SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 116

 

1. Info

To:    aśvins
From:   kakṣīvat dairghatamasa
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.116.01   (Mandala. Sukta. Rik)

1.8.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.001   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृं॑जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वातः॑ ।

यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥

Samhita Devanagari Nonaccented

नासत्याभ्यां बर्हिरिव प्र वृंजे स्तोमाँ इयर्म्यभ्रियेव वातः ।

यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥

Samhita transliteration accented

nā́satyābhyām barhíriva prá vṛñje stómām̐ iyarmyabhríyeva vā́taḥ ǀ

yā́várbhagāya vimadā́ya jāyā́m senājúvā nyūhátū ráthena ǁ

Samhita transliteration nonaccented

nāsatyābhyām barhiriva pra vṛñje stomām̐ iyarmyabhriyeva vātaḥ ǀ

yāvarbhagāya vimadāya jāyām senājuvā nyūhatū rathena ǁ

Padapatha Devanagari Accented

नास॑त्याभ्याम् । ब॒र्हिःऽइ॑व । प्र । वृ॒ञ्जे॒ । स्तोमा॑न् । इ॒य॒र्मि॒ । अ॒भ्रिया॑ऽइव । वातः॑ ।

यौ । अर्भ॑गाय । वि॒ऽम॒दाय॑ । जा॒याम् । से॒ना॒ऽजुवा॑ । नि॒ऽऊ॒हतुः॑ । रथे॑न ॥

Padapatha Devanagari Nonaccented

नासत्याभ्याम् । बर्हिःऽइव । प्र । वृञ्जे । स्तोमान् । इयर्मि । अभ्रियाऽइव । वातः ।

यौ । अर्भगाय । विऽमदाय । जायाम् । सेनाऽजुवा । निऽऊहतुः । रथेन ॥

Padapatha transliteration accented

nā́satyābhyām ǀ barhíḥ-iva ǀ prá ǀ vṛñje ǀ stómān ǀ iyarmi ǀ abhríyā-iva ǀ vā́taḥ ǀ

yáu ǀ árbhagāya ǀ vi-madā́ya ǀ jāyā́m ǀ senā-júvā ǀ ni-ūhátuḥ ǀ ráthena ǁ

Padapatha transliteration nonaccented

nāsatyābhyām ǀ barhiḥ-iva ǀ pra ǀ vṛñje ǀ stomān ǀ iyarmi ǀ abhriyā-iva ǀ vātaḥ ǀ

yau ǀ arbhagāya ǀ vi-madāya ǀ jāyām ǀ senā-juvā ǀ ni-ūhatuḥ ǀ rathena ǁ

interlinear translation

As if sacred grass [2] is strewn [4] for Nasatyas (lords of the journey, Ashvins) [1], { I } move [6] hymns [5], like [7] wind [8] – cloud [7]; they [9] have brought [14] wife [12] for young [10] Vimada [11] by the chariot [15] swift as an arrow [13].

01.116.02   (Mandala. Sukta. Rik)

1.8.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.002   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभिः॒ शाश॑दाना ।

तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥

Samhita Devanagari Nonaccented

वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना ।

तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥

Samhita transliteration accented

vīḷupátmabhirāśuhémabhirvā devā́nām vā jūtíbhiḥ śā́śadānā ǀ

tádrā́sabho nāsatyā sahásramājā́ yamásya pradháne jigāya ǁ

Samhita transliteration nonaccented

vīḷupatmabhirāśuhemabhirvā devānām vā jūtibhiḥ śāśadānā ǀ

tadrāsabho nāsatyā sahasramājā yamasya pradhane jigāya ǁ

Padapatha Devanagari Accented

वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना ।

तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥

Padapatha Devanagari Nonaccented

वीळुपत्मऽभिः । आशुहेमऽभिः । वा । देवानाम् । वा । जूतिऽभिः । शाशदाना ।

तत् । रासभः । नासत्या । सहस्रम् । आजा । यमस्य । प्रऽधने । जिगाय ॥

Padapatha transliteration accented

vīḷupátma-bhiḥ ǀ āśuhéma-bhiḥ ǀ vā ǀ devā́nām ǀ vā ǀ jūtí-bhiḥ ǀ śā́śadānā ǀ

tát ǀ rā́sabhaḥ ǀ nāsatyā ǀ sahásram ǀ ājā́ ǀ yamásya ǀ pra-dháne ǀ jigāya ǁ

Padapatha transliteration nonaccented

vīḷupatma-bhiḥ ǀ āśuhema-bhiḥ ǀ vā ǀ devānām ǀ vā ǀ jūti-bhiḥ ǀ śāśadānā ǀ

tat ǀ rāsabhaḥ ǀ nāsatyā ǀ sahasram ǀ ājā ǀ yamasya ǀ pra-dhane ǀ jigāya ǁ

interlinear translation

Or [3] by flying [1] fast courses [2] of gods [4], or [5] by swift urgings [6] distinguished [7] – {it is} then [8] the donkey [9], O Nasatyas [10], has conquered [15] the thousand [10] in trophy [14] in battle [12] of Yama <Lord of the Law of the Truth> [13].

01.116.03   (Mandala. Sukta. Rik)

1.8.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.003   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः ।

तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरंतरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥

Samhita Devanagari Nonaccented

तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः ।

तमूहथुर्नौभिरात्मन्वतीभिरंतरिक्षप्रुद्भिरपोदकाभिः ॥

Samhita transliteration accented

túgro ha bhujyúmaśvinodameghé rayím ná káścinmamṛvā́m̐ ávāhāḥ ǀ

támūhathurnaubhírātmanvátībhirantarikṣaprúdbhirápodakābhiḥ ǁ

Samhita transliteration nonaccented

tugro ha bhujyumaśvinodameghe rayim na kaścinmamṛvām̐ avāhāḥ ǀ

tamūhathurnaubhirātmanvatībhirantarikṣaprudbhirapodakābhiḥ ǁ

Padapatha Devanagari Accented

तुग्रः॑ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒ऽमे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒ऽवान् । अव॑ । अ॒हाः॒ ।

तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्ऽवती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुत्ऽभिः॑ । अप॑ऽउदकाभिः ॥

Padapatha Devanagari Nonaccented

तुग्रः । ह । भुज्युम् । अश्विना । उदऽमेघे । रयिम् । न । कः । चित् । ममृऽवान् । अव । अहाः ।

तम् । ऊहथुः । नौभिः । आत्मन्ऽवतीभिः । अन्तरिक्षप्रुत्ऽभिः । अपऽउदकाभिः ॥

Padapatha transliteration accented

túgraḥ ǀ ha ǀ bhujyúm ǀ aśvinā ǀ uda-meghé ǀ rayím ǀ ná ǀ káḥ ǀ cit ǀ mamṛ-vā́n ǀ áva ǀ ahāḥ ǀ

tám ǀ ūhathuḥ ǀ naubhíḥ ǀ ātman-vátībhiḥ ǀ antarikṣaprút-bhiḥ ǀ ápa-udakābhiḥ ǁ

Padapatha transliteration nonaccented

tugraḥ ǀ ha ǀ bhujyum ǀ aśvinā ǀ uda-meghe ǀ rayim ǀ na ǀ kaḥ ǀ cit ǀ mamṛ-vān ǀ ava ǀ ahāḥ ǀ

tam ǀ ūhathuḥ ǀ naubhiḥ ǀ ātman-vatībhiḥ ǀ antarikṣaprut-bhiḥ ǀ apa-udakābhiḥ ǁ

interlinear translation

Tugra (father of Bhujyu) [1], truly [2] leaved [11+12] Bhujyu <lit. wealthy> [3], O Ashvins [4], in a watery cloud [5], like [7] any [8+9] dead [10] – {his} wealth [6]; {you} carried [14] him [13] over [14] by ships [15] which {are} alike Atman (Self, Spirit) [16], arriving the middle world [17], near to water [18].

01.116.04   (Mandala. Sukta. Rik)

1.8.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.004   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः ।

स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः॑ श॒तप॑द्भिः॒ षळ॑श्वैः ॥

Samhita Devanagari Nonaccented

तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः ।

समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥

Samhita transliteration accented

tisráḥ kṣápastríráhātivrájadbhirnā́satyā bhujyúmūhathuḥ pataṃgáiḥ ǀ

samudrásya dhánvannārdrásya pāré tribhī́ ráthaiḥ śatápadbhiḥ ṣáḷaśvaiḥ ǁ

Samhita transliteration nonaccented

tisraḥ kṣapastrirahātivrajadbhirnāsatyā bhujyumūhathuḥ pataṃgaiḥ ǀ

samudrasya dhanvannārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḷaśvaiḥ ǁ

Padapatha Devanagari Accented

ति॒स्रः । क्षपः॑ । त्रिः । अहा॑ । अ॒ति॒व्रज॑त्ऽभिः । नास॑त्या । भु॒ज्युम् । ऊ॒ह॒थुः॒ । प॒त॒ङ्गैः ।

स॒मु॒द्रस्य॑ । धन्व॑न् । आ॒र्द्रस्य॑ । पा॒रे । त्रि॒ऽभिः । रथैः॑ । श॒तप॑त्ऽभिः । षट्ऽअ॑श्वैः ॥

Padapatha Devanagari Nonaccented

तिस्रः । क्षपः । त्रिः । अहा । अतिव्रजत्ऽभिः । नासत्या । भुज्युम् । ऊहथुः । पतङ्गैः ।

समुद्रस्य । धन्वन् । आर्द्रस्य । पारे । त्रिऽभिः । रथैः । शतपत्ऽभिः । षट्ऽअश्वैः ॥

Padapatha transliteration accented

tisráḥ ǀ kṣápaḥ ǀ tríḥ ǀ áhā ǀ ativrájat-bhiḥ ǀ nā́satyā ǀ bhujyúm ǀ ūhathuḥ ǀ pataṅgáiḥ ǀ

samudrásya ǀ dhánvan ǀ ārdrásya ǀ pāré ǀ tri-bhíḥ ǀ ráthaiḥ ǀ śatápat-bhiḥ ǀ ṣáṭ-aśvaiḥ ǁ

Padapatha transliteration nonaccented

tisraḥ ǀ kṣapaḥ ǀ triḥ ǀ ahā ǀ ativrajat-bhiḥ ǀ nāsatyā ǀ bhujyum ǀ ūhathuḥ ǀ pataṅgaiḥ ǀ

samudrasya ǀ dhanvan ǀ ārdrasya ǀ pāre ǀ tri-bhiḥ ǀ rathaiḥ ǀ śatapat-bhiḥ ǀ ṣaṭ-aśvaiḥ ǁ

interlinear translation

{You} carried [8] Bhujyu [7] three [1] nights [2], three [3] days [4], Nasatyas [6], by flying ones [9] passing through [5] from the desert <of material existence> [11] to another shore [13] of not dry [12] ocean [10] by three [14] chariots [15], by six [17] hundred-footed [16] horses [17].

01.116.05   (Mandala. Sukta. Rik)

1.8.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.005   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒ना॒रं॒भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे ।

यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांसं॑ ॥

Samhita Devanagari Nonaccented

अनारंभणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे ।

यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसं ॥

Samhita transliteration accented

anārambhaṇé tádavīrayethāmanāsthāné agrabhaṇé samudré ǀ

yádaśvinā ūháthurbhujyúmástam śatā́ritrām nā́vamātasthivā́ṃsam ǁ

Samhita transliteration nonaccented

anārambhaṇe tadavīrayethāmanāsthāne agrabhaṇe samudre ǀ

yadaśvinā ūhathurbhujyumastam śatāritrām nāvamātasthivāṃsam ǁ

Padapatha Devanagari Accented

अ॒ना॒र॒म्भ॒णे । तत् । अ॒वी॒र॒ये॒था॒म् । अ॒ना॒स्था॒ने । अ॒ग्र॒भ॒णे । स॒मु॒द्रे ।

यत् । अ॒श्वि॒नौ॒ । ऊ॒हथुः॑ । भु॒ज्युम् । अस्त॑म् । श॒तऽअ॑रित्रान् । नाव॑म् । आ॒त॒स्थि॒ऽवांस॑म् ॥

Padapatha Devanagari Nonaccented

अनारम्भणे । तत् । अवीरयेथाम् । अनास्थाने । अग्रभणे । समुद्रे ।

यत् । अश्विनौ । ऊहथुः । भुज्युम् । अस्तम् । शतऽअरित्रान् । नावम् । आतस्थिऽवांसम् ॥

Padapatha transliteration accented

anārambhaṇé ǀ tát ǀ avīrayethām ǀ anāsthāné ǀ agrabhaṇé ǀ samudré ǀ

yát ǀ aśvinau ǀ ūháthuḥ ǀ bhujyúm ǀ ástam ǀ śatá-aritrān ǀ nā́vam ǀ ātasthi-vā́ṃsam ǁ

Padapatha transliteration nonaccented

anārambhaṇe ǀ tat ǀ avīrayethām ǀ anāsthāne ǀ agrabhaṇe ǀ samudre ǀ

yat ǀ aśvinau ǀ ūhathuḥ ǀ bhujyum ǀ astam ǀ śata-aritrān ǀ nāvam ǀ ātasthi-vāṃsam ǁ

interlinear translation

Then [2] {you} acted as heroes [3], when [7] in giving no support [1], in having no basis [4], in having nothing to hold to [5] ocean [6], O Ashvins [8], {you} have carried [9] to home [11] Bhujyu [10] standing [14] on hundred-oared [12] ship [13].

01.116.06   (Mandala. Sukta. Rik)

1.8.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.006   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति ।

तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥

Samhita Devanagari Nonaccented

यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति ।

तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥

Samhita transliteration accented

yámaśvinā dadáthuḥ śvetámáśvamaghā́śvāya śáśvadítsvastí ǀ

tádvām dātrám máhi kīrtényam bhūtpaidvó vājī́ sádamíddhávyo aryáḥ ǁ

Samhita transliteration nonaccented

yamaśvinā dadathuḥ śvetamaśvamaghāśvāya śaśvaditsvasti ǀ

tadvām dātram mahi kīrtenyam bhūtpaidvo vājī sadamiddhavyo aryaḥ ǁ

Padapatha Devanagari Accented

यम् । अ॒श्वि॒ना॒ । द॒दथुः॑ । श्वे॒तम् । अश्व॑म् । अ॒घऽअ॑श्वाय । शश्व॑त् । इत् । स्व॒स्ति ।

तत् । वा॒म् । दा॒त्रम् । महि॑ । की॒र्तेन्य॑म् । भू॒त् । पै॒द्वः । वा॒जी । सद॑म् । इत् । हव्यः॑ । अ॒र्यः ॥

Padapatha Devanagari Nonaccented

यम् । अश्विना । ददथुः । श्वेतम् । अश्वम् । अघऽअश्वाय । शश्वत् । इत् । स्वस्ति ।

तत् । वाम् । दात्रम् । महि । कीर्तेन्यम् । भूत् । पैद्वः । वाजी । सदम् । इत् । हव्यः । अर्यः ॥

Padapatha transliteration accented

yám ǀ aśvinā ǀ dadáthuḥ ǀ śvetám ǀ áśvam ǀ aghá-aśvāya ǀ śáśvat ǀ ít ǀ svastí ǀ

tát ǀ vām ǀ dātrám ǀ máhi ǀ kīrtényam ǀ bhūt ǀ paidváḥ ǀ vājī́ ǀ sádam ǀ ít ǀ hávyaḥ ǀ aryáḥ ǁ

Padapatha transliteration nonaccented

yam ǀ aśvinā ǀ dadathuḥ ǀ śvetam ǀ aśvam ǀ agha-aśvāya ǀ śaśvat ǀ it ǀ svasti ǀ

tat ǀ vām ǀ dātram ǀ mahi ǀ kīrtenyam ǀ bhūt ǀ paidvaḥ ǀ vājī ǀ sadam ǀ it ǀ havyaḥ ǀ aryaḥ ǁ

interlinear translation

O Ashvins [2], {you} have gave [3] that [1] white [4] Horse [5] to him who has bad horse [6], yes [8], constant [7] peace [9]; that [10] your [11] great [13] giving [12] became [15] deserving to be praised [14], swift [17] horse of Pedu [16], truly [19], always [18] to be called [20], aspiring [21].

01.116.07   (Mandala. Sukta. Rik)

1.8.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.007   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिं ।

का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कुं॒भाँ अ॑सिंचतं॒ सुरा॑याः ॥

Samhita Devanagari Nonaccented

युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरंधिं ।

कारोतराच्छफादश्वस्य वृष्णः शतं कुंभाँ असिंचतं सुरायाः ॥

Samhita transliteration accented

yuvám narā stuvaté pajriyā́ya kakṣī́vate aradatam púraṃdhim ǀ

kārotarā́cchaphā́dáśvasya vṛ́ṣṇaḥ śatám kumbhā́m̐ asiñcatam súrāyāḥ ǁ

Samhita transliteration nonaccented

yuvam narā stuvate pajriyāya kakṣīvate aradatam puraṃdhim ǀ

kārotarācchaphādaśvasya vṛṣṇaḥ śatam kumbhām̐ asiñcatam surāyāḥ ǁ

Padapatha Devanagari Accented

यु॒वम् । न॒रा॒ । स्तु॒व॒ते । प॒ज्रि॒याय॑ । क॒क्षीव॑ते । अ॒र॒द॒त॒म् । पुर॑म्ऽधिम् ।

का॒रो॒त॒रात् । श॒फात् । अश्व॑स्य । वृष्णः॑ । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । सुरा॑याः ॥

Padapatha Devanagari Nonaccented

युवम् । नरा । स्तुवते । पज्रियाय । कक्षीवते । अरदतम् । पुरम्ऽधिम् ।

कारोतरात् । शफात् । अश्वस्य । वृष्णः । शतम् । कुम्भान् । असिञ्चतम् । सुरायाः ॥

Padapatha transliteration accented

yuvám ǀ narā ǀ stuvaté ǀ pajriyā́ya ǀ kakṣī́vate ǀ aradatam ǀ púram-dhim ǀ

kārotarā́t ǀ śaphā́t ǀ áśvasya ǀ vṛ́ṣṇaḥ ǀ śatám ǀ kumbhā́n ǀ asiñcatam ǀ súrāyāḥ ǁ

Padapatha transliteration nonaccented

yuvam ǀ narā ǀ stuvate ǀ pajriyāya ǀ kakṣīvate ǀ aradatam ǀ puram-dhim ǀ

kārotarāt ǀ śaphāt ǀ aśvasya ǀ vṛṣṇaḥ ǀ śatam ǀ kumbhān ǀ asiñcatam ǀ surāyāḥ ǁ

interlinear translation

You two [1], O manly ones [2], for praising [3] Pajriya [4] Kakshivat [5] opened [6] fullness of thought [7]; poured [14] through strainer [8] from hoof [9] of horse-[10]-bull [11] hundred [12] jars [13] of the wine [15].

01.116.08   (Mandala. Sukta. Rik)

1.8.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.008   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तं ।

ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥

Samhita Devanagari Nonaccented

हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तं ।

ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥

Samhita transliteration accented

himénāgním ghraṃsámavārayethām pitumátīmū́rjamasmā adhattam ǀ

ṛbī́se átrimaśvinā́vanītamúnninyathuḥ sárvagaṇam svastí ǁ

Samhita transliteration nonaccented

himenāgnim ghraṃsamavārayethām pitumatīmūrjamasmā adhattam ǀ

ṛbīse atrimaśvināvanītamunninyathuḥ sarvagaṇam svasti ǁ

Padapatha Devanagari Accented

हि॒मेन॑ । अ॒ग्निम् । घ्रं॒सम् । अ॒वा॒र॒ये॒था॒म् । पि॒तु॒ऽमती॑म् । ऊर्ज॑म् । अ॒स्मै॒ । अ॒ध॒त्त॒म् ।

ऋ॒बीसे॑ । अत्रि॑म् । अ॒श्वि॒ना॒ । अव॑ऽनीतम् । उत् । नि॒न्य॒थुः॒ । सर्व॑ऽगणम् । स्व॒स्ति ॥

Padapatha Devanagari Nonaccented

हिमेन । अग्निम् । घ्रंसम् । अवारयेथाम् । पितुऽमतीम् । ऊर्जम् । अस्मै । अधत्तम् ।

ऋबीसे । अत्रिम् । अश्विना । अवऽनीतम् । उत् । निन्यथुः । सर्वऽगणम् । स्वस्ति ॥

Padapatha transliteration accented

hiména ǀ agním ǀ ghraṃsám ǀ avārayethām ǀ pitu-mátīm ǀ ū́rjam ǀ asmai ǀ adhattam ǀ

ṛbī́se ǀ átrim ǀ aśvinā ǀ áva-nītam ǀ út ǀ ninyathuḥ ǀ sárva-gaṇam ǀ svastí ǁ

Padapatha transliteration nonaccented

himena ǀ agnim ǀ ghraṃsam ǀ avārayethām ǀ pitu-matīm ǀ ūrjam ǀ asmai ǀ adhattam ǀ

ṛbīse ǀ atrim ǀ aśvinā ǀ ava-nītam ǀ ut ǀ ninyathuḥ ǀ sarva-gaṇam ǀ svasti ǁ

interlinear translation

By coldness [1] {you} hedged [4] hot [3] fire [2], gave [8] strengthening [6] drinking [5] to him [7]. O Ashvins [11], {you} rose [14] up [13] to peace [16] Atri [10] who was cast down [12] in abyss [9] with all multitude [15].

01.116.09   (Mandala. Sukta. Rik)

1.8.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.009   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रं ।

क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥

Samhita Devanagari Nonaccented

परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारं ।

क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥

Samhita transliteration accented

párāvatám nāsatyānudethāmuccā́budhnam cakrathurjihmábāram ǀ

kṣárannā́po ná pāyánāya rāyé sahásrāya tṛ́ṣyate gótamasya ǁ

Samhita transliteration nonaccented

parāvatam nāsatyānudethāmuccābudhnam cakrathurjihmabāram ǀ

kṣarannāpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya ǁ

Padapatha Devanagari Accented

परा॑ । अ॒व॒तम् । ना॒स॒त्या॒ । अ॒नु॒दे॒था॒म् । उ॒च्चाऽबु॑ध्नम् । च॒क्र॒थुः॒ । जि॒ह्मऽबा॑रम् ।

क्षर॑न् । आपः॑ । न । पा॒यना॑य । रा॒ये । स॒हस्रा॑य । तृष्य॑ते । गोत॑मस्य ॥

Padapatha Devanagari Nonaccented

परा । अवतम् । नासत्या । अनुदेथाम् । उच्चाऽबुध्नम् । चक्रथुः । जिह्मऽबारम् ।

क्षरन् । आपः । न । पायनाय । राये । सहस्राय । तृष्यते । गोतमस्य ॥

Padapatha transliteration accented

párā ǀ avatám ǀ nāsatyā ǀ anudethām ǀ uccā́-budhnam ǀ cakrathuḥ ǀ jihmá-bāram ǀ

kṣáran ǀ ā́paḥ ǀ ná ǀ pāyánāya ǀ rāyé ǀ sahásrāya ǀ tṛ́ṣyate ǀ gótamasya ǁ

Padapatha transliteration nonaccented

parā ǀ avatam ǀ nāsatyā ǀ anudethām ǀ uccā-budhnam ǀ cakrathuḥ ǀ jihma-bāram ǀ

kṣaran ǀ āpaḥ ǀ na ǀ pāyanāya ǀ rāye ǀ sahasrāya ǀ tṛṣyate ǀ gotamasya ǁ

interlinear translation

O Nasatyas [3], {you} moved [1+4] the well [2] having the bottom upwards [5], made [6] oblique outlet [7]; flowing [8] like [10] waters [9] for drinking [11], for Gotama [15] thirsting [14] after thousandfold [13] wealth [12].

01.116.10   (Mandala. Sukta. Rik)

1.8.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.17.010   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामुं॑चतं द्रा॒पिमि॑व॒ च्यवा॑नात् ।

प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीनां॑ ॥

Samhita Devanagari Nonaccented

जुजुरुषो नासत्योत वव्रिं प्रामुंचतं द्रापिमिव च्यवानात् ।

प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनां ॥

Samhita transliteration accented

jujurúṣo nāsatyotá vavrím prā́muñcatam drāpímiva cyávānāt ǀ

prā́tiratam jahitásyā́yurdasrā́dítpátimakṛṇutam kanī́nām ǁ

Samhita transliteration nonaccented

jujuruṣo nāsatyota vavrim prāmuñcatam drāpimiva cyavānāt ǀ

prātiratam jahitasyāyurdasrāditpatimakṛṇutam kanīnām ǁ

Padapatha Devanagari Accented

जु॒जु॒रुषः॑ । ना॒स॒त्या॒ । उ॒त । व॒व्रिम् । प्र । अ॒मु॒ञ्च॒त॒म् । द्रा॒पिम्ऽइ॑व । च्यवा॑नात् ।

प्र । अ॒ति॒र॒त॒म् । ज॒हि॒तस्य॑ । आयुः॑ । द॒स्रा॒ । आत् । इत् । पति॑म् । अ॒कृ॒णु॒त॒म् । क॒नीना॑म् ॥

Padapatha Devanagari Nonaccented

जुजुरुषः । नासत्या । उत । वव्रिम् । प्र । अमुञ्चतम् । द्रापिम्ऽइव । च्यवानात् ।

प्र । अतिरतम् । जहितस्य । आयुः । दस्रा । आत् । इत् । पतिम् । अकृणुतम् । कनीनाम् ॥

Padapatha transliteration accented

jujurúṣaḥ ǀ nāsatyā ǀ utá ǀ vavrím ǀ prá ǀ amuñcatam ǀ drāpím-iva ǀ cyávānāt ǀ

prá ǀ atiratam ǀ jahitásya ǀ ā́yuḥ ǀ dasrā ǀ ā́t ǀ ít ǀ pátim ǀ akṛṇutam ǀ kanī́nām ǁ

Padapatha transliteration nonaccented

jujuruṣaḥ ǀ nāsatyā ǀ uta ǀ vavrim ǀ pra ǀ amuñcatam ǀ drāpim-iva ǀ cyavānāt ǀ

pra ǀ atiratam ǀ jahitasya ǀ āyuḥ ǀ dasrā ǀ āt ǀ it ǀ patim ǀ akṛṇutam ǀ kanīnām ǁ

interlinear translation

And [3] from aged [1] Chyavana <moving, active> [8], O Nasatyas [2], {you} have removed [5+6] the covering [4] like robe [7]; have carried [10] forward [9] life [12] of the abandoned [11], O puissant [13], then [14], truly [15], made [17] {him} husband [16] of virgins [18].

01.116.11   (Mandala. Sukta. Rik)

1.8.10.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.011   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थं ।

यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वंद॑नाय ॥

Samhita Devanagari Nonaccented

तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथं ।

यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वंदनाय ॥

Samhita transliteration accented

tádvām narā śáṃsyam rā́dhyam cābhiṣṭimánnāsatyā várūtham ǀ

yádvidvā́ṃsā nidhímivā́pagūḷhamúddarśatā́dūpáthurvándanāya ǁ

Samhita transliteration nonaccented

tadvām narā śaṃsyam rādhyam cābhiṣṭimannāsatyā varūtham ǀ

yadvidvāṃsā nidhimivāpagūḷhamuddarśatādūpathurvandanāya ǁ

Padapatha Devanagari Accented

तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । राध्य॑म् । च॒ । अ॒भि॒ष्टि॒ऽमत् । ना॒स॒त्या॒ । वरू॑थम् ।

यत् । वि॒द्वांसा॑ । नि॒धिम्ऽइ॑व । अप॑ऽगूळ्हम् । उत् । द॒र्श॒तात् । ऊ॒पथुः॑ । वन्द॑नाय ॥

Padapatha Devanagari Nonaccented

तत् । वाम् । नरा । शंस्यम् । राध्यम् । च । अभिष्टिऽमत् । नासत्या । वरूथम् ।

यत् । विद्वांसा । निधिम्ऽइव । अपऽगूळ्हम् । उत् । दर्शतात् । ऊपथुः । वन्दनाय ॥

Padapatha transliteration accented

tát ǀ vām ǀ narā ǀ śáṃsyam ǀ rā́dhyam ǀ ca ǀ abhiṣṭi-mát ǀ nāsatyā ǀ várūtham ǀ

yát ǀ vidvā́ṃsā ǀ nidhím-iva ǀ ápa-gūḷham ǀ út ǀ darśatā́t ǀ ūpáthuḥ ǀ vándanāya ǁ

Padapatha transliteration nonaccented

tat ǀ vām ǀ narā ǀ śaṃsyam ǀ rādhyam ǀ ca ǀ abhiṣṭi-mat ǀ nāsatyā ǀ varūtham ǀ

yat ǀ vidvāṃsā ǀ nidhim-iva ǀ apa-gūḷham ǀ ut ǀ darśatāt ǀ ūpathuḥ ǀ vandanāya ǁ

interlinear translation

O manly ones [3], that [1] your [2] rendering assistance [7] protection [9] that has to be expressed [4] and [6] that has to be obtained [5], O Nasatyas [8], O knowers [11], that {protection} [10] like [12] hidden [13] from view [15] treasure [12] {you} have opened [14+16] altogether [14] for Vandana [17].

01.116.12   (Mandala. Sukta. Rik)

1.8.10.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.012   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिं ।

द॒ध्यङ् ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥

Samhita Devanagari Nonaccented

तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिं ।

दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥

Samhita transliteration accented

tádvām narā sanáye dáṃsa ugrámāvíṣkṛṇomi tanyatúrná vṛṣṭím ǀ

dadhyáṅ ha yánmádhvātharvaṇó vāmáśvasya śīrṣṇā́ prá yádīmuvā́ca ǁ

Samhita transliteration nonaccented

tadvām narā sanaye daṃsa ugramāviṣkṛṇomi tanyaturna vṛṣṭim ǀ

dadhyaṅ ha yanmadhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāca ǁ

Padapatha Devanagari Accented

तत् । वा॒म् । न॒रा॒ । स॒नये॑ । दंसः॑ । उ॒ग्रम् । आ॒विः । कृ॒णो॒मि॒ । त॒न्य॒तुः । न । वृ॒ष्टिम् ।

द॒ध्यङ् । ह॒ । यत् । मधु॑ । आ॒थ॒र्व॒णः । वा॒म् । अश्व॑स्य । शी॒र्ष्णा । प्र । यत् । ई॒म् । उ॒वाच॑ ॥

Padapatha Devanagari Nonaccented

तत् । वाम् । नरा । सनये । दंसः । उग्रम् । आविः । कृणोमि । तन्यतुः । न । वृष्टिम् ।

दध्यङ् । ह । यत् । मधु । आथर्वणः । वाम् । अश्वस्य । शीर्ष्णा । प्र । यत् । ईम् । उवाच ॥

Padapatha transliteration accented

tát ǀ vām ǀ narā ǀ sanáye ǀ dáṃsaḥ ǀ ugrám ǀ āvíḥ ǀ kṛṇomi ǀ tanyatúḥ ǀ ná ǀ vṛṣṭím ǀ

dadhyáṅ ǀ ha ǀ yát ǀ mádhu ǀ ātharvaṇáḥ ǀ vām ǀ áśvasya ǀ śīrṣṇā́ ǀ prá ǀ yát ǀ īm ǀ uvā́ca ǁ

Padapatha transliteration nonaccented

tat ǀ vām ǀ narā ǀ sanaye ǀ daṃsaḥ ǀ ugram ǀ āviḥ ǀ kṛṇomi ǀ tanyatuḥ ǀ na ǀ vṛṣṭim ǀ

dadhyaṅ ǀ ha ǀ yat ǀ madhu ǀ ātharvaṇaḥ ǀ vām ǀ aśvasya ǀ śīrṣṇā ǀ pra ǀ yat ǀ īm ǀ uvāca ǁ

interlinear translation

{ I } make [8] revealed [7] for conquest [4] that [1] your [2], O manly ones [3], mighty [6] wonderful work [5], like [10] thunder [9] – rain [11], when [14], truly [13], Dadhyach [12], son of Atharvan [16], to you [17] by head [19] of horse [18], when [21] now [22] declared [20+23] honey [15].

01.116.13   (Mandala. Sukta. Rik)

1.8.10.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.013   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः ।

श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तं ॥

Samhita Devanagari Nonaccented

अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरंधिः ।

श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तं ॥

Samhita transliteration accented

ájohavīnnāsatyā karā́ vām mahé yā́manpurubhujā púraṃdhiḥ ǀ

śrutám tácchā́suriva vadhrimatyā́ híraṇyahastamaśvināvadattam ǁ

Samhita transliteration nonaccented

ajohavīnnāsatyā karā vām mahe yāmanpurubhujā puraṃdhiḥ ǀ

śrutam tacchāsuriva vadhrimatyā hiraṇyahastamaśvināvadattam ǁ

Padapatha Devanagari Accented

अजो॑हवीत् । ना॒स॒त्या॒ । क॒रा । वा॒म् । म॒हे । याम॑न् । पु॒रु॒ऽभु॒जा॒ । पुर॑म्ऽधिः ।

श्रु॒तम् । तत् । शासुः॑ऽइव । व॒ध्रि॒ऽम॒त्याः । हिर॑ण्यऽहस्तम् । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥

Padapatha Devanagari Nonaccented

अजोहवीत् । नासत्या । करा । वाम् । महे । यामन् । पुरुऽभुजा । पुरम्ऽधिः ।

श्रुतम् । तत् । शासुःऽइव । वध्रिऽमत्याः । हिरण्यऽहस्तम् । अश्विनौ । अदत्तम् ॥

Padapatha transliteration accented

ájohavīt ǀ nāsatyā ǀ karā́ ǀ vām ǀ mahé ǀ yā́man ǀ puru-bhujā ǀ púram-dhiḥ ǀ

śrutám ǀ tát ǀ śā́suḥ-iva ǀ vadhri-matyā́ḥ ǀ híraṇya-hastam ǀ aśvinau ǀ adattam ǁ

Padapatha transliteration nonaccented

ajohavīt ǀ nāsatyā ǀ karā ǀ vām ǀ mahe ǀ yāman ǀ puru-bhujā ǀ puram-dhiḥ ǀ

śrutam ǀ tat ǀ śāsuḥ-iva ǀ vadhri-matyāḥ ǀ hiraṇya-hastam ǀ aśvinau ǀ adattam ǁ

interlinear translation

Puramdhi <many-thoughted> [8] has offered [1] to you [4], O Nasatyas [2], O doers [3], for the greatness [5] in the coming [6], O enjoying much [7]; Ashvins [14] gave [15] that [10] heard (inspired knowledge) [9] like teaching [11] to Vadhrimati [12], to Hiranyahasta <golden-handed> [13].

01.116.14   (Mandala. Sukta. Rik)

1.8.10.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.014   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तं ।

उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥

Samhita Devanagari Nonaccented

आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तं ।

उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे ॥

Samhita transliteration accented

āsnó vṛ́kasya vártikāmabhī́ke yuvám narā nāsatyāmumuktam ǀ

utó kavím purubhujā yuvám ha kṛ́pamāṇamakṛṇutam vicákṣe ǁ

Samhita transliteration nonaccented

āsno vṛkasya vartikāmabhīke yuvam narā nāsatyāmumuktam ǀ

uto kavim purubhujā yuvam ha kṛpamāṇamakṛṇutam vicakṣe ǁ

Padapatha Devanagari Accented

आ॒स्नः । वृक॑स्य । वर्ति॑काम् । अ॒भीके॑ । यु॒वम् । न॒रा॒ । ना॒स॒त्या॒ । अ॒मु॒मु॒क्त॒म् ।

उ॒तो इति॑ । क॒विम् । पु॒रु॒ऽभु॒जा॒ । यु॒वम् । ह॒ । कृप॑माणम् । अ॒कृ॒णु॒त॒म् । वि॒ऽचक्षे॑ ॥

Padapatha Devanagari Nonaccented

आस्नः । वृकस्य । वर्तिकाम् । अभीके । युवम् । नरा । नासत्या । अमुमुक्तम् ।

उतो इति । कविम् । पुरुऽभुजा । युवम् । ह । कृपमाणम् । अकृणुतम् । विऽचक्षे ॥

Padapatha transliteration accented

āsnáḥ ǀ vṛ́kasya ǀ vártikām ǀ abhī́ke ǀ yuvám ǀ narā ǀ nāsatyā ǀ amumuktam ǀ

utó íti ǀ kavím ǀ puru-bhujā ǀ yuvám ǀ ha ǀ kṛ́pamāṇam ǀ akṛṇutam ǀ vi-cákṣe ǁ

Padapatha transliteration nonaccented

āsnaḥ ǀ vṛkasya ǀ vartikām ǀ abhīke ǀ yuvam ǀ narā ǀ nāsatyā ǀ amumuktam ǀ

uto iti ǀ kavim ǀ puru-bhujā ǀ yuvam ǀ ha ǀ kṛpamāṇam ǀ akṛṇutam ǀ vi-cakṣe ǁ

interlinear translation

You two [5], O manly ones [6], O Nasatyas [7], have released [8] the quail [3] from [4] jaws [1] of wolf [2] and [9] truly [13] you two [12], enjoying much [11], have made [15] the grieving [14] seer [10] to see [16].

01.116.15   (Mandala. Sukta. Rik)

1.8.10.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.015   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायां ।

स॒द्यो जंघा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तं ॥

Samhita Devanagari Nonaccented

चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायां ।

सद्यो जंघामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तं ॥

Samhita transliteration accented

carítram hí vérivā́cchedi parṇámājā́ khelásya páritakmyāyām ǀ

sadyó jáṅghāmā́yasīm viśpálāyai dháne hité sártave prátyadhattam ǁ

Samhita transliteration nonaccented

caritram hi verivācchedi parṇamājā khelasya paritakmyāyām ǀ

sadyo jaṅghāmāyasīm viśpalāyai dhane hite sartave pratyadhattam ǁ

Padapatha Devanagari Accented

च॒रित्र॑म् । हि । वेःऽइ॑व । अच्छे॑दि । प॒र्णम् । आ॒जा । खे॒लस्य॑ । परि॑ऽतक्म्यायाम् ।

स॒द्यः । जङ्घा॑म् । आय॑सीम् । वि॒श्पला॑यै । धने॑ । हि॒ते । सर्त॑वे । प्रति॑ । अ॒ध॒त्त॒म् ॥

Padapatha Devanagari Nonaccented

चरित्रम् । हि । वेःऽइव । अच्छेदि । पर्णम् । आजा । खेलस्य । परिऽतक्म्यायाम् ।

सद्यः । जङ्घाम् । आयसीम् । विश्पलायै । धने । हिते । सर्तवे । प्रति । अधत्तम् ॥

Padapatha transliteration accented

carítram ǀ hí ǀ véḥ-iva ǀ ácchedi ǀ parṇám ǀ ājā́ ǀ khelásya ǀ pári-takmyāyām ǀ

sadyáḥ ǀ jáṅghām ǀ ā́yasīm ǀ viśpálāyai ǀ dháne ǀ hité ǀ sártave ǀ práti ǀ adhattam ǁ

Padapatha transliteration nonaccented

caritram ǀ hi ǀ veḥ-iva ǀ acchedi ǀ parṇam ǀ ājā ǀ khelasya ǀ pari-takmyāyām ǀ

sadyaḥ ǀ jaṅghām ǀ āyasīm ǀ viśpalāyai ǀ dhane ǀ hite ǀ sartave ǀ prati ǀ adhattam ǁ

interlinear translation

For [2] the leg [1] of Khela <trembling> [7] like [3] wing [5] of bird [3] is cut off [4] in battle [6] in surrounding night [8], at once [9] {you} established [17] the iron [11] shank [10] to Vishpala [12] to run [15] towards [16] in the set [14] riches [13].

01.116.16   (Mandala. Sukta. Rik)

1.8.11.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.016   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तांधं च॑कार ।

तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥

Samhita Devanagari Nonaccented

शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितांधं चकार ।

तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥

Samhita transliteration accented

śatám meṣā́nvṛkyé cakṣadānámṛjrā́śvam tám pitā́ndhám cakāra ǀ

tásmā akṣī́ nāsatyā vicákṣa ā́dhattam dasrā bhiṣajāvanarván ǁ

Samhita transliteration nonaccented

śatam meṣānvṛkye cakṣadānamṛjrāśvam tam pitāndham cakāra ǀ

tasmā akṣī nāsatyā vicakṣa ādhattam dasrā bhiṣajāvanarvan ǁ

Padapatha Devanagari Accented

श॒तम् । मे॒षान् । वृ॒क्ये॑ । च॒क्ष॒दा॒नम् । ऋ॒ज्रऽअ॑श्वम् । तम् । पि॒ता । अ॒न्धम् । च॒का॒र॒ ।

तस्मै॑ । अ॒क्षी इति॑ । ना॒स॒त्या॒ । वि॒ऽचक्षे॑ । आ । अ॒ध॒त्त॒म् । द॒स्रा॒ । भि॒ष॒जौ॒ । अ॒न॒र्वन् ॥

Padapatha Devanagari Nonaccented

शतम् । मेषान् । वृक्ये । चक्षदानम् । ऋज्रऽअश्वम् । तम् । पिता । अन्धम् । चकार ।

तस्मै । अक्षी इति । नासत्या । विऽचक्षे । आ । अधत्तम् । दस्रा । भिषजौ । अनर्वन् ॥

Padapatha transliteration accented

śatám ǀ meṣā́n ǀ vṛkyé ǀ cakṣadānám ǀ ṛjrá-aśvam ǀ tám ǀ pitā́ ǀ andhám ǀ cakāra ǀ

tásmai ǀ akṣī́ íti ǀ nāsatyā ǀ vi-cákṣe ǀ ā́ ǀ adhattam ǀ dasrā ǀ bhiṣajau ǀ anarván ǁ

Padapatha transliteration nonaccented

śatam ǀ meṣān ǀ vṛkye ǀ cakṣadānam ǀ ṛjra-aśvam ǀ tam ǀ pitā ǀ andham ǀ cakāra ǀ

tasmai ǀ akṣī iti ǀ nāsatyā ǀ vi-cakṣe ǀ ā ǀ adhattam ǀ dasrā ǀ bhiṣajau ǀ anarvan ǁ

interlinear translation

The father [7] have made [9] blinded [8] him [6], Rijrashva <having quick horses> [5], having cut up [4] hundred [1] rams [2] for she-wolf [3]; for him [10], O Nasatyas [12], you have set [14+15] two eyes [11] to [13] see [13] without hindrance [18], O mighty [16] healers [17].

01.116.17   (Mandala. Sukta. Rik)

1.8.11.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.017   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जयं॑ती ।

विश्वे॑ दे॒वा अन्व॑मन्यंत हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥

Samhita Devanagari Nonaccented

आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयंती ।

विश्वे देवा अन्वमन्यंत हृद्भिः समु श्रिया नासत्या सचेथे ॥

Samhita transliteration accented

ā́ vām rátham duhitā́ sū́ryasya kā́rṣmevātiṣṭhadárvatā jáyantī ǀ

víśve devā́ ánvamanyanta hṛdbhíḥ sámu śriyā́ nāsatyā sacethe ǁ

Samhita transliteration nonaccented

ā vām ratham duhitā sūryasya kārṣmevātiṣṭhadarvatā jayantī ǀ

viśve devā anvamanyanta hṛdbhiḥ samu śriyā nāsatyā sacethe ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । कार्ष्म॑ऽइव । अ॒ति॒ष्ठ॒त् । अर्व॑ता । जय॑न्ती ।

विश्वे॑ । दे॒वाः । अनु॑ । अ॒म॒न्य॒न्त॒ । हृ॒त्ऽभिः । सम् । ऊं॒ इति॑ । श्रि॒या । ना॒स॒त्या॒ । स॒चे॒थे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । रथम् । दुहिता । सूर्यस्य । कार्ष्मऽइव । अतिष्ठत् । अर्वता । जयन्ती ।

विश्वे । देवाः । अनु । अमन्यन्त । हृत्ऽभिः । सम् । ऊं इति । श्रिया । नासत्या । सचेथे इति ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ rátham ǀ duhitā́ ǀ sū́ryasya ǀ kā́rṣma-iva ǀ atiṣṭhat ǀ árvatā ǀ jáyantī ǀ

víśve ǀ devā́ḥ ǀ ánu ǀ amanyanta ǀ hṛt-bhíḥ ǀ sám ǀ ūṃ íti ǀ śriyā́ ǀ nāsatyā ǀ sacethe íti ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ ratham ǀ duhitā ǀ sūryasya ǀ kārṣma-iva ǀ atiṣṭhat ǀ arvatā ǀ jayantī ǀ

viśve ǀ devāḥ ǀ anu ǀ amanyanta ǀ hṛt-bhiḥ ǀ sam ǀ ūṃ iti ǀ śriyā ǀ nāsatyā ǀ sacethe iti ǁ

interlinear translation

The daughter [4] of the Sun <Dawn> [5] has rose [7] on [1] your [2] chariot [3] like [6] winning [9] races [6] by course [8]; all [10] gods [11] meditated [13] together [15] by hearts [14], and now [16], O Nasatyas [18], {you} cleave [19] to the glory [17].

01.116.18   (Mandala. Sukta. Rik)

1.8.11.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.018   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हयं॑ता ।

रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥

Samhita Devanagari Nonaccented

यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयंता ।

रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता ॥

Samhita transliteration accented

yádáyātam dívodāsāya vartírbharádvājāyāśvinā háyantā ǀ

reváduvāha sacanó rátho vām vṛṣabháśca śiṃśumā́raśca yuktā́ ǁ

Samhita transliteration nonaccented

yadayātam divodāsāya vartirbharadvājāyāśvinā hayantā ǀ

revaduvāha sacano ratho vām vṛṣabhaśca śiṃśumāraśca yuktā ǁ

Padapatha Devanagari Accented

यत् । अया॑तम् । दिवः॑ऽदासाय । व॒र्तिः । भ॒रत्ऽवा॑जाय । अ॒श्वि॒ना॒ । हय॑न्ता ।

रे॒वत् । उ॒वा॒ह॒ । स॒च॒नः । रथः॑ । वा॒म् । वृ॒ष॒भः । च॒ । शिं॒शु॒मारः॑ । च॒ । यु॒क्ता ॥

Padapatha Devanagari Nonaccented

यत् । अयातम् । दिवःऽदासाय । वर्तिः । भरत्ऽवाजाय । अश्विना । हयन्ता ।

रेवत् । उवाह । सचनः । रथः । वाम् । वृषभः । च । शिंशुमारः । च । युक्ता ॥

Padapatha transliteration accented

yát ǀ áyātam ǀ dívaḥ-dāsāya ǀ vartíḥ ǀ bharát-vājāya ǀ aśvinā ǀ háyantā ǀ

revát ǀ uvāha ǀ sacanáḥ ǀ ráthaḥ ǀ vām ǀ vṛṣabháḥ ǀ ca ǀ śiṃśumā́raḥ ǀ ca ǀ yuktā́ ǁ

Padapatha transliteration nonaccented

yat ǀ ayātam ǀ divaḥ-dāsāya ǀ vartiḥ ǀ bharat-vājāya ǀ aśvinā ǀ hayantā ǀ

revat ǀ uvāha ǀ sacanaḥ ǀ rathaḥ ǀ vām ǀ vṛṣabhaḥ ǀ ca ǀ śiṃśumāraḥ ǀ ca ǀ yuktā ǁ

interlinear translation

When [1] {you} went out [2] to circuit [4] for Divodasa <knowing Heaven> [3], for Bharadwaja <strong, swift> [5], O Ashvins [6], {you} setting in movement [7], your [12] helping [10] chariot [11] and [14] yoked [17] bull [13] and [16] porpoise [15] brought [9] wealth [8].

01.116.19   (Mandala. Sukta. Rik)

1.8.11.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.019   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं॑ नासत्या॒ वहं॑ता ।

आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातं ॥

Samhita Devanagari Nonaccented

रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहंता ।

आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातं ॥

Samhita transliteration accented

rayím sukṣatrám svapatyámā́yuḥ suvī́ryam nāsatyā váhantā ǀ

ā́ jahnā́vīm sámanasópa vā́jaistríráhno bhāgám dádhatīmayātam ǁ

Samhita transliteration nonaccented

rayim sukṣatram svapatyamāyuḥ suvīryam nāsatyā vahantā ǀ

ā jahnāvīm samanasopa vājaistrirahno bhāgam dadhatīmayātam ǁ

Padapatha Devanagari Accented

र॒यिम् । सु॒ऽक्ष॒त्रम् । सु॒ऽअ॒प॒त्यम् । आयुः॑ । सु॒ऽवीर्य॑म् । ना॒स॒त्या॒ । वह॑न्ता ।

आ । ज॒ह्नावी॑म् । सऽम॑नसा । उप॑ । वाजैः॑ । त्रिः । अह्नः॑ । भा॒गम् । दध॑तीम् । अ॒या॒त॒म् ॥

Padapatha Devanagari Nonaccented

रयिम् । सुऽक्षत्रम् । सुऽअपत्यम् । आयुः । सुऽवीर्यम् । नासत्या । वहन्ता ।

आ । जह्नावीम् । सऽमनसा । उप । वाजैः । त्रिः । अह्नः । भागम् । दधतीम् । अयातम् ॥

Padapatha transliteration accented

rayím ǀ su-kṣatrám ǀ su-apatyám ǀ ā́yuḥ ǀ su-vī́ryam ǀ nāsatyā ǀ váhantā ǀ

ā́ ǀ jahnā́vīm ǀ sá-manasā ǀ úpa ǀ vā́jaiḥ ǀ tríḥ ǀ áhnaḥ ǀ bhāgám ǀ dádhatīm ǀ ayātam ǁ

Padapatha transliteration nonaccented

rayim ǀ su-kṣatram ǀ su-apatyam ǀ āyuḥ ǀ su-vīryam ǀ nāsatyā ǀ vahantā ǀ

ā ǀ jahnāvīm ǀ sa-manasā ǀ upa ǀ vājaiḥ ǀ triḥ ǀ ahnaḥ ǀ bhāgam ǀ dadhatīm ǀ ayātam ǁ

interlinear translation

O Nasatyas [6], bringing [7] treasure [1], possessing of puissance [2], fair issue1 [3], life [4], hero-strength [5], with one mind [10] {you} thrice [13] came [8+17] with plenitudes [12] to [11] Jahnu’s family [9] holding [16] share [15] in the Day [14].

1 See note to 3.15.2 on the “son”.

01.116.20   (Mandala. Sukta. Rik)

1.8.11.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.020   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः ।

वि॒भिं॒दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातं ॥

Samhita Devanagari Nonaccented

परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः ।

विभिंदुना नासत्या रथेन वि पर्वताँ अजरयू अयातं ॥

Samhita transliteration accented

páriviṣṭam jāhuṣám viśvátaḥ sīm sugébhirnáktamūhathū rájobhiḥ ǀ

vibhindúnā nāsatyā ráthena ví párvatām̐ ajarayū́ ayātam ǁ

Samhita transliteration nonaccented

pariviṣṭam jāhuṣam viśvataḥ sīm sugebhirnaktamūhathū rajobhiḥ ǀ

vibhindunā nāsatyā rathena vi parvatām̐ ajarayū ayātam ǁ

Padapatha Devanagari Accented

परि॑ऽविष्टम् । जा॒हु॒षम् । वि॒श्वतः॑ । सी॒म् । सु॒ऽगेभिः॑ । नक्त॑म् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः ।

वि॒ऽभि॒न्दुना॑ । ना॒स॒त्या॒ । रथे॑न । वि । पर्व॑तान् । अ॒ज॒र॒यू इति॑ । अ॒या॒त॒म् ॥

Padapatha Devanagari Nonaccented

परिऽविष्टम् । जाहुषम् । विश्वतः । सीम् । सुऽगेभिः । नक्तम् । ऊहथुः । रजःऽभिः ।

विऽभिन्दुना । नासत्या । रथेन । वि । पर्वतान् । अजरयू इति । अयातम् ॥

Padapatha transliteration accented

pári-viṣṭam ǀ jāhuṣám ǀ viśvátaḥ ǀ sīm ǀ su-gébhiḥ ǀ náktam ǀ ūhathuḥ ǀ rájaḥ-bhiḥ ǀ

vi-bhindúnā ǀ nāsatyā ǀ ráthena ǀ ví ǀ párvatān ǀ ajarayū́ íti ǀ ayātam ǁ

Padapatha transliteration nonaccented

pari-viṣṭam ǀ jāhuṣam ǀ viśvataḥ ǀ sīm ǀ su-gebhiḥ ǀ naktam ǀ ūhathuḥ ǀ rajaḥ-bhiḥ ǀ

vi-bhindunā ǀ nāsatyā ǀ rathena ǀ vi ǀ parvatān ǀ ajarayū iti ǀ ayātam ǁ

interlinear translation

By night [6] {you} have carried out [7] Jahusha [2] beset [1] on every side [3], him [4] by easy to travel [5] middle worlds [8]; {you} travelled [15] by splitting [9] chariot [11], O Nasatyas [10], through [12] mountains [13], O not subjected to old age ones [14].

01.116.21   (Mandala. Sukta. Rik)

1.8.12.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.021   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ ।

निर॑हतं दु॒च्छुना॒ इंद्र॑वंता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥

Samhita Devanagari Nonaccented

एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा ।

निरहतं दुच्छुना इंद्रवंता पृथुश्रवसो वृषणावरातीः ॥

Samhita transliteration accented

ékasyā vástorāvatam ráṇāya váśamaśvinā sanáye sahásrā ǀ

nírahatam ducchúnā índravantā pṛthuśrávaso vṛṣaṇāvárātīḥ ǁ

Samhita transliteration nonaccented

ekasyā vastorāvatam raṇāya vaśamaśvinā sanaye sahasrā ǀ

nirahatam ducchunā indravantā pṛthuśravaso vṛṣaṇāvarātīḥ ǁ

Padapatha Devanagari Accented

एक॑स्याः । वस्तोः॑ । आ॒व॒त॒म् । रणा॑य । वश॑म् । अ॒श्वि॒ना॒ । स॒नये॑ । स॒हस्रा॑ ।

निः । अ॒ह॒त॒म् । दु॒च्छुनाः॑ । इन्द्र॑ऽवन्ता । पृ॒थु॒ऽश्रव॑सः । वृ॒ष॒णौ॒ । अरा॑तीः ॥

Padapatha Devanagari Nonaccented

एकस्याः । वस्तोः । आवतम् । रणाय । वशम् । अश्विना । सनये । सहस्रा ।

निः । अहतम् । दुच्छुनाः । इन्द्रऽवन्ता । पृथुऽश्रवसः । वृषणौ । अरातीः ॥

Padapatha transliteration accented

ékasyāḥ ǀ vástoḥ ǀ āvatam ǀ ráṇāya ǀ váśam ǀ aśvinā ǀ sanáye ǀ sahásrā ǀ

níḥ ǀ ahatam ǀ ducchúnāḥ ǀ índra-vantā ǀ pṛthu-śrávasaḥ ǀ vṛṣaṇau ǀ árātīḥ ǁ

Padapatha transliteration nonaccented

ekasyāḥ ǀ vastoḥ ǀ āvatam ǀ raṇāya ǀ vaśam ǀ aśvinā ǀ sanaye ǀ sahasrā ǀ

niḥ ǀ ahatam ǀ ducchunāḥ ǀ indra-vantā ǀ pṛthu-śravasaḥ ǀ vṛṣaṇau ǀ arātīḥ ǁ

interlinear translation

In a single [1] day [2] {you} increased [3] Vasha <desiring> [5] for battle [4], O Ashvins [6], for conquest [7] of thousand [8]; removed [10] afflictions [11], O having Indra [12] bulls [14], hostile forces [15] away from [9] Prithushravas <wide hearing> [13].

01.116.22   (Mandala. Sukta. Rik)

1.8.12.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.022   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः ।

श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गां ॥

Samhita Devanagari Nonaccented

शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः ।

शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गां ॥

Samhita transliteration accented

śarásya cidārcatkásyāvatā́dā́ nīcā́duccā́ cakrathuḥ pā́tave vā́ḥ ǀ

śayáve cinnāsatyā śácībhirjásuraye staryám pipyathurgā́m ǁ

Samhita transliteration nonaccented

śarasya cidārcatkasyāvatādā nīcāduccā cakrathuḥ pātave vāḥ ǀ

śayave cinnāsatyā śacībhirjasuraye staryam pipyathurgām ǁ

Padapatha Devanagari Accented

श॒रस्य॑ । चि॒त् । आ॒र्च॒त्ऽकस्य॑ । अ॒व॒तात् । आ । नी॒चात् । उ॒च्चा । च॒क्र॒थुः॒ । पात॑वे । वारिति॒ वाः ।

श॒यवे॑ । चि॒त् । ना॒स॒त्या॒ । शची॑भिः । जसु॑रये । स्त॒र्य॑म् । पि॒प्य॒थुः॒ । गाम् ॥

Padapatha Devanagari Nonaccented

शरस्य । चित् । आर्चत्ऽकस्य । अवतात् । आ । नीचात् । उच्चा । चक्रथुः । पातवे । वारिति वाः ।

शयवे । चित् । नासत्या । शचीभिः । जसुरये । स्तर्यम् । पिप्यथुः । गाम् ॥

Padapatha transliteration accented

śarásya ǀ cit ǀ ārcat-kásya ǀ avatā́t ǀ ā́ ǀ nīcā́t ǀ uccā́ ǀ cakrathuḥ ǀ pā́tave ǀ vā́ríti vā́ḥ ǀ

śayáve ǀ cit ǀ nāsatyā ǀ śácībhiḥ ǀ jásuraye ǀ staryám ǀ pipyathuḥ ǀ gā́m ǁ

Padapatha transliteration nonaccented

śarasya ǀ cit ǀ ārcat-kasya ǀ avatāt ǀ ā ǀ nīcāt ǀ uccā ǀ cakrathuḥ ǀ pātave ǀ vāriti vāḥ ǀ

śayave ǀ cit ǀ nāsatyā ǀ śacībhiḥ ǀ jasuraye ǀ staryam ǀ pipyathuḥ ǀ gām ǁ

interlinear translation

{You} have made [8] for Shara [1] Archatka [3] even [2] from shallow [6] well [4] the elevated | deep one [7] to drink [9] Water [10]; for weary [15] Shayu <lying down> [11], O Nasatyas [13], by powers [14] {you} have made to swell [17] even [12] collapsed [16] cow [18].

01.116.23   (Mandala. Sukta. Rik)

1.8.12.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.023   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः ।

प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥

Samhita Devanagari Nonaccented

अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः ।

पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥

Samhita transliteration accented

avasyaté stuvaté kṛṣṇiyā́ya ṛjūyaté nāsatyā śácībhiḥ ǀ

paśúm ná naṣṭámiva dárśanāya viṣṇāpvám dadathurvíśvakāya ǁ

Samhita transliteration nonaccented

avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ ǀ

paśum na naṣṭamiva darśanāya viṣṇāpvam dadathurviśvakāya ǁ

Padapatha Devanagari Accented

अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । ऋ॒जु॒ऽय॒ते । ना॒स॒त्या॒ । शची॑भिः ।

प॒शुम् । न । न॒ष्टम्ऽइ॑व । दर्श॑नाय । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ॥

Padapatha Devanagari Nonaccented

अवस्यते । स्तुवते । कृष्णियाय । ऋजुऽयते । नासत्या । शचीभिः ।

पशुम् । न । नष्टम्ऽइव । दर्शनाय । विष्णाप्वम् । ददथुः । विश्वकाय ॥

Padapatha transliteration accented

avasyaté ǀ stuvaté ǀ kṛṣṇiyā́ya ǀ ṛju-yaté ǀ nāsatyā ǀ śácībhiḥ ǀ

paśúm ǀ ná ǀ naṣṭám-iva ǀ dárśanāya ǀ viṣṇāpvám ǀ dadathuḥ ǀ víśvakāya ǁ

Padapatha transliteration nonaccented

avasyate ǀ stuvate ǀ kṛṣṇiyāya ǀ ṛju-yate ǀ nāsatyā ǀ śacībhiḥ ǀ

paśum ǀ na ǀ naṣṭam-iva ǀ darśanāya ǀ viṣṇāpvam ǀ dadathuḥ ǀ viśvakāya ǁ

interlinear translation

To seeking for help [1], praising [2], aspiring after straightness [4] Vishvaka [13] Krishniya [3], O Nasatyas [5], by forces [6] {you} have gave [12] Vishnapa [11] for vision [10] like lost [9] cattle [7].

01.116.24   (Mandala. Sukta. Rik)

1.8.12.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.024   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्वं१॒॑तः ।

विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ॥

Samhita Devanagari Nonaccented

दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वंतः ।

विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥

Samhita transliteration accented

dáśa rā́trīráśivenā náva dyū́návanaddham śnathitámapsvántáḥ ǀ

víprutam rebhámudáni právṛktamúnninyathuḥ sómamiva sruvéṇa ǁ

Samhita transliteration nonaccented

daśa rātrīraśivenā nava dyūnavanaddham śnathitamapsvantaḥ ǀ

viprutam rebhamudani pravṛktamunninyathuḥ somamiva sruveṇa ǁ

Padapatha Devanagari Accented

दश॑ । रात्रीः॑ । अशि॑वेन । नव॑ । द्यून् । अव॑ऽनद्धम् । श्न॒थि॒तम् । अ॒प्ऽसु । अ॒न्तरिति॑ ।

विऽप्रु॑तम् । रे॒भम् । उ॒दनि॑ । प्रऽवृ॑क्तम् । उत् । नि॒न्य॒थुः॒ । सोम॑म्ऽइव । स्रु॒वेण॑ ॥

Padapatha Devanagari Nonaccented

दश । रात्रीः । अशिवेन । नव । द्यून् । अवऽनद्धम् । श्नथितम् । अप्ऽसु । अन्तरिति ।

विऽप्रुतम् । रेभम् । उदनि । प्रऽवृक्तम् । उत् । निन्यथुः । सोमम्ऽइव । स्रुवेण ॥

Padapatha transliteration accented

dáśa ǀ rā́trīḥ ǀ áśivena ǀ náva ǀ dyū́n ǀ áva-naddham ǀ śnathitám ǀ ap-sú ǀ antáríti ǀ

ví-prutam ǀ rebhám ǀ udáni ǀ prá-vṛktam ǀ út ǀ ninyathuḥ ǀ sómam-iva ǀ sruvéṇa ǁ

Padapatha transliteration nonaccented

daśa ǀ rātrīḥ ǀ aśivena ǀ nava ǀ dyūn ǀ ava-naddham ǀ śnathitam ǀ ap-su ǀ antariti ǀ

vi-prutam ǀ rebham ǀ udani ǀ pra-vṛktam ǀ ut ǀ ninyathuḥ ǀ somam-iva ǀ sruveṇa ǁ

interlinear translation

Ten [1] nights [2], nine [4] days [5] {you} directed [15] upwards [14] Rebhu <the wise one> [11] like [16] soma [16] by ladle [17], {him} tied [6] by malignant one [3], pierced [7] in waters [8], carried away [10] in water [12], turned [13].

01.116.25   (Mandala. Sukta. Rik)

1.8.12.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.025   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ ।

उ॒त पश्य॑न्नश्नु॒वंदी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्यां ॥

Samhita Devanagari Nonaccented

प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः ।

उत पश्यन्नश्नुवंदीर्घमायुरस्तमिवेज्जरिमाणं जगम्यां ॥

Samhita transliteration accented

prá vām dáṃsāṃsyaśvināvavocamasyá pátiḥ syām sugávaḥ suvī́raḥ ǀ

utá páśyannaśnuvándīrghámā́yurástamivéjjarimā́ṇam jagamyām ǁ

Samhita transliteration nonaccented

pra vām daṃsāṃsyaśvināvavocamasya patiḥ syām sugavaḥ suvīraḥ ǀ

uta paśyannaśnuvandīrghamāyurastamivejjarimāṇam jagamyām ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । दंसां॑सि । अ॒श्वि॒नौ॒ । अ॒वो॒च॒म् । अ॒स्य । पतिः॑ । स्या॒म् । सु॒ऽगवः॑ । सु॒ऽवीरः॑ ।

उ॒त । पश्य॑न् । अ॒श्नु॒वन् । दी॒र्घम् । आयुः॑ । अस्त॑म्ऽइव । इत् । ज॒रि॒माण॑म् । ज॒ग॒म्या॒म् ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । दंसांसि । अश्विनौ । अवोचम् । अस्य । पतिः । स्याम् । सुऽगवः । सुऽवीरः ।

उत । पश्यन् । अश्नुवन् । दीर्घम् । आयुः । अस्तम्ऽइव । इत् । जरिमाणम् । जगम्याम् ॥

Padapatha transliteration accented

prá ǀ vām ǀ dáṃsāṃsi ǀ aśvinau ǀ avocam ǀ asyá ǀ pátiḥ ǀ syām ǀ su-gávaḥ ǀ su-vī́raḥ ǀ

utá ǀ páśyan ǀ aśnuván ǀ dīrghám ǀ ā́yuḥ ǀ ástam-iva ǀ ít ǀ jarimā́ṇam ǀ jagamyām ǁ

Padapatha transliteration nonaccented

pra ǀ vām ǀ daṃsāṃsi ǀ aśvinau ǀ avocam ǀ asya ǀ patiḥ ǀ syām ǀ su-gavaḥ ǀ su-vīraḥ ǀ

uta ǀ paśyan ǀ aśnuvan ǀ dīrgham ǀ āyuḥ ǀ astam-iva ǀ it ǀ jarimāṇam ǀ jagamyām ǁ

interlinear translation

{ I } have declared [1+5] your [2] wonderful works [3], O Ashvins [4], let {me} be [8] the master [7] of this [6], rich in cows [9], full of hero-might [10] and [11], seeing [12], having achieved [13] long [14] life [15], let {me} achieve [19] old age [18] like home [16].

in Russian