SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 168

 

1. Info

To:    vāta
From:   anila vātāyana
Metres:   1st set of styles: nicṛttriṣṭup (1, 3); triṣṭup (2, 4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.168.01   (Mandala. Sukta. Rik)

8.8.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोषः॑ ।

दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥

Samhita Devanagari Nonaccented

वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः ।

दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥

Samhita Transcription Accented

vā́tasya nú mahimā́nam ráthasya rujánneti stanáyannasya ghóṣaḥ ǀ

divispṛ́gyātyaruṇā́ni kṛṇvánnutó eti pṛthivyā́ reṇúmásyan ǁ

Samhita Transcription Nonaccented

vātasya nu mahimānam rathasya rujanneti stanayannasya ghoṣaḥ ǀ

divispṛgyātyaruṇāni kṛṇvannuto eti pṛthivyā reṇumasyan ǁ

Padapatha Devanagari Accented

वात॑स्य । नु । म॒हि॒मान॑म् । रथ॑स्य । रु॒जन् । ए॒ति॒ । स्त॒नय॑न् । अ॒स्य॒ । घोषः॑ ।

दि॒वि॒ऽस्पृक् । या॒ति॒ । अ॒रु॒णानि॑ । कृ॒ण्वन् । उ॒तो इति॑ । ए॒ति॒ । पृ॒थि॒व्या । रे॒णुम् । अस्य॑न् ॥

Padapatha Devanagari Nonaccented

वातस्य । नु । महिमानम् । रथस्य । रुजन् । एति । स्तनयन् । अस्य । घोषः ।

दिविऽस्पृक् । याति । अरुणानि । कृण्वन् । उतो इति । एति । पृथिव्या । रेणुम् । अस्यन् ॥

Padapatha Transcription Accented

vā́tasya ǀ nú ǀ mahimā́nam ǀ ráthasya ǀ ruján ǀ eti ǀ stanáyan ǀ asya ǀ ghóṣaḥ ǀ

divi-spṛ́k ǀ yāti ǀ aruṇā́ni ǀ kṛṇván ǀ utó íti ǀ eti ǀ pṛthivyā́ ǀ reṇúm ǀ ásyan ǁ

Padapatha Transcription Nonaccented

vātasya ǀ nu ǀ mahimānam ǀ rathasya ǀ rujan ǀ eti ǀ stanayan ǀ asya ǀ ghoṣaḥ ǀ

divi-spṛk ǀ yāti ǀ aruṇāni ǀ kṛṇvan ǀ uto iti ǀ eti ǀ pṛthivyā ǀ reṇum ǀ asyan ǁ

10.168.02   (Mandala. Sukta. Rik)

8.8.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छंति॒ सम॑नं॒ न योषाः॑ ।

ताभिः॑ स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥

Samhita Devanagari Nonaccented

सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छंति समनं न योषाः ।

ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥

Samhita Transcription Accented

sám prérate ánu vā́tasya viṣṭhā́ áinam gacchanti sámanam ná yóṣāḥ ǀ

tā́bhiḥ sayúksarátham devá īyate’syá víśvasya bhúvanasya rā́jā ǁ

Samhita Transcription Nonaccented

sam prerate anu vātasya viṣṭhā ainam gacchanti samanam na yoṣāḥ ǀ

tābhiḥ sayuksaratham deva īyate’sya viśvasya bhuvanasya rājā ǁ

Padapatha Devanagari Accented

सम् । प्र । ई॒र॒ते॒ । अनु॑ । वात॑स्य । वि॒ऽस्थाः । आ । ए॒न॒म् । ग॒च्छ॒न्ति॒ । सम॑नम् । न । योषाः॑ ।

ताभिः॑ । स॒ऽयुक् । स॒ऽरथ॑म् । दे॒वः । ई॒य॒ते॒ । अ॒स्य । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥

Padapatha Devanagari Nonaccented

सम् । प्र । ईरते । अनु । वातस्य । विऽस्थाः । आ । एनम् । गच्छन्ति । समनम् । न । योषाः ।

ताभिः । सऽयुक् । सऽरथम् । देवः । ईयते । अस्य । विश्वस्य । भुवनस्य । राजा ॥

Padapatha Transcription Accented

sám ǀ prá ǀ īrate ǀ ánu ǀ vā́tasya ǀ vi-sthā́ḥ ǀ ā́ ǀ enam ǀ gacchanti ǀ sámanam ǀ ná ǀ yóṣāḥ ǀ

tā́bhiḥ ǀ sa-yúk ǀ sa-rátham ǀ deváḥ ǀ īyate ǀ asyá ǀ víśvasya ǀ bhúvanasya ǀ rā́jā ǁ

Padapatha Transcription Nonaccented

sam ǀ pra ǀ īrate ǀ anu ǀ vātasya ǀ vi-sthāḥ ǀ ā ǀ enam ǀ gacchanti ǀ samanam ǀ na ǀ yoṣāḥ ǀ

tābhiḥ ǀ sa-yuk ǀ sa-ratham ǀ devaḥ ǀ īyate ǀ asya ǀ viśvasya ǀ bhuvanasya ǀ rājā ǁ

10.168.03   (Mandala. Sukta. Rik)

8.8.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ ।

अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥

Samhita Devanagari Nonaccented

अंतरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः ।

अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव ॥

Samhita Transcription Accented

antárikṣe pathíbhirī́yamāno ná ní viśate katamáccanā́haḥ ǀ

apā́m sákhā prathamajā́ ṛtā́vā kvá svijjātáḥ kúta ā́ babhūva ǁ

Samhita Transcription Nonaccented

antarikṣe pathibhirīyamāno na ni viśate katamaccanāhaḥ ǀ

apām sakhā prathamajā ṛtāvā kva svijjātaḥ kuta ā babhūva ǁ

Padapatha Devanagari Accented

अ॒न्तरि॑क्षे । प॒थिऽभिः॑ । ईय॑मानः । न । नि । वि॒श॒ते॒ । क॒त॒मत् । च॒न । अह॒रिति॑ ।

अ॒पाम् । सखा॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । क्व॑ । स्वि॒त् । जा॒तः । कुतः॑ । आ । ब॒भू॒व॒ ॥

Padapatha Devanagari Nonaccented

अन्तरिक्षे । पथिऽभिः । ईयमानः । न । नि । विशते । कतमत् । चन । अहरिति ।

अपाम् । सखा । प्रथमऽजाः । ऋतऽवा । क्व । स्वित् । जातः । कुतः । आ । बभूव ॥

Padapatha Transcription Accented

antárikṣe ǀ pathí-bhiḥ ǀ ī́yamānaḥ ǀ ná ǀ ní ǀ viśate ǀ katamát ǀ caná ǀ áharíti ǀ

apā́m ǀ sákhā ǀ prathama-jā́ḥ ǀ ṛtá-vā ǀ kvá ǀ svit ǀ jātáḥ ǀ kútaḥ ǀ ā́ ǀ babhūva ǁ

Padapatha Transcription Nonaccented

antarikṣe ǀ pathi-bhiḥ ǀ īyamānaḥ ǀ na ǀ ni ǀ viśate ǀ katamat ǀ cana ǀ ahariti ǀ

apām ǀ sakhā ǀ prathama-jāḥ ǀ ṛta-vā ǀ kva ǀ svit ǀ jātaḥ ǀ kutaḥ ǀ ā ǀ babhūva ǁ

10.168.04   (Mandala. Sukta. Rik)

8.8.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो॑ यथाव॒शं च॑रति दे॒व ए॒षः ।

घोषा॒ इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता॑य ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः ।

घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥

Samhita Transcription Accented

ātmā́ devā́nām bhúvanasya gárbho yathāvaśám carati devá eṣáḥ ǀ

ghóṣā ídasya śṛṇvire ná rūpám tásmai vā́tāya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

ātmā devānām bhuvanasya garbho yathāvaśam carati deva eṣaḥ ǀ

ghoṣā idasya śṛṇvire na rūpam tasmai vātāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

आ॒त्मा । दे॒वाना॑म् । भुव॑नस्य । गर्भः॑ । य॒था॒ऽव॒शम् । च॒र॒ति॒ । दे॒वः । ए॒षः ।

घोषाः॑ । इत् । अ॒स्य॒ । शृ॒ण्वि॒रे॒ । न । रू॒पम् । तस्मै॑ । वाता॑य । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

आत्मा । देवानाम् । भुवनस्य । गर्भः । यथाऽवशम् । चरति । देवः । एषः ।

घोषाः । इत् । अस्य । शृण्विरे । न । रूपम् । तस्मै । वाताय । हविषा । विधेम ॥

Padapatha Transcription Accented

ātmā́ ǀ devā́nām ǀ bhúvanasya ǀ gárbhaḥ ǀ yathā-vaśám ǀ carati ǀ deváḥ ǀ eṣáḥ ǀ

ghóṣāḥ ǀ ít ǀ asya ǀ śṛṇvire ǀ ná ǀ rūpám ǀ tásmai ǀ vā́tāya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

ātmā ǀ devānām ǀ bhuvanasya ǀ garbhaḥ ǀ yathā-vaśam ǀ carati ǀ devaḥ ǀ eṣaḥ ǀ

ghoṣāḥ ǀ it ǀ asya ǀ śṛṇvire ǀ na ǀ rūpam ǀ tasmai ǀ vātāya ǀ haviṣā ǀ vidhema ǁ