SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 181

 

1. Info

To:    viśvedevās
From:   1: pratha vāsiṣṭha;
2: sapratha bhāradvāja;
3: gharma saurya
Metres:   1st set of styles: nicṛttriṣṭup (1); triṣṭup (2); pādanicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.181.01   (Mandala. Sukta. Rik)

8.8.39.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् ।

धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥

Samhita Devanagari Nonaccented

प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् ।

धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः ॥

Samhita Transcription Accented

práthaśca yásya sapráthaśca nā́mā́nuṣṭubhasya havíṣo havíryát ǀ

dhātúrdyútānātsavitúśca víṣṇo rathaṃtarámā́ jabhārā vásiṣṭhaḥ ǁ

Samhita Transcription Nonaccented

prathaśca yasya saprathaśca nāmānuṣṭubhasya haviṣo haviryat ǀ

dhāturdyutānātsavituśca viṣṇo rathaṃtaramā jabhārā vasiṣṭhaḥ ǁ

Padapatha Devanagari Accented

प्रथः॑ । च॒ । यस्य॑ । स॒ऽप्रथः॑ । च॒ । नाम॑ । आनु॑ऽस्तुभस्य । ह॒विषः॑ । ह॒विः । यत् ।

धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । र॒थ॒म्ऽत॒रम् । आ । ज॒भा॒र॒ । वसि॑ष्ठः ॥

Padapatha Devanagari Nonaccented

प्रथः । च । यस्य । सऽप्रथः । च । नाम । आनुऽस्तुभस्य । हविषः । हविः । यत् ।

धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथम्ऽतरम् । आ । जभार । वसिष्ठः ॥

Padapatha Transcription Accented

práthaḥ ǀ ca ǀ yásya ǀ sa-práthaḥ ǀ ca ǀ nā́ma ǀ ā́nu-stubhasya ǀ havíṣaḥ ǀ havíḥ ǀ yát ǀ

dhātúḥ ǀ dyútānāt ǀ savitúḥ ǀ ca ǀ víṣṇoḥ ǀ ratham-tarám ǀ ā́ ǀ jabhāra ǀ vásiṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

prathaḥ ǀ ca ǀ yasya ǀ sa-prathaḥ ǀ ca ǀ nāma ǀ ānu-stubhasya ǀ haviṣaḥ ǀ haviḥ ǀ yat ǀ

dhātuḥ ǀ dyutānāt ǀ savituḥ ǀ ca ǀ viṣṇoḥ ǀ ratham-taram ǀ ā ǀ jabhāra ǀ vasiṣṭhaḥ ǁ

10.181.02   (Mandala. Sukta. Rik)

8.8.39.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अविं॑दं॒ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् ।

धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥

Samhita Devanagari Nonaccented

अविंदंते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।

धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥

Samhita Transcription Accented

ávindanté átihitam yádā́sīdyajñásya dhā́ma paramám gúhā yát ǀ

dhātúrdyútānātsavitúśca víṣṇorbharádvājo bṛhádā́ cakre agnéḥ ǁ

Samhita Transcription Nonaccented

avindante atihitam yadāsīdyajñasya dhāma paramam guhā yat ǀ

dhāturdyutānātsavituśca viṣṇorbharadvājo bṛhadā cakre agneḥ ǁ

Padapatha Devanagari Accented

अवि॑न्दन् । ते । अति॑ऽहितम् । यत् । आसी॑त् । य॒ज्ञस्य॑ । धाम॑ । प॒र॒मम् । गुहा॑ । यत् ।

धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । भ॒रत्ऽवा॑जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥

Padapatha Devanagari Nonaccented

अविन्दन् । ते । अतिऽहितम् । यत् । आसीत् । यज्ञस्य । धाम । परमम् । गुहा । यत् ।

धातुः । द्युतानात् । सवितुः । च । विष्णोः । भरत्ऽवाजः । बृहत् । आ । चक्रे । अग्नेः ॥

Padapatha Transcription Accented

ávindan ǀ té ǀ áti-hitam ǀ yát ǀ ā́sīt ǀ yajñásya ǀ dhā́ma ǀ paramám ǀ gúhā ǀ yát ǀ

dhātúḥ ǀ dyútānāt ǀ savitúḥ ǀ ca ǀ víṣṇoḥ ǀ bharát-vājaḥ ǀ bṛhát ǀ ā́ ǀ cakre ǀ agnéḥ ǁ

Padapatha Transcription Nonaccented

avindan ǀ te ǀ ati-hitam ǀ yat ǀ āsīt ǀ yajñasya ǀ dhāma ǀ paramam ǀ guhā ǀ yat ǀ

dhātuḥ ǀ dyutānāt ǀ savituḥ ǀ ca ǀ viṣṇoḥ ǀ bharat-vājaḥ ǀ bṛhat ǀ ā ǀ cakre ǀ agneḥ ǁ

10.181.03   (Mandala. Sukta. Rik)

8.8.39.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते॑ऽविंद॒न्मन॑सा॒ दीध्या॑ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे॑व॒यानं॑ ।

धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥

Samhita Devanagari Nonaccented

तेऽविंदन्मनसा दीध्याना यजुः ष्कन्नं प्रथमं देवयानं ।

धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥

Samhita Transcription Accented

té’vindanmánasā dī́dhyānā yájuḥ ṣkannám prathamám devayā́nam ǀ

dhātúrdyútānātsavitúśca víṣṇorā́ sū́ryādabharangharmámeté ǁ

Samhita Transcription Nonaccented

te’vindanmanasā dīdhyānā yajuḥ ṣkannam prathamam devayānam ǀ

dhāturdyutānātsavituśca viṣṇorā sūryādabharangharmamete ǁ

Padapatha Devanagari Accented

ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् ।

धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥

Padapatha Devanagari Nonaccented

ते । अविन्दन् । मनसा । दीध्यानाः । यजुः । स्कन्नम् । प्रथमम् । देवऽयानम् ।

धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते ॥

Padapatha Transcription Accented

té ǀ avindan ǀ mánasā ǀ dī́dhyānāḥ ǀ yájuḥ ǀ skannám ǀ prathamám ǀ deva-yā́nam ǀ

dhātúḥ ǀ dyútānāt ǀ savitúḥ ǀ ca ǀ víṣṇoḥ ǀ ā́ ǀ sū́ryāt ǀ abharan ǀ gharmám ǀ eté ǁ

Padapatha Transcription Nonaccented

te ǀ avindan ǀ manasā ǀ dīdhyānāḥ ǀ yajuḥ ǀ skannam ǀ prathamam ǀ deva-yānam ǀ

dhātuḥ ǀ dyutānāt ǀ savituḥ ǀ ca ǀ viṣṇoḥ ǀ ā ǀ sūryāt ǀ abharan ǀ gharmam ǀ ete ǁ