SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 165

 

1. Info

To:    viśvedevās
From:   kapota nairṛta
Metres:   1st set of styles: nicṛttriṣṭup (2, 3); svarāṭtriṣṭup (1); bhuriktriṣṭup (4); triṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.165.01   (Mandala. Sukta. Rik)

8.8.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

देवाः॑ क॒पोत॑ इषि॒तो यदि॒च्छंदू॒तो निर्ऋ॑त्या इ॒दमा॑ज॒गाम॑ ।

तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥

Samhita Devanagari Nonaccented

देवाः कपोत इषितो यदिच्छंदूतो निर्ऋत्या इदमाजगाम ।

तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥

Samhita Transcription Accented

dévāḥ kapóta iṣitó yádicchándūtó nírṛtyā idámājagā́ma ǀ

tásmā arcāma kṛṇávāma níṣkṛtim śám no astu dvipáde śám cátuṣpade ǁ

Samhita Transcription Nonaccented

devāḥ kapota iṣito yadicchandūto nirṛtyā idamājagāma ǀ

tasmā arcāma kṛṇavāma niṣkṛtim śam no astu dvipade śam catuṣpade ǁ

Padapatha Devanagari Accented

देवाः॑ । क॒पोतः॑ । इ॒षि॒तः । यत् । इ॒च्छन् । दू॒तः । निःऽऋ॑त्याः । इ॒दम् । आ॒ऽज॒गाम॑ ।

तस्मै॑ । अ॒र्चा॒म॒ । कृ॒णवा॑म । निःऽकृ॑तिम् । शम् । नः॒ । अ॒स्तु॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

Padapatha Devanagari Nonaccented

देवाः । कपोतः । इषितः । यत् । इच्छन् । दूतः । निःऽऋत्याः । इदम् । आऽजगाम ।

तस्मै । अर्चाम । कृणवाम । निःऽकृतिम् । शम् । नः । अस्तु । द्विऽपदे । शम् । चतुःऽपदे ॥

Padapatha Transcription Accented

dévāḥ ǀ kapótaḥ ǀ iṣitáḥ ǀ yát ǀ icchán ǀ dūtáḥ ǀ níḥ-ṛtyāḥ ǀ idám ǀ ā-jagā́ma ǀ

tásmai ǀ arcāma ǀ kṛṇávāma ǀ níḥ-kṛtim ǀ śám ǀ naḥ ǀ astu ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁ

Padapatha Transcription Nonaccented

devāḥ ǀ kapotaḥ ǀ iṣitaḥ ǀ yat ǀ icchan ǀ dūtaḥ ǀ niḥ-ṛtyāḥ ǀ idam ǀ ā-jagāma ǀ

tasmai ǀ arcāma ǀ kṛṇavāma ǀ niḥ-kṛtim ǀ śam ǀ naḥ ǀ astu ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ

10.165.02   (Mandala. Sukta. Rik)

8.8.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ ।

अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥

Samhita Devanagari Nonaccented

शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु ।

अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥

Samhita Transcription Accented

śiváḥ kapóta iṣitó no astvanāgā́ devāḥ śakunó gṛhéṣu ǀ

agnírhí vípro juṣátām havírnaḥ pári hetíḥ pakṣíṇī no vṛṇaktu ǁ

Samhita Transcription Nonaccented

śivaḥ kapota iṣito no astvanāgā devāḥ śakuno gṛheṣu ǀ

agnirhi vipro juṣatām havirnaḥ pari hetiḥ pakṣiṇī no vṛṇaktu ǁ

Padapatha Devanagari Accented

शि॒वः । क॒पोतः॑ । इ॒षि॒तः । नः॒ । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वाः॒ । श॒कु॒नः । गृ॒हेषु॑ ।

अ॒ग्निः । हि । विप्रः॑ । जु॒षता॑म् । ह॒विः । नः॒ । परि॑ । हे॒तिः । प॒क्षिणी॑ । नः॒ । वृ॒ण॒क्तु॒ ॥

Padapatha Devanagari Nonaccented

शिवः । कपोतः । इषितः । नः । अस्तु । अनागाः । देवाः । शकुनः । गृहेषु ।

अग्निः । हि । विप्रः । जुषताम् । हविः । नः । परि । हेतिः । पक्षिणी । नः । वृणक्तु ॥

Padapatha Transcription Accented

śiváḥ ǀ kapótaḥ ǀ iṣitáḥ ǀ naḥ ǀ astu ǀ anāgā́ḥ ǀ devāḥ ǀ śakunáḥ ǀ gṛhéṣu ǀ

agníḥ ǀ hí ǀ vípraḥ ǀ juṣátām ǀ havíḥ ǀ naḥ ǀ pári ǀ hetíḥ ǀ pakṣíṇī ǀ naḥ ǀ vṛṇaktu ǁ

Padapatha Transcription Nonaccented

śivaḥ ǀ kapotaḥ ǀ iṣitaḥ ǀ naḥ ǀ astu ǀ anāgāḥ ǀ devāḥ ǀ śakunaḥ ǀ gṛheṣu ǀ

agniḥ ǀ hi ǀ vipraḥ ǀ juṣatām ǀ haviḥ ǀ naḥ ǀ pari ǀ hetiḥ ǀ pakṣiṇī ǀ naḥ ǀ vṛṇaktu ǁ

10.165.03   (Mandala. Sukta. Rik)

8.8.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते अग्नि॒धाने॑ ।

शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो॑ हिंसीदि॒ह दे॑वाः क॒पोतः॑ ॥

Samhita Devanagari Nonaccented

हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कृणुते अग्निधाने ।

शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नो हिंसीदिह देवाः कपोतः ॥

Samhita Transcription Accented

hetíḥ pakṣíṇī ná dabhātyasmā́nāṣṭryā́m padám kṛṇute agnidhā́ne ǀ

śám no góbhyaśca púruṣebhyaścāstu mā́ no hiṃsīdihá devāḥ kapótaḥ ǁ

Samhita Transcription Nonaccented

hetiḥ pakṣiṇī na dabhātyasmānāṣṭryām padam kṛṇute agnidhāne ǀ

śam no gobhyaśca puruṣebhyaścāstu mā no hiṃsīdiha devāḥ kapotaḥ ǁ

Padapatha Devanagari Accented

हे॒तिः । प॒क्षिणी॑ । न । द॒भा॒ति॒ । अ॒स्मान् । आ॒ष्ट्र्याम् । प॒दम् । कृ॒णु॒ते॒ । अ॒ग्नि॒ऽधाने॑ ।

शम् । नः॒ । गोभ्यः॑ । च॒ । पुरु॑षेभ्यः । च॒ । अ॒स्तु॒ । मा । नः॒ । हिं॒सी॒त् । इ॒ह । दे॒वाः॒ । क॒पोतः॑ ॥

Padapatha Devanagari Nonaccented

हेतिः । पक्षिणी । न । दभाति । अस्मान् । आष्ट्र्याम् । पदम् । कृणुते । अग्निऽधाने ।

शम् । नः । गोभ्यः । च । पुरुषेभ्यः । च । अस्तु । मा । नः । हिंसीत् । इह । देवाः । कपोतः ॥

Padapatha Transcription Accented

hetíḥ ǀ pakṣíṇī ǀ ná ǀ dabhāti ǀ asmā́n ǀ āṣṭryā́m ǀ padám ǀ kṛṇute ǀ agni-dhā́ne ǀ

śám ǀ naḥ ǀ góbhyaḥ ǀ ca ǀ púruṣebhyaḥ ǀ ca ǀ astu ǀ mā́ ǀ naḥ ǀ hiṃsīt ǀ ihá ǀ devāḥ ǀ kapótaḥ ǁ

Padapatha Transcription Nonaccented

hetiḥ ǀ pakṣiṇī ǀ na ǀ dabhāti ǀ asmān ǀ āṣṭryām ǀ padam ǀ kṛṇute ǀ agni-dhāne ǀ

śam ǀ naḥ ǀ gobhyaḥ ǀ ca ǀ puruṣebhyaḥ ǀ ca ǀ astu ǀ mā ǀ naḥ ǀ hiṃsīt ǀ iha ǀ devāḥ ǀ kapotaḥ ǁ

10.165.04   (Mandala. Sukta. Rik)

8.8.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ ।

यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥

Samhita Devanagari Nonaccented

यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति ।

यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥

Samhita Transcription Accented

yádúlūko vádati moghámetádyátkapótaḥ padámagnáu kṛṇóti ǀ

yásya dūtáḥ práhita eṣá etáttásmai yamā́ya námo astu mṛtyáve ǁ

Samhita Transcription Nonaccented

yadulūko vadati moghametadyatkapotaḥ padamagnau kṛṇoti ǀ

yasya dūtaḥ prahita eṣa etattasmai yamāya namo astu mṛtyave ǁ

Padapatha Devanagari Accented

यत् । उलू॑कः । वद॑ति । मो॒घम् । ए॒तत् । यत् । क॒पोतः॑ । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ ।

यस्य॑ । दू॒तः । प्रऽहि॑तः । ए॒षः । ए॒तत् । तस्मै॑ । य॒माय॑ । नमः॑ । अ॒स्तु॒ । मृ॒त्यवे॑ ॥

Padapatha Devanagari Nonaccented

यत् । उलूकः । वदति । मोघम् । एतत् । यत् । कपोतः । पदम् । अग्नौ । कृणोति ।

यस्य । दूतः । प्रऽहितः । एषः । एतत् । तस्मै । यमाय । नमः । अस्तु । मृत्यवे ॥

Padapatha Transcription Accented

yát ǀ úlūkaḥ ǀ vádati ǀ moghám ǀ etát ǀ yát ǀ kapótaḥ ǀ padám ǀ agnáu ǀ kṛṇóti ǀ

yásya ǀ dūtáḥ ǀ prá-hitaḥ ǀ eṣáḥ ǀ etát ǀ tásmai ǀ yamā́ya ǀ námaḥ ǀ astu ǀ mṛtyáve ǁ

Padapatha Transcription Nonaccented

yat ǀ ulūkaḥ ǀ vadati ǀ mogham ǀ etat ǀ yat ǀ kapotaḥ ǀ padam ǀ agnau ǀ kṛṇoti ǀ

yasya ǀ dūtaḥ ǀ pra-hitaḥ ǀ eṣaḥ ǀ etat ǀ tasmai ǀ yamāya ǀ namaḥ ǀ astu ǀ mṛtyave ǁ

10.165.05   (Mandala. Sukta. Rik)

8.8.23.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मदं॑तः॒ परि॒ गां न॑यध्वं ।

सं॒यो॒पयं॑तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥

Samhita Devanagari Nonaccented

ऋचा कपोतं नुदत प्रणोदमिषं मदंतः परि गां नयध्वं ।

संयोपयंतो दुरितानि विश्वा हित्वा न ऊर्जं प्र पतात्पतिष्ठः ॥

Samhita Transcription Accented

ṛcā́ kapótam nudata praṇódamíṣam mádantaḥ pári gā́m nayadhvam ǀ

saṃyopáyanto duritā́ni víśvā hitvā́ na ū́rjam prá patātpátiṣṭhaḥ ǁ

Samhita Transcription Nonaccented

ṛcā kapotam nudata praṇodamiṣam madantaḥ pari gām nayadhvam ǀ

saṃyopayanto duritāni viśvā hitvā na ūrjam pra patātpatiṣṭhaḥ ǁ

Padapatha Devanagari Accented

ऋ॒चा । क॒पोत॑म् । नु॒द॒त॒ । प्र॒ऽनोद॑म् । इष॑म् । मद॑न्तः । परि॑ । गाम् । न॒य॒ध्व॒म् ।

स॒म्ऽयो॒पय॑न्तः । दुः॒ऽइ॒तानि॑ । विश्वा॑ । हि॒त्वा । नः॒ । ऊर्ज॑म् । प्र । प॒ता॒त् । पति॑ष्ठः ॥

Padapatha Devanagari Nonaccented

ऋचा । कपोतम् । नुदत । प्रऽनोदम् । इषम् । मदन्तः । परि । गाम् । नयध्वम् ।

सम्ऽयोपयन्तः । दुःऽइतानि । विश्वा । हित्वा । नः । ऊर्जम् । प्र । पतात् । पतिष्ठः ॥

Padapatha Transcription Accented

ṛcā́ ǀ kapótam ǀ nudata ǀ pra-nódam ǀ íṣam ǀ mádantaḥ ǀ pári ǀ gā́m ǀ nayadhvam ǀ

sam-yopáyantaḥ ǀ duḥ-itā́ni ǀ víśvā ǀ hitvā́ ǀ naḥ ǀ ū́rjam ǀ prá ǀ patāt ǀ pátiṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

ṛcā ǀ kapotam ǀ nudata ǀ pra-nodam ǀ iṣam ǀ madantaḥ ǀ pari ǀ gām ǀ nayadhvam ǀ

sam-yopayantaḥ ǀ duḥ-itāni ǀ viśvā ǀ hitvā ǀ naḥ ǀ ūrjam ǀ pra ǀ patāt ǀ patiṣṭhaḥ ǁ