SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 167

 

1. Info

To:    indra
From:   jamadagni bhārgava; viśvāmitra gāthina
Metres:   1st set of styles: virāḍjagatī (2, 4); svarāḍārcījagatī (1); jagatī (3)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.167.01   (Mandala. Sukta. Rik)

8.8.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्ये॒दमिं॑द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि ।

त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तपः॑ परि॒तप्या॑जयः॒ स्वः॑ ॥

Samhita Devanagari Nonaccented

तुभ्येदमिंद्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि ।

त्वं रयिं पुरुवीरामु नस्कृधि त्वं तपः परितप्याजयः स्वः ॥

Samhita Transcription Accented

túbhyedámindra pári ṣicyate mádhu tvám sutásya kaláśasya rājasi ǀ

tvám rayím puruvī́rāmu naskṛdhi tvám tápaḥ paritápyājayaḥ sváḥ ǁ

Samhita Transcription Nonaccented

tubhyedamindra pari ṣicyate madhu tvam sutasya kalaśasya rājasi ǀ

tvam rayim puruvīrāmu naskṛdhi tvam tapaḥ paritapyājayaḥ svaḥ ǁ

Padapatha Devanagari Accented

तुभ्य॑ । इ॒दम् । इ॒न्द्र॒ । परि॑ । सि॒च्य॒ते॒ । मधु॑ । त्वम् । सु॒तस्य॑ । क॒लश॑स्य । रा॒ज॒सि॒ ।

त्वम् । र॒यिम् । पु॒रु॒ऽवीरा॑म् । ऊं॒ इति॑ । नः॒ । कृ॒धि॒ । त्वम् । तपः॑ । प॒रि॒ऽतप्य॑ । अ॒ज॒यः॒ । स्व१॒॑रिति॑ स्वः॑ ॥

Padapatha Devanagari Nonaccented

तुभ्य । इदम् । इन्द्र । परि । सिच्यते । मधु । त्वम् । सुतस्य । कलशस्य । राजसि ।

त्वम् । रयिम् । पुरुऽवीराम् । ऊं इति । नः । कृधि । त्वम् । तपः । परिऽतप्य । अजयः । स्वरिति स्वः ॥

Padapatha Transcription Accented

túbhya ǀ idám ǀ indra ǀ pári ǀ sicyate ǀ mádhu ǀ tvám ǀ sutásya ǀ kaláśasya ǀ rājasi ǀ

tvám ǀ rayím ǀ puru-vī́rām ǀ ūṃ íti ǀ naḥ ǀ kṛdhi ǀ tvám ǀ tápaḥ ǀ pari-tápya ǀ ajayaḥ ǀ sváríti sváḥ ǁ

Padapatha Transcription Nonaccented

tubhya ǀ idam ǀ indra ǀ pari ǀ sicyate ǀ madhu ǀ tvam ǀ sutasya ǀ kalaśasya ǀ rājasi ǀ

tvam ǀ rayim ǀ puru-vīrām ǀ ūṃ iti ǀ naḥ ǀ kṛdhi ǀ tvam ǀ tapaḥ ǀ pari-tapya ǀ ajayaḥ ǀ svariti svaḥ ǁ

10.167.02   (Mandala. Sukta. Rik)

8.8.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒र्जितं॒ महि॑ मंदा॒नमंध॑सो॒ हवा॑महे॒ परि॑ श॒क्रं सु॒ताँ उप॑ ।

इ॒मं नो॑ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जयं॑तं म॒घवा॑नमीमहे ॥

Samhita Devanagari Nonaccented

स्वर्जितं महि मंदानमंधसो हवामहे परि शक्रं सुताँ उप ।

इमं नो यज्ञमिह बोध्या गहि स्पृधो जयंतं मघवानमीमहे ॥

Samhita Transcription Accented

svarjítam máhi mandānámándhaso hávāmahe pári śakrám sutā́m̐ úpa ǀ

imám no yajñámihá bodhyā́ gahi spṛ́dho jáyantam maghávānamīmahe ǁ

Samhita Transcription Nonaccented

svarjitam mahi mandānamandhaso havāmahe pari śakram sutām̐ upa ǀ

imam no yajñamiha bodhyā gahi spṛdho jayantam maghavānamīmahe ǁ

Padapatha Devanagari Accented

स्वः॒ऽजित॑म् । महि॑ । म॒न्दा॒नम् । अन्ध॑सः । हवा॑महे । परि॑ । श॒क्रम् । सु॒तान् । उप॑ ।

इ॒मम् । नः॒ । य॒ज्ञम् । इ॒ह । बो॒धि॒ । आ । ग॒हि॒ । स्पृधः॑ । जय॑न्तम् । म॒घऽवा॑नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

स्वःऽजितम् । महि । मन्दानम् । अन्धसः । हवामहे । परि । शक्रम् । सुतान् । उप ।

इमम् । नः । यज्ञम् । इह । बोधि । आ । गहि । स्पृधः । जयन्तम् । मघऽवानम् । ईमहे ॥

Padapatha Transcription Accented

svaḥ-jítam ǀ máhi ǀ mandānám ǀ ándhasaḥ ǀ hávāmahe ǀ pári ǀ śakrám ǀ sutā́n ǀ úpa ǀ

imám ǀ naḥ ǀ yajñám ǀ ihá ǀ bodhi ǀ ā́ ǀ gahi ǀ spṛ́dhaḥ ǀ jáyantam ǀ maghá-vānam ǀ īmahe ǁ

Padapatha Transcription Nonaccented

svaḥ-jitam ǀ mahi ǀ mandānam ǀ andhasaḥ ǀ havāmahe ǀ pari ǀ śakram ǀ sutān ǀ upa ǀ

imam ǀ naḥ ǀ yajñam ǀ iha ǀ bodhi ǀ ā ǀ gahi ǀ spṛdhaḥ ǀ jayantam ǀ magha-vānam ǀ īmahe ǁ

10.167.03   (Mandala. Sukta. Rik)

8.8.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि ।

तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयं ॥

Samhita Devanagari Nonaccented

सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि ।

तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशाँ अभक्षयं ॥

Samhita Transcription Accented

sómasya rā́jño váruṇasya dhármaṇi bṛ́haspáteránumatyā u śármaṇi ǀ

távāhámadyá maghavannúpastutau dhā́tarvídhātaḥ kaláśām̐ abhakṣayam ǁ

Samhita Transcription Nonaccented

somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā u śarmaṇi ǀ

tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśām̐ abhakṣayam ǁ

Padapatha Devanagari Accented

सोम॑स्य । राज्ञः॑ । वरु॑णस्य । धर्म॑णि । बृह॒स्पतेः॑ । अनु॑ऽमत्याः । ऊं॒ इति॑ । शर्म॑णि ।

तव॑ । अ॒हम् । अ॒द्य । म॒घ॒ऽव॒न् । उप॑ऽस्तुतौ । धातः॑ । विधा॑त॒रिति॒ विऽधा॑तः । क॒लशा॑न् । अ॒भ॒क्ष॒य॒म् ॥

Padapatha Devanagari Nonaccented

सोमस्य । राज्ञः । वरुणस्य । धर्मणि । बृहस्पतेः । अनुऽमत्याः । ऊं इति । शर्मणि ।

तव । अहम् । अद्य । मघऽवन् । उपऽस्तुतौ । धातः । विधातरिति विऽधातः । कलशान् । अभक्षयम् ॥

Padapatha Transcription Accented

sómasya ǀ rā́jñaḥ ǀ váruṇasya ǀ dhármaṇi ǀ bṛ́haspáteḥ ǀ ánu-matyāḥ ǀ ūṃ íti ǀ śármaṇi ǀ

táva ǀ ahám ǀ adyá ǀ magha-van ǀ úpa-stutau ǀ dhā́taḥ ǀ vídhātaríti ví-dhātaḥ ǀ kaláśān ǀ abhakṣayam ǁ

Padapatha Transcription Nonaccented

somasya ǀ rājñaḥ ǀ varuṇasya ǀ dharmaṇi ǀ bṛhaspateḥ ǀ anu-matyāḥ ǀ ūṃ iti ǀ śarmaṇi ǀ

tava ǀ aham ǀ adya ǀ magha-van ǀ upa-stutau ǀ dhātaḥ ǀ vidhātariti vi-dhātaḥ ǀ kalaśān ǀ abhakṣayam ǁ

10.167.04   (Mandala. Sukta. Rik)

8.8.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे ।

सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥

Samhita Devanagari Nonaccented

प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे ।

सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे ॥

Samhita Transcription Accented

prásūto bhakṣámakaram carā́vápi stómam cemám prathamáḥ sūrírúnmṛje ǀ

suté sāténa yádyā́gamam vām práti viśvāmitrajamadagnī dáme ǁ

Samhita Transcription Nonaccented

prasūto bhakṣamakaram carāvapi stomam cemam prathamaḥ sūrirunmṛje ǀ

sute sātena yadyāgamam vām prati viśvāmitrajamadagnī dame ǁ

Padapatha Devanagari Accented

प्रऽसू॑तः । भ॒क्षम् । अ॒क॒र॒म् । च॒रौ । अपि॑ । स्तोम॑म् । च॒ । इ॒मम् । प्र॒थ॒मः । सू॒रिः । उत् । मृ॒जे॒ ।

सु॒ते । सा॒तेन॑ । यदि॑ । आ । अग॑मम् । वा॒म् । प्रति॑ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति॑ । दमे॑ ॥

Padapatha Devanagari Nonaccented

प्रऽसूतः । भक्षम् । अकरम् । चरौ । अपि । स्तोमम् । च । इमम् । प्रथमः । सूरिः । उत् । मृजे ।

सुते । सातेन । यदि । आ । अगमम् । वाम् । प्रति । विश्वामित्रजमदग्नी इति । दमे ॥

Padapatha Transcription Accented

prá-sūtaḥ ǀ bhakṣám ǀ akaram ǀ caráu ǀ ápi ǀ stómam ǀ ca ǀ imám ǀ prathamáḥ ǀ sūríḥ ǀ út ǀ mṛje ǀ

suté ǀ sāténa ǀ yádi ǀ ā́ ǀ ágamam ǀ vām ǀ práti ǀ viśvāmitrajamadagnī íti ǀ dáme ǁ

Padapatha Transcription Nonaccented

pra-sūtaḥ ǀ bhakṣam ǀ akaram ǀ carau ǀ api ǀ stomam ǀ ca ǀ imam ǀ prathamaḥ ǀ sūriḥ ǀ ut ǀ mṛje ǀ

sute ǀ sātena ǀ yadi ǀ ā ǀ agamam ǀ vām ǀ prati ǀ viśvāmitrajamadagnī iti ǀ dame ǁ