SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 164

 

1. Info

To:    duḥ svapnaghnam
From:   pracetas āṅgirasa
Metres:   1st set of styles: nicṛdanuṣṭup (1); anuṣṭup (2); bhurigārcītriṣṭup (3); virāḍanuṣṭup (4); paṅktiḥ (5)

2nd set of styles: anuṣṭubh (1, 2, 4); triṣṭubh (3); paṅkti (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.164.01   (Mandala. Sukta. Rik)

8.8.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र ।

प॒रो निर्ऋ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ॥

Samhita Devanagari Nonaccented

अपेहि मनसस्पतेऽप क्राम परश्चर ।

परो निर्ऋत्या आ चक्ष्व बहुधा जीवतो मनः ॥

Samhita Transcription Accented

ápehi manasaspaté’pa krāma paráścara ǀ

paró nírṛtyā ā́ cakṣva bahudhā́ jī́vato mánaḥ ǁ

Samhita Transcription Nonaccented

apehi manasaspate’pa krāma paraścara ǀ

paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ ǁ

Padapatha Devanagari Accented

अप॑ । इ॒हि॒ । म॒न॒सः॒ । प॒ते॒ । अप॑ । क्रा॒म॒ । प॒रः । च॒र॒ ।

प॒रः । निःऽऋ॑त्यै । आ । च॒क्ष्व॒ । ब॒हु॒धा । जीव॑तः । मनः॑ ॥

Padapatha Devanagari Nonaccented

अप । इहि । मनसः । पते । अप । क्राम । परः । चर ।

परः । निःऽऋत्यै । आ । चक्ष्व । बहुधा । जीवतः । मनः ॥

Padapatha Transcription Accented

ápa ǀ ihi ǀ manasaḥ ǀ pate ǀ ápa ǀ krāma ǀ paráḥ ǀ cara ǀ

paráḥ ǀ níḥ-ṛtyai ǀ ā́ ǀ cakṣva ǀ bahudhā́ ǀ jī́vataḥ ǀ mánaḥ ǁ

Padapatha Transcription Nonaccented

apa ǀ ihi ǀ manasaḥ ǀ pate ǀ apa ǀ krāma ǀ paraḥ ǀ cara ǀ

paraḥ ǀ niḥ-ṛtyai ǀ ā ǀ cakṣva ǀ bahudhā ǀ jīvataḥ ǀ manaḥ ǁ

10.164.02   (Mandala. Sukta. Rik)

8.8.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रं वै वरं॑ वृणते भ॒द्रं युं॑जंति॒ दक्षि॑णं ।

भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ॥

Samhita Devanagari Nonaccented

भद्रं वै वरं वृणते भद्रं युंजंति दक्षिणं ।

भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥

Samhita Transcription Accented

bhadrám vái váram vṛṇate bhadrám yuñjanti dákṣiṇam ǀ

bhadrám vaivasvaté cákṣurbahutrā́ jī́vato mánaḥ ǁ

Samhita Transcription Nonaccented

bhadram vai varam vṛṇate bhadram yuñjanti dakṣiṇam ǀ

bhadram vaivasvate cakṣurbahutrā jīvato manaḥ ǁ

Padapatha Devanagari Accented

भ॒द्रम् । वै । वर॑म् । वृ॒ण॒ते॒ । भ॒द्रम् । यु॒ञ्ज॒न्ति॒ । दक्षि॑णम् ।

भ॒द्रम् । वै॒व॒स्व॒ते । चक्षुः॑ । ब॒हु॒ऽत्रा । जीव॑तः । मनः॑ ॥

Padapatha Devanagari Nonaccented

भद्रम् । वै । वरम् । वृणते । भद्रम् । युञ्जन्ति । दक्षिणम् ।

भद्रम् । वैवस्वते । चक्षुः । बहुऽत्रा । जीवतः । मनः ॥

Padapatha Transcription Accented

bhadrám ǀ vái ǀ váram ǀ vṛṇate ǀ bhadrám ǀ yuñjanti ǀ dákṣiṇam ǀ

bhadrám ǀ vaivasvaté ǀ cákṣuḥ ǀ bahu-trā́ ǀ jī́vataḥ ǀ mánaḥ ǁ

Padapatha Transcription Nonaccented

bhadram ǀ vai ǀ varam ǀ vṛṇate ǀ bhadram ǀ yuñjanti ǀ dakṣiṇam ǀ

bhadram ǀ vaivasvate ǀ cakṣuḥ ǀ bahu-trā ǀ jīvataḥ ǀ manaḥ ǁ

10.164.03   (Mandala. Sukta. Rik)

8.8.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदा॒शसा॑ निः॒शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पंतः॑ ।

अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥

Samhita Devanagari Nonaccented

यदाशसा निःशसाभिशसोपारिम जाग्रतो यत्स्वपंतः ।

अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥

Samhita Transcription Accented

yádāśásā niḥśásābhiśásopārimá jā́grato yátsvapántaḥ ǀ

agnírvíśvānyápa duṣkṛtā́nyájuṣṭānyāré asmáddadhātu ǁ

Samhita Transcription Nonaccented

yadāśasā niḥśasābhiśasopārima jāgrato yatsvapantaḥ ǀ

agnirviśvānyapa duṣkṛtānyajuṣṭānyāre asmaddadhātu ǁ

Padapatha Devanagari Accented

यत् । आ॒ऽशसा॑ । निः॒ऽशसा॑ । अ॒भि॒ऽशसा॑ । उ॒प॒ऽआ॒रि॒म । जाग्र॑तः । यत् । स्व॒पन्तः॑ ।

अ॒ग्निः । विश्वा॑नि । अप॑ । दुः॒ऽकृ॒तानि॑ । अजु॑ष्टानि । आ॒रे । अ॒स्मत् । द॒धा॒तु॒ ॥

Padapatha Devanagari Nonaccented

यत् । आऽशसा । निःऽशसा । अभिऽशसा । उपऽआरिम । जाग्रतः । यत् । स्वपन्तः ।

अग्निः । विश्वानि । अप । दुःऽकृतानि । अजुष्टानि । आरे । अस्मत् । दधातु ॥

Padapatha Transcription Accented

yát ǀ ā-śásā ǀ niḥ-śásā ǀ abhi-śásā ǀ upa-ārimá ǀ jā́grataḥ ǀ yát ǀ svapántaḥ ǀ

agníḥ ǀ víśvāni ǀ ápa ǀ duḥ-kṛtā́ni ǀ ájuṣṭāni ǀ āré ǀ asmát ǀ dadhātu ǁ

Padapatha Transcription Nonaccented

yat ǀ ā-śasā ǀ niḥ-śasā ǀ abhi-śasā ǀ upa-ārima ǀ jāgrataḥ ǀ yat ǀ svapantaḥ ǀ

agniḥ ǀ viśvāni ǀ apa ǀ duḥ-kṛtāni ǀ ajuṣṭāni ǀ āre ǀ asmat ǀ dadhātu ǁ

10.164.04   (Mandala. Sukta. Rik)

8.8.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि ।

प्रचे॑ता न आंगिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥

Samhita Devanagari Nonaccented

यदिंद्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि ।

प्रचेता न आंगिरसो द्विषतां पात्वंहसः ॥

Samhita Transcription Accented

yádindra brahmaṇaspate’bhidrohám cárāmasi ǀ

prácetā na āṅgirasó dviṣatā́m pātváṃhasaḥ ǁ

Samhita Transcription Nonaccented

yadindra brahmaṇaspate’bhidroham carāmasi ǀ

pracetā na āṅgiraso dviṣatām pātvaṃhasaḥ ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि॒ऽद्रो॒हम् । चरा॑मसि ।

प्रऽचे॑ताः । नः॒ । आ॒ङ्गि॒र॒सः । द्वि॒ष॒ताम् । पा॒तु॒ । अंह॑सः ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । ब्रह्मणः । पते । अभिऽद्रोहम् । चरामसि ।

प्रऽचेताः । नः । आङ्गिरसः । द्विषताम् । पातु । अंहसः ॥

Padapatha Transcription Accented

yát ǀ indra ǀ brahmaṇaḥ ǀ pate ǀ abhi-drohám ǀ cárāmasi ǀ

prá-cetāḥ ǀ naḥ ǀ āṅgirasáḥ ǀ dviṣatā́m ǀ pātu ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ brahmaṇaḥ ǀ pate ǀ abhi-droham ǀ carāmasi ǀ

pra-cetāḥ ǀ naḥ ǀ āṅgirasaḥ ǀ dviṣatām ǀ pātu ǀ aṃhasaḥ ǁ

10.164.05   (Mandala. Sukta. Rik)

8.8.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यं ।

जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥

Samhita Devanagari Nonaccented

अजैष्माद्यासनाम चाभूमानागसो वयं ।

जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥

Samhita Transcription Accented

ájaiṣmādyā́sanāma cā́bhūmā́nāgaso vayám ǀ

jāgratsvapnáḥ saṃkalpáḥ pāpó yám dviṣmástám sá ṛcchatu yó no dvéṣṭi támṛcchatu ǁ

Samhita Transcription Nonaccented

ajaiṣmādyāsanāma cābhūmānāgaso vayam ǀ

jāgratsvapnaḥ saṃkalpaḥ pāpo yam dviṣmastam sa ṛcchatu yo no dveṣṭi tamṛcchatu ǁ

Padapatha Devanagari Accented

अजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् ।

जा॒ग्र॒त्ऽस्व॒प्नः । स॒म्ऽक॒ल्पः । पा॒पः । यम् । द्वि॒ष्मः । तम् । सः । ऋ॒च्छ॒तु॒ । यः । नः॒ । द्वेष्टि॑ । तम् । ऋ॒च्छ॒तु॒ ॥

Padapatha Devanagari Nonaccented

अजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् ।

जाग्रत्ऽस्वप्नः । सम्ऽकल्पः । पापः । यम् । द्विष्मः । तम् । सः । ऋच्छतु । यः । नः । द्वेष्टि । तम् । ऋच्छतु ॥

Padapatha Transcription Accented

ájaiṣma ǀ adyá ǀ ásanāma ǀ ca ǀ ábhūma ǀ ánāgasaḥ ǀ vayám ǀ

jāgrat-svapnáḥ ǀ sam-kalpáḥ ǀ pāpáḥ ǀ yám ǀ dviṣmáḥ ǀ tám ǀ sáḥ ǀ ṛcchatu ǀ yáḥ ǀ naḥ ǀ dvéṣṭi ǀ tám ǀ ṛcchatu ǁ

Padapatha Transcription Nonaccented

ajaiṣma ǀ adya ǀ asanāma ǀ ca ǀ abhūma ǀ anāgasaḥ ǀ vayam ǀ

jāgrat-svapnaḥ ǀ sam-kalpaḥ ǀ pāpaḥ ǀ yam ǀ dviṣmaḥ ǀ tam ǀ saḥ ǀ ṛcchatu ǀ yaḥ ǀ naḥ ǀ dveṣṭi ǀ tam ǀ ṛcchatu ǁ