SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 115

 

1. Info

To:    sūrya
From:   kutsa āṅgirasa
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.115.01   (Mandala. Sukta. Rik)

1.8.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.102   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।

आप्रा॒ द्यावा॑पृथि॒वी अं॒तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥

Samhita Devanagari Nonaccented

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।

आप्रा द्यावापृथिवी अंतरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥

Samhita transliteration accented

citrám devā́nāmúdagādánīkam cákṣurmitrásya váruṇasyāgnéḥ ǀ

ā́prā dyā́vāpṛthivī́ antárikṣam sū́rya ātmā́ jágatastasthúṣaśca ǁ

Samhita transliteration nonaccented

citram devānāmudagādanīkam cakṣurmitrasya varuṇasyāgneḥ ǀ

āprā dyāvāpṛthivī antarikṣam sūrya ātmā jagatastasthuṣaśca ǁ

Padapatha Devanagari Accented

चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः ।

आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥

Padapatha Devanagari Nonaccented

चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षुः । मित्रस्य । वरुणस्य । अग्नेः ।

आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च ॥

Padapatha transliteration accented

citrám ǀ devā́nām ǀ út ǀ agāt ǀ ánīkam ǀ cákṣuḥ ǀ mitrásya ǀ váruṇasya ǀ agnéḥ ǀ

ā́ ǀ aprāḥ ǀ dyā́vāpṛthivī́ íti ǀ antárikṣam ǀ sū́ryaḥ ǀ ātmā́ ǀ jágataḥ ǀ tasthúṣaḥ ǀ ca ǁ

Padapatha transliteration nonaccented

citram ǀ devānām ǀ ut ǀ agāt ǀ anīkam ǀ cakṣuḥ ǀ mitrasya ǀ varuṇasya ǀ agneḥ ǀ

ā ǀ aprāḥ ǀ dyāvāpṛthivī iti ǀ antarikṣam ǀ sūryaḥ ǀ ātmā ǀ jagataḥ ǀ tasthuṣaḥ ǀ ca ǁ

interlinear translation

Bright [1] power [5] of the gods [2] has came [4] up [3], the eye [6] of Mitra [7], Varuna [8], Agni [9]; Surya [14], the Atman <Self, Spirit> [15] of the moving [16] and [18] of the standing [17], has filled [10+11] Earth and Heaven [12] {and} middle region [13] .

01.115.02   (Mandala. Sukta. Rik)

1.8.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.103   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् ।

यत्रा॒ नरो॑ देव॒यंतो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रं ॥

Samhita Devanagari Nonaccented

सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।

यत्रा नरो देवयंतो युगानि वितन्वते प्रति भद्राय भद्रं ॥

Samhita transliteration accented

sū́ryo devī́muṣásam rócamānām máryo ná yóṣāmabhyéti paścā́t ǀ

yátrā náro devayánto yugā́ni vitanvaté práti bhadrā́ya bhadrám ǁ

Samhita transliteration nonaccented

sūryo devīmuṣasam rocamānām maryo na yoṣāmabhyeti paścāt ǀ

yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram ǁ

Padapatha Devanagari Accented

सूर्यः॑ । दे॒वीम् । उ॒षस॑म् । रोच॑मानाम् । मर्यः॑ । न । योषा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।

यत्र॑ । नरः॑ । दे॒व॒ऽयन्तः॑ । यु॒गानि॑ । वि॒ऽत॒न्व॒ते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ॥

Padapatha Devanagari Nonaccented

सूर्यः । देवीम् । उषसम् । रोचमानाम् । मर्यः । न । योषाम् । अभि । एति । पश्चात् ।

यत्र । नरः । देवऽयन्तः । युगानि । विऽतन्वते । प्रति । भद्राय । भद्रम् ॥

Padapatha transliteration accented

sū́ryaḥ ǀ devī́m ǀ uṣásam ǀ rócamānām ǀ máryaḥ ǀ ná ǀ yóṣām ǀ abhí ǀ eti ǀ paścā́t ǀ

yátra ǀ náraḥ ǀ deva-yántaḥ ǀ yugā́ni ǀ vi-tanvaté ǀ práti ǀ bhadrā́ya ǀ bhadrám ǁ

Padapatha transliteration nonaccented

sūryaḥ ǀ devīm ǀ uṣasam ǀ rocamānām ǀ maryaḥ ǀ na ǀ yoṣām ǀ abhi ǀ eti ǀ paścāt ǀ

yatra ǀ naraḥ ǀ deva-yantaḥ ǀ yugāni ǀ vi-tanvate ǀ prati ǀ bhadrāya ǀ bhadram ǁ

interlinear translation

Surya [1] after [8] shining [4] goddess-[2]-Dawn [3] goes [9] behind [10] like [6] lover [5] {after} woman [7]; wherein [11] manly [12] seekers of divinity [13], peoples [14] spread out [15] for the bliss [17] towards [16] the blissful [18].

01.115.03   (Mandala. Sukta. Rik)

1.8.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.104   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

भ॒द्रा अश्वा॑ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः ।

न॒म॒स्यंतो॑ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा॑पृथि॒वी यं॑ति स॒द्यः ॥

Samhita Devanagari Nonaccented

भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।

नमस्यंतो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यंति सद्यः ॥

Samhita transliteration accented

bhadrā́ áśvā harítaḥ sū́ryasya citrā́ étagvā anumā́dyāsaḥ ǀ

namasyánto divá ā́ pṛṣṭhámasthuḥ pári dyā́vāpṛthivī́ yanti sadyáḥ ǁ

Samhita transliteration nonaccented

bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ ǀ

namasyanto diva ā pṛṣṭhamasthuḥ pari dyāvāpṛthivī yanti sadyaḥ ǁ

Padapatha Devanagari Accented

भ॒द्राः । अश्वाः॑ । ह॒रितः॑ । सूर्य॑स्य । चि॒त्राः । एत॑ऽग्वाः । अ॒नु॒ऽमाद्या॑सः ।

न॒म॒स्यन्तः॑ । दि॒वः । आ । पृ॒ष्ठम् । अ॒स्थुः॒ । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । स॒द्यः ॥

Padapatha Devanagari Nonaccented

भद्राः । अश्वाः । हरितः । सूर्यस्य । चित्राः । एतऽग्वाः । अनुऽमाद्यासः ।

नमस्यन्तः । दिवः । आ । पृष्ठम् । अस्थुः । परि । द्यावापृथिवी इति । यन्ति । सद्यः ॥

Padapatha transliteration accented

bhadrā́ḥ ǀ áśvāḥ ǀ harítaḥ ǀ sū́ryasya ǀ citrā́ḥ ǀ éta-gvāḥ ǀ anu-mā́dyāsaḥ ǀ

namasyántaḥ ǀ diváḥ ǀ ā́ ǀ pṛṣṭhám ǀ asthuḥ ǀ pári ǀ dyā́vāpṛthivī́ íti ǀ yanti ǀ sadyáḥ ǁ

Padapatha transliteration nonaccented

bhadrāḥ ǀ aśvāḥ ǀ haritaḥ ǀ sūryasya ǀ citrāḥ ǀ eta-gvāḥ ǀ anu-mādyāsaḥ ǀ

namasyantaḥ ǀ divaḥ ǀ ā ǀ pṛṣṭham ǀ asthuḥ ǀ pari ǀ dyāvāpṛthivī iti ǀ yanti ǀ sadyaḥ ǁ

interlinear translation

Auspicious [1] bright [3] horses [2] of Surya [4] rich in brilliance [5], blazing [6], intoxicating [7], bending [8] have stood [12] on high level [11] of Heaven [9], go [15] at once [16] around [13] Heaven and Earth [14].

01.115.04   (Mandala. Sukta. Rik)

1.8.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.105   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार ।

य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥

Samhita Devanagari Nonaccented

तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।

यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥

Samhita transliteration accented

tátsū́ryasya devatvám tánmahitvám madhyā́ kártorvítatam sám jabhāra ǀ

yadédáyukta harítaḥ sadhásthādā́drā́trī vā́sastanute simásmai ǁ

Samhita transliteration nonaccented

tatsūryasya devatvam tanmahitvam madhyā kartorvitatam sam jabhāra ǀ

yadedayukta haritaḥ sadhasthādādrātrī vāsastanute simasmai ǁ

Padapatha Devanagari Accented

तत् । सूर्य॑स्य । दे॒व॒ऽत्वम् । तत् । म॒हि॒ऽत्वम् । म॒ध्या । कर्तोः॑ । विऽत॑तम् । सम् । ज॒भा॒र॒ ।

य॒दा । इत् । अयु॑क्त । ह॒रितः॑ । स॒धऽस्था॑त् । आत् । रात्री॑ । वासः॑ । त॒नु॒ते॒ । सि॒मस्मै॑ ॥

Padapatha Devanagari Nonaccented

तत् । सूर्यस्य । देवऽत्वम् । तत् । महिऽत्वम् । मध्या । कर्तोः । विऽततम् । सम् । जभार ।

यदा । इत् । अयुक्त । हरितः । सधऽस्थात् । आत् । रात्री । वासः । तनुते । सिमस्मै ॥

Padapatha transliteration accented

tát ǀ sū́ryasya ǀ deva-tvám ǀ tát ǀ mahi-tvám ǀ madhyā́ ǀ kártoḥ ǀ ví-tatam ǀ sám ǀ jabhāra ǀ

yadā́ ǀ ít ǀ áyukta ǀ harítaḥ ǀ sadhá-sthāt ǀ ā́t ǀ rā́trī ǀ vā́saḥ ǀ tanute ǀ simásmai ǁ

Padapatha transliteration nonaccented

tat ǀ sūryasya ǀ deva-tvam ǀ tat ǀ mahi-tvam ǀ madhyā ǀ kartoḥ ǀ vi-tatam ǀ sam ǀ jabhāra ǀ

yadā ǀ it ǀ ayukta ǀ haritaḥ ǀ sadha-sthāt ǀ āt ǀ rātrī ǀ vāsaḥ ǀ tanute ǀ simasmai ǁ

interlinear translation

{Surya} has brought [10] together [9] that [1] divinity [3] of Surya [2], that [4] greatness [5] spread [8] midst [6] activity [7]. When [11] {he} yoked [13] shining horses [14] from the world where they stand together [15], then [16] darkness [17] {else} extends [19] robe [18] for all [20].

01.115.05   (Mandala. Sukta. Rik)

1.8.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.106   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।

अ॒नं॒तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रंति ॥

Samhita Devanagari Nonaccented

तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।

अनंतमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरंति ॥

Samhita transliteration accented

tánmitrásya váruṇasyābhicákṣe sū́ryo rūpám kṛṇute dyórupásthe ǀ

anantámanyádrúśadasya pā́jaḥ kṛṣṇámanyáddharítaḥ sám bharanti ǁ

Samhita transliteration nonaccented

tanmitrasya varuṇasyābhicakṣe sūryo rūpam kṛṇute dyorupasthe ǀ

anantamanyadruśadasya pājaḥ kṛṣṇamanyaddharitaḥ sam bharanti ǁ

Padapatha Devanagari Accented

तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्यः॑ । रू॒पम् । कृ॒णु॒ते॒ । द्योः । उ॒पऽस्थे॑ ।

अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाजः॑ । कृ॒ष्णम् । अ॒न्यत् । ह॒रितः॑ । सम् । भ॒र॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

तत् । मित्रस्य । वरुणस्य । अभिऽचक्षे । सूर्यः । रूपम् । कृणुते । द्योः । उपऽस्थे ।

अनन्तम् । अन्यत् । रुशत् । अस्य । पाजः । कृष्णम् । अन्यत् । हरितः । सम् । भरन्ति ॥

Padapatha transliteration accented

tát ǀ mitrásya ǀ váruṇasya ǀ abhi-cákṣe ǀ sū́ryaḥ ǀ rūpám ǀ kṛṇute ǀ dyóḥ ǀ upá-sthe ǀ

anantám ǀ anyát ǀ rúśat ǀ asya ǀ pā́jaḥ ǀ kṛṣṇám ǀ anyát ǀ harítaḥ ǀ sám ǀ bharanti ǁ

Padapatha transliteration nonaccented

tat ǀ mitrasya ǀ varuṇasya ǀ abhi-cakṣe ǀ sūryaḥ ǀ rūpam ǀ kṛṇute ǀ dyoḥ ǀ upa-sthe ǀ

anantam ǀ anyat ǀ ruśat ǀ asya ǀ pājaḥ ǀ kṛṣṇam ǀ anyat ǀ haritaḥ ǀ sam ǀ bharanti ǁ

interlinear translation

Surya [5] makes [7] that [1] form [6] in vision [4] of Varuna [3] {and} Mitra [2] within [9] Heaven [8]; bright horses [17] bear [19] his [13] boundless [10] strength [14], one [11] shining [12] {and} another [16] dark [15] together [18].

01.115.06   (Mandala. Sukta. Rik)

1.8.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.107   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥

Samhita Devanagari Nonaccented

अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।

तन्नो मित्रो वरुणो मामहंतामदितिः सिंधुः पृथिवी उत द्यौः ॥

Samhita transliteration accented

adyā́ devā úditā sū́ryasya níráṃhasaḥ pipṛtā́ níravadyā́t ǀ

tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ

Samhita transliteration nonaccented

adyā devā uditā sūryasya niraṃhasaḥ pipṛtā niravadyāt ǀ

tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ǁ

Padapatha Devanagari Accented

अ॒द्य । दे॒वाः॒ । उत्ऽइ॑ता । सूर्य॑स्य । निः । अंह॑सः । पि॒पृ॒त । निः । अ॒व॒द्यात् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

Padapatha Devanagari Nonaccented

अद्य । देवाः । उत्ऽइता । सूर्यस्य । निः । अंहसः । पिपृत । निः । अवद्यात् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

Padapatha transliteration accented

adyá ǀ devāḥ ǀ út-itā ǀ sū́ryasya ǀ níḥ ǀ áṃhasaḥ ǀ pipṛtá ǀ níḥ ǀ avadyā́t ǀ

tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

Padapatha transliteration nonaccented

adya ǀ devāḥ ǀ ut-itā ǀ sūryasya ǀ niḥ ǀ aṃhasaḥ ǀ pipṛta ǀ niḥ ǀ avadyāt ǀ

tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ

interlinear translation

Now [1], O gods [2], at the rising [3] of Sun [4] do carry {us} over [7] from [5] evil [6], from [8] fault [9]; let [14] Mitra [12], Varuna [13] increase [14] that [10] for us [11], Aditi [15], Ocean [16], Earth [17] and [18] Heaven [19].

in Russian