SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 114

 

1. Info

To:    rudra
From:   kutsa āṅgirasa
Metres:   jagatī (1-9); triṣṭubh (10-11)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.114.01   (Mandala. Sukta. Rik)

1.8.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.091   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः ।

यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रं ॥

Samhita Devanagari Nonaccented

इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।

यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरं ॥

Samhita transliteration accented

imā́ rudrā́ya taváse kapardíne kṣayádvīrāya prá bharāmahe matī́ḥ ǀ

yáthā śámásaddvipáde cátuṣpade víśvam puṣṭám grā́me asmínnanāturám ǁ

Samhita transliteration nonaccented

imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ ǀ

yathā śamasaddvipade catuṣpade viśvam puṣṭam grāme asminnanāturam ǁ

Padapatha Devanagari Accented

इ॒माः । रु॒द्राय॑ । त॒वसे॑ । क॒प॒र्दिने॑ । क्ष॒यत्ऽवी॑राय । प्र । भ॒रा॒म॒हे॒ । म॒तीः ।

यथा॑ । शम् । अस॑त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । विश्व॑म् । पु॒ष्टम् । ग्रामे॑ । अ॒स्मिन् । अ॒ना॒तु॒रम् ॥

Padapatha Devanagari Nonaccented

इमाः । रुद्राय । तवसे । कपर्दिने । क्षयत्ऽवीराय । प्र । भरामहे । मतीः ।

यथा । शम् । असत् । द्विऽपदे । चतुःऽपदे । विश्वम् । पुष्टम् । ग्रामे । अस्मिन् । अनातुरम् ॥

Padapatha transliteration accented

imā́ḥ ǀ rudrā́ya ǀ taváse ǀ kapardíne ǀ kṣayát-vīrāya ǀ prá ǀ bharāmahe ǀ matī́ḥ ǀ

yáthā ǀ śám ǀ ásat ǀ dvi-páde ǀ cátuḥ-pade ǀ víśvam ǀ puṣṭám ǀ grā́me ǀ asmín ǀ anāturám ǁ

Padapatha transliteration nonaccented

imāḥ ǀ rudrāya ǀ tavase ǀ kapardine ǀ kṣayat-vīrāya ǀ pra ǀ bharāmahe ǀ matīḥ ǀ

yathā ǀ śam ǀ asat ǀ dvi-pade ǀ catuḥ-pade ǀ viśvam ǀ puṣṭam ǀ grāme ǀ asmin ǀ anāturam ǁ

interlinear translation

{We} bear [7] these [1] thinkings [8] to the strong [3] Rudra [2] whose hairs are knotted (like the cowrie shell) [4], to master and hero [5]; so [9] let [11] peace [10] be [11] for two-footed [12], for four-footed [13] faultless [18], altogether [14] increased [15] in this [17] people [16].

01.114.02   (Mandala. Sukta. Rik)

1.8.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.092   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।

यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥

Samhita Devanagari Nonaccented

मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।

यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥

Samhita transliteration accented

mṛḷā́ no rudrotá no máyaskṛdhi kṣayádvīrāya námasā vidhema te ǀ

yácchám ca yóśca mánurāyejé pitā́ tádaśyāma táva rudra práṇītiṣu ǁ

Samhita transliteration nonaccented

mṛḷā no rudrota no mayaskṛdhi kṣayadvīrāya namasā vidhema te ǀ

yaccham ca yośca manurāyeje pitā tadaśyāma tava rudra praṇītiṣu ǁ

Padapatha Devanagari Accented

मृ॒ळ । नः॒ । रु॒द्र॒ । उ॒त । नः॒ । मयः॑ । कृ॒धि॒ । क्ष॒यत्ऽवी॑राय । नम॑सा । वि॒धे॒म॒ । ते॒ ।

यत् । शम् । च॒ । योः । च॒ । मनुः॑ । आ॒ऽये॒जे । पि॒ता । तत् । अ॒श्या॒म॒ । तव॑ । रु॒द्र॒ । प्रऽनी॑तिषु ॥

Padapatha Devanagari Nonaccented

मृळ । नः । रुद्र । उत । नः । मयः । कृधि । क्षयत्ऽवीराय । नमसा । विधेम । ते ।

यत् । शम् । च । योः । च । मनुः । आऽयेजे । पिता । तत् । अश्याम । तव । रुद्र । प्रऽनीतिषु ॥

Padapatha transliteration accented

mṛḷá ǀ naḥ ǀ rudra ǀ utá ǀ naḥ ǀ máyaḥ ǀ kṛdhi ǀ kṣayát-vīrāya ǀ námasā ǀ vidhema ǀ te ǀ

yát ǀ śám ǀ ca ǀ yóḥ ǀ ca ǀ mánuḥ ǀ ā-yejé ǀ pitā́ ǀ tát ǀ aśyāma ǀ táva ǀ rudra ǀ prá-nītiṣu ǁ

Padapatha transliteration nonaccented

mṛḷa ǀ naḥ ǀ rudra ǀ uta ǀ naḥ ǀ mayaḥ ǀ kṛdhi ǀ kṣayat-vīrāya ǀ namasā ǀ vidhema ǀ te ǀ

yat ǀ śam ǀ ca ǀ yoḥ ǀ ca ǀ manuḥ ǀ ā-yeje ǀ pitā ǀ tat ǀ aśyāma ǀ tava ǀ rudra ǀ pra-nītiṣu ǁ

interlinear translation

O gracious [1] to us [2], O Rudra [3], do make [7] the Bliss <Mayas = Ananda> [6] for us [5], let /фгск1/us/фгск2/ offer [10] to thee [11], to master and hero [8], with bow of surrender [9]; let /фгск1/us/фгск2/ attain [21] that [12] thy [22] peace [13] which [15] Manu-[17]-father [19] /фгск1/attained/фгск2/ by sacrifice [18], that [20], O Rudra [23], in /фгск1/thy/фгск2/ leadings [24].

01.114.03   (Mandala. Sukta. Rik)

1.8.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.093   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः ।

सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥

Samhita Devanagari Nonaccented

अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।

सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥

Samhita transliteration accented

aśyā́ma te sumatím devayajyáyā kṣayádvīrasya táva rudra mīḍhvaḥ ǀ

sumnāyánnídvíśo asmā́kamā́ carā́riṣṭavīrā juhavāma te havíḥ ǁ

Samhita transliteration nonaccented

aśyāma te sumatim devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ ǀ

sumnāyannidviśo asmākamā carāriṣṭavīrā juhavāma te haviḥ ǁ

Padapatha Devanagari Accented

अ॒श्याम॑ । ते॒ । सु॒ऽम॒तिम् । दे॒व॒ऽय॒ज्यया॑ । क्ष॒यत्ऽवी॑रस्य । तव॑ । रु॒द्र॒ । मी॒ढ्वः॒ ।

सु॒म्न॒ऽयन् । इत् । विशः॑ । अ॒स्माक॑म् । आ । च॒र॒ । अरि॑ष्टऽवीराः । जु॒ह॒वा॒म॒ । ते॒ । ह॒विः ॥

Padapatha Devanagari Nonaccented

अश्याम । ते । सुऽमतिम् । देवऽयज्यया । क्षयत्ऽवीरस्य । तव । रुद्र । मीढ्वः ।

सुम्नऽयन् । इत् । विशः । अस्माकम् । आ । चर । अरिष्टऽवीराः । जुहवाम । ते । हविः ॥

Padapatha transliteration accented

aśyā́ma ǀ te ǀ su-matím ǀ deva-yajyáyā ǀ kṣayát-vīrasya ǀ táva ǀ rudra ǀ mīḍhvaḥ ǀ

sumna-yán ǀ ít ǀ víśaḥ ǀ asmā́kam ǀ ā́ ǀ cara ǀ áriṣṭa-vīrāḥ ǀ juhavāma ǀ te ǀ havíḥ ǁ

Padapatha transliteration nonaccented

aśyāma ǀ te ǀ su-matim ǀ deva-yajyayā ǀ kṣayat-vīrasya ǀ tava ǀ rudra ǀ mīḍhvaḥ ǀ

sumna-yan ǀ it ǀ viśaḥ ǀ asmākam ǀ ā ǀ cara ǀ ariṣṭa-vīrāḥ ǀ juhavāma ǀ te ǀ haviḥ ǁ

interlinear translation

Let /фгск1/us/фгск2/ attain [1] thy [2], of master and hero [5], right-thinking [3] by sacrifice to the gods [4], O bounteous [8] Rudra [7]; surely [10], gracious [9] to our [12] peoples [11] do come [13+14], /фгск1/we/фгск2/, unhurt heroes [15], offer [16] /фгск1/this/фгск2/ oblation [18] to thee [17].

01.114.04   (Mandala. Sukta. Rik)

1.8.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.094   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ वं॒कुं क॒विमव॑से॒ नि ह्व॑यामहे ।

आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

त्वेषं वयं रुद्रं यज्ञसाधं वंकुं कविमवसे नि ह्वयामहे ।

आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥

Samhita transliteration accented

tveṣám vayám rudrám yajñasā́dham vaṅkúm kavímávase ní hvayāmahe ǀ

āré asmáddáivyam héḷo asyatu sumatímídvayámasyā́ vṛṇīmahe ǁ

Samhita transliteration nonaccented

tveṣam vayam rudram yajñasādham vaṅkum kavimavase ni hvayāmahe ǀ

āre asmaddaivyam heḷo asyatu sumatimidvayamasyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

त्वे॒षम् । व॒यम् । रु॒द्रम् । य॒ज्ञ॒ऽसाध॑म् । व॒ङ्कुम् । क॒विम् । अव॑से । नि । ह्व॒या॒म॒हे॒ ।

आ॒रे । अ॒स्मत् । दैव्य॑म् । हेळः॑ । अ॒स्य॒तु॒ । सु॒ऽम॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

त्वेषम् । वयम् । रुद्रम् । यज्ञऽसाधम् । वङ्कुम् । कविम् । अवसे । नि । ह्वयामहे ।

आरे । अस्मत् । दैव्यम् । हेळः । अस्यतु । सुऽमतिम् । इत् । वयम् । अस्य । आ । वृणीमहे ॥

Padapatha transliteration accented

tveṣám ǀ vayám ǀ rudrám ǀ yajña-sā́dham ǀ vaṅkúm ǀ kavím ǀ ávase ǀ ní ǀ hvayāmahe ǀ

āré ǀ asmát ǀ dáivyam ǀ héḷaḥ ǀ asyatu ǀ su-matím ǀ ít ǀ vayám ǀ asya ǀ ā́ ǀ vṛṇīmahe ǁ

Padapatha transliteration nonaccented

tveṣam ǀ vayam ǀ rudram ǀ yajña-sādham ǀ vaṅkum ǀ kavim ǀ avase ǀ ni ǀ hvayāmahe ǀ

āre ǀ asmat ǀ daivyam ǀ heḷaḥ ǀ asyatu ǀ su-matim ǀ it ǀ vayam ǀ asya ǀ ā ǀ vṛṇīmahe ǁ

interlinear translation

We [2] call [9] blazing [1] Rudra [3] accomplishing sacrifice [4], hastening [5], seer [6] for protection [7]; do cast [14] far [10] from us [11] divine [12] wrath [13], we [17] choose [19+20] his [18] right-thinking [15].

01.114.05   (Mandala. Sukta. Rik)

1.8.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.095   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे ।

हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥

Samhita Devanagari Nonaccented

दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे ।

हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥

Samhita transliteration accented

divó varāhámaruṣám kapardínam tveṣám rūpám námasā ní hvayāmahe ǀ

háste bíbhradbheṣajā́ vā́ryāṇi śárma várma cchardírasmábhyam yaṃsat ǁ

Samhita transliteration nonaccented

divo varāhamaruṣam kapardinam tveṣam rūpam namasā ni hvayāmahe ǀ

haste bibhradbheṣajā vāryāṇi śarma varma cchardirasmabhyam yaṃsat ǁ

Padapatha Devanagari Accented

दि॒वः । व॒रा॒हम् । अ॒रु॒षम् । क॒प॒र्दिन॑म् । त्वे॒षम् । रू॒पम् । नम॑सा । नि । ह्व॒या॒म॒हे॒ ।

हस्ते॑ । बिभ्र॑त् । भे॒ष॒जा । वार्या॑णि । शर्म॑ । वर्म॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । यं॒स॒त् ॥

Padapatha Devanagari Nonaccented

दिवः । वराहम् । अरुषम् । कपर्दिनम् । त्वेषम् । रूपम् । नमसा । नि । ह्वयामहे ।

हस्ते । बिभ्रत् । भेषजा । वार्याणि । शर्म । वर्म । छर्दिः । अस्मभ्यम् । यंसत् ॥

Padapatha transliteration accented

diváḥ ǀ varāhám ǀ aruṣám ǀ kapardínam ǀ tveṣám ǀ rūpám ǀ námasā ǀ ní ǀ hvayāmahe ǀ

háste ǀ bíbhrat ǀ bheṣajā́ ǀ vā́ryāṇi ǀ śárma ǀ várma ǀ chardíḥ ǀ asmábhyam ǀ yaṃsat ǁ

Padapatha transliteration nonaccented

divaḥ ǀ varāham ǀ aruṣam ǀ kapardinam ǀ tveṣam ǀ rūpam ǀ namasā ǀ ni ǀ hvayāmahe ǀ

haste ǀ bibhrat ǀ bheṣajā ǀ vāryāṇi ǀ śarma ǀ varma ǀ chardiḥ ǀ asmabhyam ǀ yaṃsat ǁ

interlinear translation

With bow of surrender [7] {we} call [9] red [3] Boar [2] of Heaven [1] whose hairs are knotted (like the cowrie shell) [4], of blazing [5] form [6]; bearing [11] in {his} hand [10] healing [12], desirable boons [13], peace [14], armour [15], wide House [16] let {him} extend [18] {it} to us [17].

01.114.06   (Mandala. Sukta. Rik)

1.8.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.096   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वचः॑ स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नं ।

रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥

Samhita Devanagari Nonaccented

इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनं ।

रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥

Samhita transliteration accented

idám pitré marútāmucyate vácaḥ svādóḥ svā́dīyo rudrā́ya várdhanam ǀ

rā́svā ca no amṛta martabhójanam tmáne tokā́ya tánayāya mṛḷa ǁ

Samhita transliteration nonaccented

idam pitre marutāmucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam ǀ

rāsvā ca no amṛta martabhojanam tmane tokāya tanayāya mṛḷa ǁ

Padapatha Devanagari Accented

इ॒दम् । पि॒त्रे । म॒रुता॑म् । उ॒च्य॒ते॒ । वचः॑ । स्वा॒दोः । स्वादी॑यः । रु॒द्राय॑ । वर्ध॑नम् ।

रास्व॑ । च॒ । नः॒ । अ॒मृ॒त॒ । म॒र्त॒ऽभोज॑नम् । त्मने॑ । तो॒काय॑ । तन॑याय । मृ॒ळ॒ ॥

Padapatha Devanagari Nonaccented

इदम् । पित्रे । मरुताम् । उच्यते । वचः । स्वादोः । स्वादीयः । रुद्राय । वर्धनम् ।

रास्व । च । नः । अमृत । मर्तऽभोजनम् । त्मने । तोकाय । तनयाय । मृळ ॥

Padapatha transliteration accented

idám ǀ pitré ǀ marútām ǀ ucyate ǀ vácaḥ ǀ svādóḥ ǀ svā́dīyaḥ ǀ rudrā́ya ǀ várdhanam ǀ

rā́sva ǀ ca ǀ naḥ ǀ amṛta ǀ marta-bhójanam ǀ tmáne ǀ tokā́ya ǀ tánayāya ǀ mṛḷa ǁ

Padapatha transliteration nonaccented

idam ǀ pitre ǀ marutām ǀ ucyate ǀ vacaḥ ǀ svādoḥ ǀ svādīyaḥ ǀ rudrāya ǀ vardhanam ǀ

rāsva ǀ ca ǀ naḥ ǀ amṛta ǀ marta-bhojanam ǀ tmane ǀ tokāya ǀ tanayāya ǀ mṛḷa ǁ

interlinear translation

This [1] increasing [9] sweeter [6] then sweetness [7] word [5] is spoken [4] for the father [2] of the Maruts [3], for Rudra [8], and [11] do grant [10], O Immortal [13], mortal enjoyment [14] to us [12], to Thyself [15], to creation [16], to the Son1 [17], O gracious [18].

1 See note to 3.15.2.

01.114.07   (Mandala. Sukta. Rik)

1.8.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.097   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा नो॑ म॒हांत॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्षं॑तमु॒त मा न॑ उक्षि॒तं ।

मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ॥

Samhita Devanagari Nonaccented

मा नो महांतमुत मा नो अर्भकं मा न उक्षंतमुत मा न उक्षितं ।

मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥

Samhita transliteration accented

mā́ no mahā́ntamutá mā́ no arbhakám mā́ na úkṣantamutá mā́ na ukṣitám ǀ

mā́ no vadhīḥ pitáram mótá mātáram mā́ naḥ priyā́stanvó rudra rīriṣaḥ ǁ

Samhita transliteration nonaccented

mā no mahāntamuta mā no arbhakam mā na ukṣantamuta mā na ukṣitam ǀ

mā no vadhīḥ pitaram mota mātaram mā naḥ priyāstanvo rudra rīriṣaḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । म॒हान्त॑म् । उ॒त । मा । नः॒ । अ॒र्भ॒कम् । मा । नः॒ । उक्ष॑न्तम् । उ॒त । मा । नः॒ । उ॒क्षि॒तम् ।

मा । नः॒ । व॒धीः॒ । पि॒तर॑म् । मा । उ॒त । मा॒तर॑म् । मा । नः॒ । प्रि॒याः । त॒न्वः॑ । रु॒द्र॒ । रि॒रि॒षः॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । महान्तम् । उत । मा । नः । अर्भकम् । मा । नः । उक्षन्तम् । उत । मा । नः । उक्षितम् ।

मा । नः । वधीः । पितरम् । मा । उत । मातरम् । मा । नः । प्रियाः । तन्वः । रुद्र । रिरिषः ॥

Padapatha transliteration accented

mā́ ǀ naḥ ǀ mahā́ntam ǀ utá ǀ mā́ ǀ naḥ ǀ arbhakám ǀ mā́ ǀ naḥ ǀ úkṣantam ǀ utá ǀ mā́ ǀ naḥ ǀ ukṣitám ǀ

mā́ ǀ naḥ ǀ vadhīḥ ǀ pitáram ǀ mā́ ǀ utá ǀ mātáram ǀ mā́ ǀ naḥ ǀ priyā́ḥ ǀ tanváḥ ǀ rudra ǀ ririṣaḥ ǁ

Padapatha transliteration nonaccented

mā ǀ naḥ ǀ mahāntam ǀ uta ǀ mā ǀ naḥ ǀ arbhakam ǀ mā ǀ naḥ ǀ ukṣantam ǀ uta ǀ mā ǀ naḥ ǀ ukṣitam ǀ

mā ǀ naḥ ǀ vadhīḥ ǀ pitaram ǀ mā ǀ uta ǀ mātaram ǀ mā ǀ naḥ ǀ priyāḥ ǀ tanvaḥ ǀ rudra ǀ ririṣaḥ ǁ

interlinear translation

Do not kill [1+17] our [2] great [3] and [4] our [6] little [7] and [8] our [9] growing [10] and [11] our [13] grown [14], do not kill [15+17] our [16] Father [18] and [20] Mother [21], do not harm [22+27] our [23] beloved [24] bodies [25], O Rudra [26].

01.114.08   (Mandala. Sukta. Rik)

1.8.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.098   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।

वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्मं॑तः॒ सद॒मित्त्वा॑ हवामहे ॥

Samhita Devanagari Nonaccented

मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।

वीरान्मा नो रुद्र भामितो वधीर्हविष्मंतः सदमित्त्वा हवामहे ॥

Samhita transliteration accented

mā́ nastoké tánaye mā́ na āyáu mā́ no góṣu mā́ no áśveṣu rīriṣaḥ ǀ

vīrā́nmā́ no rudra bhāmitó vadhīrhavíṣmantaḥ sádamíttvā havāmahe ǁ

Samhita transliteration nonaccented

mā nastoke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ ǀ

vīrānmā no rudra bhāmito vadhīrhaviṣmantaḥ sadamittvā havāmahe ǁ

Padapatha Devanagari Accented

मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आ॒यौ । मा । नः॒ । गोषु॑ । मा । नः॒ । अश्वे॑षु । रि॒रि॒षः॒ ।

वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । सद॑म् । इत् । त्वा॒ । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । तोके । तनये । मा । नः । आयौ । मा । नः । गोषु । मा । नः । अश्वेषु । रिरिषः ।

वीरान् । मा । नः । रुद्र । भामितः । वधीः । हविष्मन्तः । सदम् । इत् । त्वा । हवामहे ॥

Padapatha transliteration accented

mā́ ǀ naḥ ǀ toké ǀ tánaye ǀ mā́ ǀ naḥ ǀ āyáu ǀ mā́ ǀ naḥ ǀ góṣu ǀ mā́ ǀ naḥ ǀ áśveṣu ǀ ririṣaḥ ǀ

vīrā́n ǀ mā́ ǀ naḥ ǀ rudra ǀ bhāmitáḥ ǀ vadhīḥ ǀ havíṣmantaḥ ǀ sádam ǀ ít ǀ tvā ǀ havāmahe ǁ

Padapatha transliteration nonaccented

mā ǀ naḥ ǀ toke ǀ tanaye ǀ mā ǀ naḥ ǀ āyau ǀ mā ǀ naḥ ǀ goṣu ǀ mā ǀ naḥ ǀ aśveṣu ǀ ririṣaḥ ǀ

vīrān ǀ mā ǀ naḥ ǀ rudra ǀ bhāmitaḥ ǀ vadhīḥ ǀ haviṣmantaḥ ǀ sadam ǀ it ǀ tvā ǀ havāmahe ǁ

interlinear translation

Do not harm [1+14] in our [2] begotten [3] Son1 [4] and [5] in our [6] being [7] and [8] in our [9] cows [10] and [11] in our [12] horses [13] and [16] in our [17] heroes [15], O Rudra [18], enraged [19] do not kill [20], {we} giving the offerings [21] always [22] call [25] thee [24].

1 See note to 3.15.2.

01.114.09   (Mandala. Sukta. Rik)

1.8.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.099   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे ।

भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥

Samhita Devanagari Nonaccented

उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।

भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥

Samhita transliteration accented

úpa te stómānpaśupā́ ivā́karam rā́svā pitarmarutām sumnámasmé ǀ

bhadrā́ hí te sumatírmṛḷayáttamā́thā vayámáva ítte vṛṇīmahe ǁ

Samhita transliteration nonaccented

upa te stomānpaśupā ivākaram rāsvā pitarmarutām sumnamasme ǀ

bhadrā hi te sumatirmṛḷayattamāthā vayamava itte vṛṇīmahe ǁ

Padapatha Devanagari Accented

उप॑ । ते॒ । स्तोमा॑न् । प॒शु॒पाःऽइ॑व । आ । अ॒क॒र॒म् । रास्व॑ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । अ॒स्मे इति॑ ।

भ॒द्रा । हि । ते॒ । सु॒ऽम॒तिः । मृ॒ळ॒यत्ऽत॑मा । अथ॑ । व॒यम् । अवः॑ । इत् । ते॒ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उप । ते । स्तोमान् । पशुपाःऽइव । आ । अकरम् । रास्व । पितः । मरुताम् । सुम्नम् । अस्मे इति ।

भद्रा । हि । ते । सुऽमतिः । मृळयत्ऽतमा । अथ । वयम् । अवः । इत् । ते । वृणीमहे ॥

Padapatha transliteration accented

úpa ǀ te ǀ stómān ǀ paśupā́ḥ-iva ǀ ā́ ǀ akaram ǀ rā́sva ǀ pitaḥ ǀ marutām ǀ sumnám ǀ asmé íti ǀ

bhadrā́ ǀ hí ǀ te ǀ su-matíḥ ǀ mṛḷayát-tamā ǀ átha ǀ vayám ǀ ávaḥ ǀ ít ǀ te ǀ vṛṇīmahe ǁ

Padapatha transliteration nonaccented

upa ǀ te ǀ stomān ǀ paśupāḥ-iva ǀ ā ǀ akaram ǀ rāsva ǀ pitaḥ ǀ marutām ǀ sumnam ǀ asme iti ǀ

bhadrā ǀ hi ǀ te ǀ su-matiḥ ǀ mṛḷayat-tamā ǀ atha ǀ vayam ǀ avaḥ ǀ it ǀ te ǀ vṛṇīmahe ǁ

interlinear translation

/фгск1/ I /фгск2/ formed [6] hymns [3] to thee [2] like herdsman [4], do grant [7] to us [11], o father [8], benevolence [10] of the Maruts [9], for [13] thy [14] auspicious [12] right-thinking [15] /фгск1/is/фгск2/ most gracious [16], then [17] we [18] choose [22] thy [21] protection [19].

01.114.10   (Mandala. Sukta. Rik)

1.8.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.100   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु ।

मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॑ ॥

Samhita Devanagari Nonaccented

आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।

मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥

Samhita transliteration accented

āré te goghnámutá pūruṣaghnám kṣáyadvīra sumnámasmé te astu ǀ

mṛḷā́ ca no ádhi ca brūhi devā́dhā ca naḥ śárma yaccha dvibárhāḥ ǁ

Samhita transliteration nonaccented

āre te goghnamuta pūruṣaghnam kṣayadvīra sumnamasme te astu ǀ

mṛḷā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ ǁ

Padapatha Devanagari Accented

आ॒रे । ते॒ । गो॒ऽघ्नम् । उ॒त । पु॒रु॒ष॒ऽघ्नम् । क्षय॑त्ऽवीर । सु॒म्नम् । अ॒स्मे इति॑ । ते॒ । अ॒स्तु॒ ।

मृ॒ळ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ । अध॑ । च॒ । नः॒ । शर्म॑ । य॒च्छ॒ । द्वि॒ऽबर्हाः॑ ॥

Padapatha Devanagari Nonaccented

आरे । ते । गोऽघ्नम् । उत । पुरुषऽघ्नम् । क्षयत्ऽवीर । सुम्नम् । अस्मे इति । ते । अस्तु ।

मृळ । च । नः । अधि । च । ब्रूहि । देव । अध । च । नः । शर्म । यच्छ । द्विऽबर्हाः ॥

Padapatha transliteration accented

āré ǀ te ǀ go-ghnám ǀ utá ǀ puruṣa-ghnám ǀ kṣáyat-vīra ǀ sumnám ǀ asmé íti ǀ te ǀ astu ǀ

mṛḷá ǀ ca ǀ naḥ ǀ ádhi ǀ ca ǀ brūhi ǀ deva ǀ ádha ǀ ca ǀ naḥ ǀ śárma ǀ yaccha ǀ dvi-bárhāḥ ǁ

Padapatha transliteration nonaccented

āre ǀ te ǀ go-ghnam ǀ uta ǀ puruṣa-ghnam ǀ kṣayat-vīra ǀ sumnam ǀ asme iti ǀ te ǀ astu ǀ

mṛḷa ǀ ca ǀ naḥ ǀ adhi ǀ ca ǀ brūhi ǀ deva ǀ adha ǀ ca ǀ naḥ ǀ śarma ǀ yaccha ǀ dvi-barhāḥ ǁ

interlinear translation

Far from us [1] {remove} thy [2] cow-killing [3] and [4] soul-killing [5], O master and hero [6], let [10] thy [9] mercy [7] be [10] upon us [8]; and [15], O gracious [11], do proclaim [16] to us [13] from above [14], O God [17], and [19] then [18] do extend [22] for us [20] twofold [23] peace [21].

01.114.11   (Mandala. Sukta. Rik)

1.8.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.101   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अवो॑चाम॒ नमो॑ अस्मा अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥

Samhita Devanagari Nonaccented

अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् ।

तन्नो मित्रो वरुणो मामहंतामदितिः सिंधुः पृथिवी उत द्यौः ॥

Samhita transliteration accented

ávocāma námo asmā avasyávaḥ śṛṇótu no hávam rudró marútvān ǀ

tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ

Samhita transliteration nonaccented

avocāma namo asmā avasyavaḥ śṛṇotu no havam rudro marutvān ǀ

tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ǁ

Padapatha Devanagari Accented

अवो॑चाम । नमः॑ । अ॒स्मै॒ । अ॒व॒स्यवः॑ । शृ॒णोतु॑ । नः॒ । हव॑म् । रु॒द्रः । म॒रुत्वा॑न् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

Padapatha Devanagari Nonaccented

अवोचाम । नमः । अस्मै । अवस्यवः । शृणोतु । नः । हवम् । रुद्रः । मरुत्वान् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

Padapatha transliteration accented

ávocāma ǀ námaḥ ǀ asmai ǀ avasyávaḥ ǀ śṛṇótu ǀ naḥ ǀ hávam ǀ rudráḥ ǀ marútvān ǀ

tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

Padapatha transliteration nonaccented

avocāma ǀ namaḥ ǀ asmai ǀ avasyavaḥ ǀ śṛṇotu ǀ naḥ ǀ havam ǀ rudraḥ ǀ marutvān ǀ

tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ

interlinear translation

/фгск1/We/фгск2/ aspiring [4] denounced [1] bow of surrender [2] to him [3], let [5] Rudra [8] attended by the Maruts [9] hear [5] our [6] call [7], let [14] Mitra [12], Varuna [13] increase [14] that [10] for us [11], Aditi [15], Ocean [16], Earth [17] and [18] Heaven [19].

in Russian