SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 180

 

1. Info

To:    indra
From:   jaya aindri
Metres:   1st set of styles: triṣṭup (1, 2); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.180.01   (Mandala. Sukta. Rik)

8.8.38.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॑साहिषे पुरुहूत॒ शत्रूं॒ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।

इंद्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिंधू॑नामसि रे॒वती॑नां ॥

Samhita Devanagari Nonaccented

प्र ससाहिषे पुरुहूत शत्रूंज्येष्ठस्ते शुष्म इह रातिरस्तु ।

इंद्रा भर दक्षिणेना वसूनि पतिः सिंधूनामसि रेवतीनां ॥

Samhita Transcription Accented

prá sasāhiṣe puruhūta śátrūñjyéṣṭhaste śúṣma ihá rātírastu ǀ

índrā́ bhara dákṣiṇenā vásūni pátiḥ síndhūnāmasi revátīnām ǁ

Samhita Transcription Nonaccented

pra sasāhiṣe puruhūta śatrūñjyeṣṭhaste śuṣma iha rātirastu ǀ

indrā bhara dakṣiṇenā vasūni patiḥ sindhūnāmasi revatīnām ǁ

Padapatha Devanagari Accented

प्र । स॒स॒हि॒षे॒ । पु॒रु॒ऽहू॒त॒ । शत्रू॑न् । ज्येष्ठः॑ । ते॒ । शुष्मः॑ । इ॒ह । रा॒तिः । अ॒स्तु॒ ।

इन्द्र॑ । आ । भ॒र॒ । दक्षि॑णेन । वसू॑नि । पतिः॑ । सिन्धू॑नाम् । अ॒सि॒ । रे॒वती॑नाम् ॥

Padapatha Devanagari Nonaccented

प्र । ससहिषे । पुरुऽहूत । शत्रून् । ज्येष्ठः । ते । शुष्मः । इह । रातिः । अस्तु ।

इन्द्र । आ । भर । दक्षिणेन । वसूनि । पतिः । सिन्धूनाम् । असि । रेवतीनाम् ॥

Padapatha Transcription Accented

prá ǀ sasahiṣe ǀ puru-hūta ǀ śátrūn ǀ jyéṣṭhaḥ ǀ te ǀ śúṣmaḥ ǀ ihá ǀ rātíḥ ǀ astu ǀ

índra ǀ ā́ ǀ bhara ǀ dákṣiṇena ǀ vásūni ǀ pátiḥ ǀ síndhūnām ǀ asi ǀ revátīnām ǁ

Padapatha Transcription Nonaccented

pra ǀ sasahiṣe ǀ puru-hūta ǀ śatrūn ǀ jyeṣṭhaḥ ǀ te ǀ śuṣmaḥ ǀ iha ǀ rātiḥ ǀ astu ǀ

indra ǀ ā ǀ bhara ǀ dakṣiṇena ǀ vasūni ǀ patiḥ ǀ sindhūnām ǀ asi ǀ revatīnām ǁ

10.180.02   (Mandala. Sukta. Rik)

8.8.38.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गंथा॒ पर॑स्याः ।

सृ॒कं सं॒शाय॑ प॒विमिं॑द्र ति॒ग्मं वि शत्रूं॑ताळ्हि॒ वि मृधो॑ नुदस्व ॥

Samhita Devanagari Nonaccented

मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगंथा परस्याः ।

सृकं संशाय पविमिंद्र तिग्मं वि शत्रूंताळ्हि वि मृधो नुदस्व ॥

Samhita Transcription Accented

mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ parāváta ā́ jaganthā párasyāḥ ǀ

sṛkám saṃśā́ya pavímindra tigmám ví śátrūntāḷhi ví mṛ́dho nudasva ǁ

Samhita Transcription Nonaccented

mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ ǀ

sṛkam saṃśāya pavimindra tigmam vi śatrūntāḷhi vi mṛdho nudasva ǁ

Padapatha Devanagari Accented

मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः । प॒रा॒ऽवतः॑ । आ । ज॒ग॒न्थ॒ । पर॑स्याः ।

सृ॒कम् । स॒म्ऽशाय॑ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू॑न् । ता॒ळ्हि॒ । वि । मृधः॑ । नु॒द॒स्व॒ ॥

Padapatha Devanagari Nonaccented

मृगः । न । भीमः । कुचरः । गिरिऽस्थाः । पराऽवतः । आ । जगन्थ । परस्याः ।

सृकम् । सम्ऽशाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताळ्हि । वि । मृधः । नुदस्व ॥

Padapatha Transcription Accented

mṛgáḥ ǀ ná ǀ bhīmáḥ ǀ kucaráḥ ǀ giri-sthā́ḥ ǀ parā-vátaḥ ǀ ā́ ǀ jagantha ǀ párasyāḥ ǀ

sṛkám ǀ sam-śā́ya ǀ pavím ǀ indra ǀ tigmám ǀ ví ǀ śátrūn ǀ tāḷhi ǀ ví ǀ mṛ́dhaḥ ǀ nudasva ǁ

Padapatha Transcription Nonaccented

mṛgaḥ ǀ na ǀ bhīmaḥ ǀ kucaraḥ ǀ giri-sthāḥ ǀ parā-vataḥ ǀ ā ǀ jagantha ǀ parasyāḥ ǀ

sṛkam ǀ sam-śāya ǀ pavim ǀ indra ǀ tigmam ǀ vi ǀ śatrūn ǀ tāḷhi ǀ vi ǀ mṛdhaḥ ǀ nudasva ǁ

10.180.03   (Mandala. Sukta. Rik)

8.8.38.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नां ।

अपा॑नुदो॒ जन॑ममित्र॒यंत॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कं ॥

Samhita Devanagari Nonaccented

इंद्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनां ।

अपानुदो जनममित्रयंतमुरुं देवेभ्यो अकृणोरु लोकं ॥

Samhita Transcription Accented

índra kṣatrámabhí vāmámójó’jāyathā vṛṣabha carṣaṇīnā́m ǀ

ápānudo jánamamitrayántamurúm devébhyo akṛṇoru lokám ǁ

Samhita Transcription Nonaccented

indra kṣatramabhi vāmamojo’jāyathā vṛṣabha carṣaṇīnām ǀ

apānudo janamamitrayantamurum devebhyo akṛṇoru lokam ǁ

Padapatha Devanagari Accented

इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ।

अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊं॒ इति॑ । लो॒कम् ॥

Padapatha Devanagari Nonaccented

इन्द्र । क्षत्रम् । अभि । वामम् । ओजः । अजायथाः । वृषभ । चर्षणीनाम् ।

अप । अनुदः । जनम् । अमित्रऽयन्तम् । उरुम् । देवेभ्यः । अकृणोः । ऊं इति । लोकम् ॥

Padapatha Transcription Accented

índra ǀ kṣatrám ǀ abhí ǀ vāmám ǀ ójaḥ ǀ ájāyathāḥ ǀ vṛṣabha ǀ carṣaṇīnā́m ǀ

ápa ǀ anudaḥ ǀ jánam ǀ amitra-yántam ǀ urúm ǀ devébhyaḥ ǀ akṛṇoḥ ǀ ūṃ íti ǀ lokám ǁ

Padapatha Transcription Nonaccented

indra ǀ kṣatram ǀ abhi ǀ vāmam ǀ ojaḥ ǀ ajāyathāḥ ǀ vṛṣabha ǀ carṣaṇīnām ǀ

apa ǀ anudaḥ ǀ janam ǀ amitra-yantam ǀ urum ǀ devebhyaḥ ǀ akṛṇoḥ ǀ ūṃ iti ǀ lokam ǁ