SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 179

 

1. Info

To:    indra
From:   1: śibi auśīnara;
2: pratardana daivodāsi;
3: vasumanas rauhidaśva
Metres:   1st set of styles: nicṛdanuṣṭup (1); nicṛttriṣṭup (2); triṣṭup (3)

2nd set of styles: triṣṭubh (2, 3); anuṣṭubh (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.179.01   (Mandala. Sukta. Rik)

8.8.37.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्ति॑ष्ठ॒ताव॑ पश्य॒तेंद्र॑स्य भा॒गमृ॒त्वियं॑ ।

यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा॑तो मम॒त्तन॑ ॥

Samhita Devanagari Nonaccented

उत्तिष्ठताव पश्यतेंद्रस्य भागमृत्वियं ।

यदि श्रातो जुहोतन यद्यश्रातो ममत्तन ॥

Samhita Transcription Accented

úttiṣṭhatā́va paśyaténdrasya bhāgámṛtvíyam ǀ

yádi śrātó juhótana yádyáśrāto mamattána ǁ

Samhita Transcription Nonaccented

uttiṣṭhatāva paśyatendrasya bhāgamṛtviyam ǀ

yadi śrāto juhotana yadyaśrāto mamattana ǁ

Padapatha Devanagari Accented

उत् । ति॒ष्ठ॒त॒ । अव॑ । प॒श्य॒त॒ । इन्द्र॑स्य । भा॒गम् । ऋ॒त्विय॑म् ।

यदि॑ । श्रा॒तः । जु॒होत॑न । यदि॑ । अश्रा॑तः । म॒म॒त्तन॑ ॥

Padapatha Devanagari Nonaccented

उत् । तिष्ठत । अव । पश्यत । इन्द्रस्य । भागम् । ऋत्वियम् ।

यदि । श्रातः । जुहोतन । यदि । अश्रातः । ममत्तन ॥

Padapatha Transcription Accented

út ǀ tiṣṭhata ǀ áva ǀ paśyata ǀ índrasya ǀ bhāgám ǀ ṛtvíyam ǀ

yádi ǀ śrātáḥ ǀ juhótana ǀ yádi ǀ áśrātaḥ ǀ mamattána ǁ

Padapatha Transcription Nonaccented

ut ǀ tiṣṭhata ǀ ava ǀ paśyata ǀ indrasya ǀ bhāgam ǀ ṛtviyam ǀ

yadi ǀ śrātaḥ ǀ juhotana ǀ yadi ǀ aśrātaḥ ǀ mamattana ǁ

10.179.02   (Mandala. Sukta. Rik)

8.8.37.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रा॒तं ह॒विरो ष्विं॑द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यं ।

परि॑ त्वासते नि॒धिभिः॒ सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चरं॑तं ॥

Samhita Devanagari Nonaccented

श्रातं हविरो ष्विंद्र प्र याहि जगाम सूरो अध्वनो विमध्यं ।

परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरंतं ॥

Samhita Transcription Accented

śrātám havíró ṣvíndra prá yāhi jagā́ma sū́ro ádhvano vímadhyam ǀ

pári tvāsate nidhíbhiḥ sákhāyaḥ kulapā́ ná vrājápatim cárantam ǁ

Samhita Transcription Nonaccented

śrātam haviro ṣvindra pra yāhi jagāma sūro adhvano vimadhyam ǀ

pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam ǁ

Padapatha Devanagari Accented

श्रा॒तम् । ह॒विः । ओ इति॑ । सु । इ॒न्द्र॒ । प्र । या॒हि॒ । ज॒गाम॑ । सूरः॑ । अध्व॑नः । विऽम॑ध्यम् ।

परि॑ । त्वा॒ । आ॒स॒ते॒ । नि॒धिऽभिः॑ । सखा॑यः । कु॒ल॒ऽपाः । न । व्रा॒जऽप॑तिम् । चर॑न्तम् ॥

Padapatha Devanagari Nonaccented

श्रातम् । हविः । ओ इति । सु । इन्द्र । प्र । याहि । जगाम । सूरः । अध्वनः । विऽमध्यम् ।

परि । त्वा । आसते । निधिऽभिः । सखायः । कुलऽपाः । न । व्राजऽपतिम् । चरन्तम् ॥

Padapatha Transcription Accented

śrātám ǀ havíḥ ǀ ó íti ǀ sú ǀ indra ǀ prá ǀ yāhi ǀ jagā́ma ǀ sū́raḥ ǀ ádhvanaḥ ǀ ví-madhyam ǀ

pári ǀ tvā ǀ āsate ǀ nidhí-bhiḥ ǀ sákhāyaḥ ǀ kula-pā́ḥ ǀ ná ǀ vrājá-patim ǀ cárantam ǁ

Padapatha Transcription Nonaccented

śrātam ǀ haviḥ ǀ o iti ǀ su ǀ indra ǀ pra ǀ yāhi ǀ jagāma ǀ sūraḥ ǀ adhvanaḥ ǀ vi-madhyam ǀ

pari ǀ tvā ǀ āsate ǀ nidhi-bhiḥ ǀ sakhāyaḥ ǀ kula-pāḥ ǀ na ǀ vrāja-patim ǀ carantam ǁ

10.179.03   (Mandala. Sukta. Rik)

8.8.37.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः ।

माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबें॑द्र वज्रिन्पुरुकृज्जुषा॒णः ॥

Samhita Devanagari Nonaccented

श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः ।

माध्यंदिनस्य सवनस्य दध्नः पिबेंद्र वज्रिन्पुरुकृज्जुषाणः ॥

Samhita Transcription Accented

śrātám manya ū́dhani śrātámagnáu súśrātam manye tádṛtám návīyaḥ ǀ

mā́dhyaṃdinasya sávanasya dadhnáḥ píbendra vajrinpurukṛjjuṣāṇáḥ ǁ

Samhita Transcription Nonaccented

śrātam manya ūdhani śrātamagnau suśrātam manye tadṛtam navīyaḥ ǀ

mādhyaṃdinasya savanasya dadhnaḥ pibendra vajrinpurukṛjjuṣāṇaḥ ǁ

Padapatha Devanagari Accented

श्रा॒तम् । म॒न्ये॒ । ऊध॑नि । श्रा॒तम् । अ॒ग्नौ । सुऽश्रा॑तम् । म॒न्ये॒ । तत् । ऋ॒तम् । नवी॑यः ।

माध्य॑न्दिनस्य । सव॑नस्य । द॒ध्नः । पिब॑ । इ॒न्द्र॒ । व॒ज्रि॒न् । पु॒रु॒ऽकृ॒त् । जु॒षा॒णः ॥

Padapatha Devanagari Nonaccented

श्रातम् । मन्ये । ऊधनि । श्रातम् । अग्नौ । सुऽश्रातम् । मन्ये । तत् । ऋतम् । नवीयः ।

माध्यन्दिनस्य । सवनस्य । दध्नः । पिब । इन्द्र । वज्रिन् । पुरुऽकृत् । जुषाणः ॥

Padapatha Transcription Accented

śrātám ǀ manye ǀ ū́dhani ǀ śrātám ǀ agnáu ǀ sú-śrātam ǀ manye ǀ tát ǀ ṛtám ǀ návīyaḥ ǀ

mā́dhyandinasya ǀ sávanasya ǀ dadhnáḥ ǀ píba ǀ indra ǀ vajrin ǀ puru-kṛt ǀ juṣāṇáḥ ǁ

Padapatha Transcription Nonaccented

śrātam ǀ manye ǀ ūdhani ǀ śrātam ǀ agnau ǀ su-śrātam ǀ manye ǀ tat ǀ ṛtam ǀ navīyaḥ ǀ

mādhyandinasya ǀ savanasya ǀ dadhnaḥ ǀ piba ǀ indra ǀ vajrin ǀ puru-kṛt ǀ juṣāṇaḥ ǁ