāmi ǀ te ǁ

10.163.04   (Mandala. Sukta. Rik)

8.8.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्यां ।

यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥

Samhita Devanagari Nonaccented

ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्यां ।

यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥

Samhita Transcription Accented

ūrúbhyām te aṣṭhīvádbhyām pā́rṣṇibhyām prápadābhyām ǀ

yákṣmam śróṇibhyām bhā́sadādbháṃsaso ví vṛhāmi te ǁ

Samhita Transcription Nonaccented

ūrubhyām te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām ǀ

yakṣmam śroṇibhyām bhāsadādbhaṃsaso vi vṛhāmi te ǁ

Padapatha Devanagari Accented

ऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् ।

यक्ष्म॑म् । श्रोणि॑ऽभ्याम् । भास॑दात् । भंस॑सः । वि । वृ॒हा॒मि॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

ऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् ।

यक्ष्मम् । श्रोणिऽभ्याम् । भासदात् । भंससः । वि । वृहामि । ते ॥

Padapatha Transcription Accented

ūrú-bhyām ǀ te ǀ aṣṭhīvát-bhyām ǀ pā́rṣṇi-bhyām ǀ prá-padābhyām ǀ

yákṣmam ǀ śróṇi-bhyām ǀ bhā́sadāt ǀ bháṃsasaḥ ǀ ví ǀ vṛhāmi ǀ te ǁ

Padapatha Transcription Nonaccented

ūru-bhyām ǀ te ǀ aṣṭhīvat-bhyām ǀ pārṣṇi-bhyām ǀ pra-padābhyām ǀ

yakṣmam ǀ śroṇi-bhyām ǀ bhāsadāt ǀ bhaṃsasaḥ ǀ vi ǀ vṛhāmi ǀ te ǁ

10.163.05   (Mandala. Sukta. Rik)

8.8.21.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।

यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

Samhita Devanagari Nonaccented

मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ।

यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥

Samhita Transcription Accented

méhanādvanaṃkáraṇāllómabhyaste nakhébhyaḥ ǀ

yákṣmam sárvasmādātmánastámidám ví vṛhāmi te ǁ

Samhita Transcription Nonaccented

mehanādvanaṃkaraṇāllomabhyaste nakhebhyaḥ ǀ

yakṣmam sarvasmādātmanastamidam vi vṛhāmi te ǁ

Padapatha Devanagari Accented

मेह॑नात् । व॒न॒म्ऽकर॑णात् । लोम॑ऽभ्यः । ते॒ । न॒खेभ्यः॑ ।

यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

मेहनात् । वनम्ऽकरणात् । लोमऽभ्यः । ते । नखेभ्यः ।

यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥

Padapatha Transcription Accented

méhanāt ǀ vanam-káraṇāt ǀ lóma-bhyaḥ ǀ te ǀ nakhébhyaḥ ǀ

yákṣmam ǀ sárvasmāt ǀ ātmánaḥ ǀ tám ǀ idám ǀ ví ǀ vṛhāmi ǀ te ǁ

Padapatha Transcription Nonaccented

mehanāt ǀ vanam-karaṇāt ǀ loma-bhyaḥ ǀ te ǀ nakhebhyaḥ ǀ

yakṣmam ǀ sarvasmāt ǀ ātmanaḥ ǀ tam ǀ idam ǀ vi ǀ vṛhāmi ǀ te ǁ

10.163.06   (Mandala. Sukta. Rik)

8.8.21.06    (Ashtaka. Adhyaya. Varga. Rik)

10.12.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अंगा॑दंगा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।

यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

Samhita Devanagari Nonaccented

अंगादंगाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि ।

यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥

Samhita Transcription Accented

áṅgādaṅgāllómnolomno jātám párvaṇiparvaṇi ǀ

yákṣmam sárvasmādātmánastámidám ví vṛhāmi te ǁ

Samhita Transcription Nonaccented

aṅgādaṅgāllomnolomno jātam parvaṇiparvaṇi ǀ

yakṣmam sarvasmādātmanastamidam vi vṛhāmi te ǁ

Padapatha Devanagari Accented

अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि ।

यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

अङ्गात्ऽअङ्गात् । लोम्नःऽलोम्नः । जातम् । पर्वणिऽपर्वणि ।

यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥

Padapatha Transcription Accented

áṅgāt-aṅgāt ǀ lómnaḥ-lomnaḥ ǀ jātám ǀ párvaṇi-parvaṇi ǀ

yákṣmam ǀ sárvasmāt ǀ ātmánaḥ ǀ tám ǀ idám ǀ ví ǀ vṛhāmi ǀ te ǁ

Padapatha Transcription Nonaccented

aṅgāt-aṅgāt ǀ lomnaḥ-lomnaḥ ǀ jātam ǀ parvaṇi-parvaṇi ǀ

yakṣmam ǀ sarvasmāt ǀ ātmanaḥ ǀ tam ǀ idam ǀ vi ǀ vṛhāmi ǀ te ǁ