SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 117

 

1. Info

To:    aśvins
From:   kakṣīvat dairghatamasa
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.117.01   (Mandala. Sukta. Rik)

1.8.13.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.026   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वां ।

ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या॑तं नास॒त्योप॒ वाजैः॑ ॥

Samhita Devanagari Nonaccented

मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वां ।

बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥

Samhita transliteration accented

mádhvaḥ sómasyāśvinā mádāya pratnó hótā́ vivāsate vām ǀ

barhíṣmatī rātírvíśritā gī́riṣā́ yātam nāsatyópa vā́jaiḥ ǁ

Samhita transliteration nonaccented

madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām ǀ

barhiṣmatī rātirviśritā gīriṣā yātam nāsatyopa vājaiḥ ǁ

Padapatha Devanagari Accented

मध्वः॑ । सोम॑स्य । अ॒श्वि॒ना॒ । मदा॑य । प्र॒त्नः । होता॑ । आ । वि॒वा॒स॒ते॒ । वा॒म् ।

ब॒र्हिष्म॑ती । रा॒तिः । विऽश्रि॑ता । गीः । इ॒षा । या॒त॒म् । ना॒स॒त्या॒ । उप॑ । वाजैः॑ ॥

Padapatha Devanagari Nonaccented

मध्वः । सोमस्य । अश्विना । मदाय । प्रत्नः । होता । आ । विवासते । वाम् ।

बर्हिष्मती । रातिः । विऽश्रिता । गीः । इषा । यातम् । नासत्या । उप । वाजैः ॥

Padapatha transliteration accented

mádhvaḥ ǀ sómasya ǀ aśvinā ǀ mádāya ǀ pratnáḥ ǀ hótā ǀ ā́ ǀ vivāsate ǀ vām ǀ

barhíṣmatī ǀ rātíḥ ǀ ví-śritā ǀ gī́ḥ ǀ iṣā́ ǀ yātam ǀ nāsatyā ǀ úpa ǀ vā́jaiḥ ǁ

Padapatha transliteration nonaccented

madhvaḥ ǀ somasya ǀ aśvinā ǀ madāya ǀ pratnaḥ ǀ hotā ǀ ā ǀ vivāsate ǀ vām ǀ

barhiṣmatī ǀ rātiḥ ǀ vi-śritā ǀ gīḥ ǀ iṣā ǀ yātam ǀ nāsatyā ǀ upa ǀ vājaiḥ ǁ

interlinear translation

For intoxication [4] by honey [1] soma [2] the ancient [5] priest calling {the gods} [6] illumines [7+8] for you [9], O Ashvins [3], sacred grass [10], gift [11], resounded [12] world [13]; with impelling force [14] do come [15+17], Nasatyas (lords of the journey, Ashvins) [16], with plenitudes [18].

01.117.02   (Mandala. Sukta. Rik)

1.8.13.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.027   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यो वा॑मश्विना॒ मन॑सो॒ जवी॑या॒न्रथः॒ स्वश्वो॒ विश॑ आ॒जिगा॑ति ।

येन॒ गच्छ॑थः सु॒कृतो॑ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं॑ यातं ॥

Samhita Devanagari Nonaccented

यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।

येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातं ॥

Samhita transliteration accented

yó vāmaśvinā mánaso jávīyānráthaḥ sváśvo víśa ājígāti ǀ

yéna gácchathaḥ sukṛ́to duroṇám téna narā vartírasmábhyam yātam ǁ

Samhita transliteration nonaccented

yo vāmaśvinā manaso javīyānrathaḥ svaśvo viśa ājigāti ǀ

yena gacchathaḥ sukṛto duroṇam tena narā vartirasmabhyam yātam ǁ

Padapatha Devanagari Accented

यः । वा॒म् । अ॒श्वि॒ना॒ । मन॑सः । जवी॑यान् । रथः॑ । सु॒ऽअश्वः॑ । विशः॑ । आ॒ऽजिगा॑ति ।

येन॑ । गच्छ॑थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । तेन॑ । न॒रा॒ । व॒र्तिः । अ॒स्मभ्य॑म् । या॒त॒म् ॥

Padapatha Devanagari Nonaccented

यः । वाम् । अश्विना । मनसः । जवीयान् । रथः । सुऽअश्वः । विशः । आऽजिगाति ।

येन । गच्छथः । सुऽकृतः । दुरोणम् । तेन । नरा । वर्तिः । अस्मभ्यम् । यातम् ॥

Padapatha transliteration accented

yáḥ ǀ vām ǀ aśvinā ǀ mánasaḥ ǀ jávīyān ǀ ráthaḥ ǀ su-áśvaḥ ǀ víśaḥ ǀ ā-jígāti ǀ

yéna ǀ gácchathaḥ ǀ su-kṛ́taḥ ǀ duroṇám ǀ téna ǀ narā ǀ vartíḥ ǀ asmábhyam ǀ yātam ǁ

Padapatha transliteration nonaccented

yaḥ ǀ vām ǀ aśvinā ǀ manasaḥ ǀ javīyān ǀ rathaḥ ǀ su-aśvaḥ ǀ viśaḥ ǀ ā-jigāti ǀ

yena ǀ gacchathaḥ ǀ su-kṛtaḥ ǀ duroṇam ǀ tena ǀ narā ǀ vartiḥ ǀ asmabhyam ǀ yātam ǁ

interlinear translation

Your [2] chariot [6], O Ashvins [3], having good horses [7] that [1] come [9] quicker [5] {than} mind [4] to people [8], by which [10] {you} go [11] to home [13] of doer of good works [12], by that {chariot} [14], O manly ones [15], do come [18] to us [17] at circuit [16].

01.117.03   (Mandala. Sukta. Rik)

1.8.13.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.028   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ऋषिं॑ नरा॒वंह॑सः॒ पांच॑जन्यमृ॒बीसा॒दत्रिं॑ मुंचथो ग॒णेन॑ ।

मि॒नंता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दयं॑ता ॥

Samhita Devanagari Nonaccented

ऋषिं नरावंहसः पांचजन्यमृबीसादत्रिं मुंचथो गणेन ।

मिनंता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयंता ॥

Samhita transliteration accented

ṛ́ṣim narāváṃhasaḥ pā́ñcajanyamṛbī́sādátrim muñcatho gaṇéna ǀ

minántā dásyoráśivasya māyā́ anupūrvám vṛṣaṇā codáyantā ǁ

Samhita transliteration nonaccented

ṛṣim narāvaṃhasaḥ pāñcajanyamṛbīsādatrim muñcatho gaṇena ǀ

minantā dasyoraśivasya māyā anupūrvam vṛṣaṇā codayantā ǁ

Padapatha Devanagari Accented

ऋषि॑म् । न॒रौ॒ । अंह॑सः । पाञ्च॑ऽजन्यम् । ऋ॒बीसा॑त् । अत्रि॑म् । मु॒ञ्च॒थः॒ । ग॒णेन॑ ।

मि॒नन्ता॑ । दस्योः॑ । अशि॑वस्य । मा॒याः । अ॒नु॒ऽपू॒र्वम् । वृ॒ष॒णा॒ । चो॒दय॑न्ता ॥

Padapatha Devanagari Nonaccented

ऋषिम् । नरौ । अंहसः । पाञ्चऽजन्यम् । ऋबीसात् । अत्रिम् । मुञ्चथः । गणेन ।

मिनन्ता । दस्योः । अशिवस्य । मायाः । अनुऽपूर्वम् । वृषणा । चोदयन्ता ॥

Padapatha transliteration accented

ṛ́ṣim ǀ narau ǀ áṃhasaḥ ǀ pā́ñca-janyam ǀ ṛbī́sāt ǀ átrim ǀ muñcathaḥ ǀ gaṇéna ǀ

minántā ǀ dásyoḥ ǀ áśivasya ǀ māyā́ḥ ǀ anu-pūrvám ǀ vṛṣaṇā ǀ codáyantā ǁ

Padapatha transliteration nonaccented

ṛṣim ǀ narau ǀ aṃhasaḥ ǀ pāñca-janyam ǀ ṛbīsāt ǀ atrim ǀ muñcathaḥ ǀ gaṇena ǀ

minantā ǀ dasyoḥ ǀ aśivasya ǀ māyāḥ ǀ anu-pūrvam ǀ vṛṣaṇā ǀ codayantā ǁ

interlinear translation

{You} release [7] with host [8] Rishi [1] Atri [6] of five peoples1 [4], O manly ones [2], from evil [3] out of abyss [5]; {you} destroying [9] maya-s <i.e. powers of knowledge> [12] of malignant [11] Dasyu [10], orderly [13] impelling [15], O Bulls [14].

1 see note to 1.100.12

01.117.04   (Mandala. Sukta. Rik)

1.8.13.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.029   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒र्ऋषिं॑ नरा वृषणा रे॒भम॒प्सु ।

सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो॑भि॒र्न वां॑ जूर्यंति पू॒र्व्या कृ॒तानि॑ ॥

Samhita Devanagari Nonaccented

अश्वं न गूळ्हमश्विना दुरेवैर्ऋषिं नरा वृषणा रेभमप्सु ।

सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यंति पूर्व्या कृतानि ॥

Samhita transliteration accented

áśvam ná gūḷhámaśvinā durévairṛ́ṣim narā vṛṣaṇā rebhámapsú ǀ

sám tám riṇītho víprutam dáṃsobhirná vām jūryanti pūrvyā́ kṛtā́ni ǁ

Samhita transliteration nonaccented

aśvam na gūḷhamaśvinā durevairṛṣim narā vṛṣaṇā rebhamapsu ǀ

sam tam riṇītho viprutam daṃsobhirna vām jūryanti pūrvyā kṛtāni ǁ

Padapatha Devanagari Accented

अश्व॑म् । न । गू॒ळ्हम् । अ॒श्वि॒ना॒ । दुः॒ऽएवैः॑ । ऋषि॑म् । न॒रा॒ । वृ॒ष॒णा॒ । रे॒भम् । अ॒प्ऽसु ।

सम् । तम् । रि॒णी॒थः॒ । विऽप्रु॑तम् । दंसः॑ऽभिः । न । वा॒म् । जू॒र्य॒न्ति॒ । पू॒र्व्या । कृ॒तानि॑ ॥

Padapatha Devanagari Nonaccented

अश्वम् । न । गूळ्हम् । अश्विना । दुःऽएवैः । ऋषिम् । नरा । वृषणा । रेभम् । अप्ऽसु ।

सम् । तम् । रिणीथः । विऽप्रुतम् । दंसःऽभिः । न । वाम् । जूर्यन्ति । पूर्व्या । कृतानि ॥

Padapatha transliteration accented

áśvam ǀ ná ǀ gūḷhám ǀ aśvinā ǀ duḥ-évaiḥ ǀ ṛ́ṣim ǀ narā ǀ vṛṣaṇā ǀ rebhám ǀ ap-sú ǀ

sám ǀ tám ǀ riṇīthaḥ ǀ ví-prutam ǀ dáṃsaḥ-bhiḥ ǀ ná ǀ vām ǀ jūryanti ǀ pūrvyā́ ǀ kṛtā́ni ǁ

Padapatha transliteration nonaccented

aśvam ǀ na ǀ gūḷham ǀ aśvinā ǀ duḥ-evaiḥ ǀ ṛṣim ǀ narā ǀ vṛṣaṇā ǀ rebham ǀ ap-su ǀ

sam ǀ tam ǀ riṇīthaḥ ǀ vi-prutam ǀ daṃsaḥ-bhiḥ ǀ na ǀ vām ǀ jūryanti ǀ pūrvyā ǀ kṛtāni ǁ

interlinear translation

{You} have released [13] altogether [11] by wonderful works [15] like [2] horse [1], O Ashvins [4], Rishi [6] Rebhu <wise one> [9] concealed [3] in waters [10] by malignant ones [5], O manly ones [7], O Bulls [8], him [12] carried away [14], your [17] primal [19] deeds [20] do not [16] become old [18].

01.117.05   (Mandala. Sukta. Rik)

1.8.13.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.030   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सु॒षु॒प्वांसं॒ न निर्ऋ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यंतं॑ ।

शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑पथुरश्विना॒ वंद॑नाय ॥

Samhita Devanagari Nonaccented

सुषुप्वांसं न निर्ऋतेरुपस्थे सूर्यं न दस्रा तमसि क्षियंतं ।

शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वंदनाय ॥

Samhita transliteration accented

suṣupvā́ṃsam ná nírṛterupásthe sū́ryam ná dasrā támasi kṣiyántam ǀ

śubhé rukmám ná darśatám níkhātamúdūpathuraśvinā vándanāya ǁ

Samhita transliteration nonaccented

suṣupvāṃsam na nirṛterupasthe sūryam na dasrā tamasi kṣiyantam ǀ

śubhe rukmam na darśatam nikhātamudūpathuraśvinā vandanāya ǁ

Padapatha Devanagari Accented

सु॒सु॒प्वांस॑म् । न । निःऽऋ॑तेः । उ॒पऽस्थे॑ । सूर्य॑म् । न । द॒स्रा॒ । तम॑सि । क्षि॒यन्त॑म् ।

शु॒भे । रु॒क्मम् । न । द॒र्श॒तम् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । अ॒श्वि॒ना॒ । वन्द॑नाय ॥

Padapatha Devanagari Nonaccented

सुसुप्वांसम् । न । निःऽऋतेः । उपऽस्थे । सूर्यम् । न । दस्रा । तमसि । क्षियन्तम् ।

शुभे । रुक्मम् । न । दर्शतम् । निऽखातम् । उत् । ऊपथुः । अश्विना । वन्दनाय ॥

Padapatha transliteration accented

susupvā́ṃsam ǀ ná ǀ níḥ-ṛteḥ ǀ upá-sthe ǀ sū́ryam ǀ ná ǀ dasrā ǀ támasi ǀ kṣiyántam ǀ

śubhé ǀ rukmám ǀ ná ǀ darśatám ǀ ní-khātam ǀ út ǀ ūpathuḥ ǀ aśvinā ǀ vándanāya ǁ

Padapatha transliteration nonaccented

susupvāṃsam ǀ na ǀ niḥ-ṛteḥ ǀ upa-sthe ǀ sūryam ǀ na ǀ dasrā ǀ tamasi ǀ kṣiyantam ǀ

śubhe ǀ rukmam ǀ na ǀ darśatam ǀ ni-khātam ǀ ut ǀ ūpathuḥ ǀ aśvinā ǀ vandanāya ǁ

interlinear translation

{You} have raised [15+16] to shine [10] visible [13] like [2] the sleeping [1] in hand [4] of death [3], O mighty ones [7], like [6] the Sun [5] abiding [9] in darkness [8], like [12] buried [14] gold [11], for Vandana [18], O Ashvins [17].

01.117.06   (Mandala. Sukta. Rik)

1.8.14.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.031   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तद्वां॑ नरा॒ शंस्यं॑ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् ।

श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कुं॒भाँ अ॑सिंचतं॒ मधू॑नां ॥

Samhita Devanagari Nonaccented

तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् ।

शफादश्वस्य वाजिनो जनाय शतं कुंभाँ असिंचतं मधूनां ॥

Samhita transliteration accented

tádvām narā śáṃsyam pajriyéṇa kakṣī́vatā nāsatyā párijman ǀ

śaphā́dáśvasya vājíno jánāya śatám kumbhā́m̐ asiñcatam mádhūnām ǁ

Samhita transliteration nonaccented

tadvām narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman ǀ

śaphādaśvasya vājino janāya śatam kumbhām̐ asiñcatam madhūnām ǁ

Padapatha Devanagari Accented

तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । प॒ज्रि॒येण॑ । क॒क्षीव॑ता । ना॒स॒त्या॒ । परि॑ऽज्मन् ।

श॒फात् । अश्व॑स्य । वा॒जिनः॑ । जना॑य । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । मधू॑नाम् ॥

Padapatha Devanagari Nonaccented

तत् । वाम् । नरा । शंस्यम् । पज्रियेण । कक्षीवता । नासत्या । परिऽज्मन् ।

शफात् । अश्वस्य । वाजिनः । जनाय । शतम् । कुम्भान् । असिञ्चतम् । मधूनाम् ॥

Padapatha transliteration accented

tát ǀ vām ǀ narā ǀ śáṃsyam ǀ pajriyéṇa ǀ kakṣī́vatā ǀ nāsatyā ǀ pári-jman ǀ

śaphā́t ǀ áśvasya ǀ vājínaḥ ǀ jánāya ǀ śatám ǀ kumbhā́n ǀ asiñcatam ǀ mádhūnām ǁ

Padapatha transliteration nonaccented

tat ǀ vām ǀ narā ǀ śaṃsyam ǀ pajriyeṇa ǀ kakṣīvatā ǀ nāsatyā ǀ pari-jman ǀ

śaphāt ǀ aśvasya ǀ vājinaḥ ǀ janāya ǀ śatam ǀ kumbhān ǀ asiñcatam ǀ madhūnām ǁ

interlinear translation

That [1] yours {deed} [2], O manly ones [3], has to be expressed [4] everywhere [8] by Pajriya [5] Kakshivat [6], O Nasatyas [7]: {you} have poured [15] hundred [13] jars [14] of honey [16] from hoof [9] of swift [11] horse [10] to man [12].

01.117.07   (Mandala. Sukta. Rik)

1.8.14.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.032   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ।

घोषा॑यै चित्पितृ॒षदे॑ दुरो॒णे पतिं॒ जूर्यं॑त्या अश्विनावदत्तं ॥

Samhita Devanagari Nonaccented

युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।

घोषायै चित्पितृषदे दुरोणे पतिं जूर्यंत्या अश्विनावदत्तं ॥

Samhita transliteration accented

yuvám narā stuvaté kṛṣṇiyā́ya viṣṇāpvám dadathurvíśvakāya ǀ

ghóṣāyai citpitṛṣáde duroṇé pátim jū́ryantyā aśvināvadattam ǁ

Samhita transliteration nonaccented

yuvam narā stuvate kṛṣṇiyāya viṣṇāpvam dadathurviśvakāya ǀ

ghoṣāyai citpitṛṣade duroṇe patim jūryantyā aśvināvadattam ǁ

Padapatha Devanagari Accented

यु॒वम् । न॒रा॒ । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ।

घोषा॑यै । चि॒त् । पि॒तृ॒ऽसदे॑ । दु॒रो॒णे । पति॑म् । जूर्य॑न्त्यै । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥

Padapatha Devanagari Nonaccented

युवम् । नरा । स्तुवते । कृष्णियाय । विष्णाप्वम् । ददथुः । विश्वकाय ।

घोषायै । चित् । पितृऽसदे । दुरोणे । पतिम् । जूर्यन्त्यै । अश्विनौ । अदत्तम् ॥

Padapatha transliteration accented

yuvám ǀ narā ǀ stuvaté ǀ kṛṣṇiyā́ya ǀ viṣṇāpvám ǀ dadathuḥ ǀ víśvakāya ǀ

ghóṣāyai ǀ cit ǀ pitṛ-sáde ǀ duroṇé ǀ pátim ǀ jū́ryantyai ǀ aśvinau ǀ adattam ǁ

Padapatha transliteration nonaccented

yuvam ǀ narā ǀ stuvate ǀ kṛṣṇiyāya ǀ viṣṇāpvam ǀ dadathuḥ ǀ viśvakāya ǀ

ghoṣāyai ǀ cit ǀ pitṛ-sade ǀ duroṇe ǀ patim ǀ jūryantyai ǀ aśvinau ǀ adattam ǁ

interlinear translation

You two [1], O manly ones [2], have gave [6] {son} Vishnapa [5] to praising [3] Krishniya [4] Vishvaka [7], have gave [15] husband [12] to becoming old [13] Ghosha [8] living unmarried [10] in home [11] with father [10], O Ashvins [14].

01.117.08   (Mandala. Sukta. Rik)

1.8.14.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.033   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य ।

प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तं ॥

Samhita Devanagari Nonaccented

युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।

प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तं ॥

Samhita transliteration accented

yuvám śyā́vāya rúśatīmadattam maháḥ kṣoṇásyāśvinā káṇvāya ǀ

pravā́cyam tádvṛṣaṇā kṛtám vām yánnārṣadā́ya śrávo adhyádhattam ǁ

Samhita transliteration nonaccented

yuvam śyāvāya ruśatīmadattam mahaḥ kṣoṇasyāśvinā kaṇvāya ǀ

pravācyam tadvṛṣaṇā kṛtam vām yannārṣadāya śravo adhyadhattam ǁ

Padapatha Devanagari Accented

यु॒वम् । श्यावा॑य । रुश॑तीम् । अ॒द॒त्त॒म् । म॒हः । क्षो॒णस्य॑ । अ॒श्वि॒ना॒ । कण्वा॑य ।

प्र॒ऽवाच्य॑म् । तत् । वृ॒ष॒णा॒ । कृ॒तम् । वा॒म् । यत् । ना॒र्स॒दाय॑ । श्रवः॑ । अ॒धि॒ऽअध॑त्तम् ॥

Padapatha Devanagari Nonaccented

युवम् । श्यावाय । रुशतीम् । अदत्तम् । महः । क्षोणस्य । अश्विना । कण्वाय ।

प्रऽवाच्यम् । तत् । वृषणा । कृतम् । वाम् । यत् । नार्सदाय । श्रवः । अधिऽअधत्तम् ॥

Padapatha transliteration accented

yuvám ǀ śyā́vāya ǀ rúśatīm ǀ adattam ǀ maháḥ ǀ kṣoṇásya ǀ aśvinā ǀ káṇvāya ǀ

pra-vā́cyam ǀ tát ǀ vṛṣaṇā ǀ kṛtám ǀ vām ǀ yát ǀ nārsadā́ya ǀ śrávaḥ ǀ adhi-ádhattam ǁ

Padapatha transliteration nonaccented

yuvam ǀ śyāvāya ǀ ruśatīm ǀ adattam ǀ mahaḥ ǀ kṣoṇasya ǀ aśvinā ǀ kaṇvāya ǀ

pra-vācyam ǀ tat ǀ vṛṣaṇā ǀ kṛtam ǀ vām ǀ yat ǀ nārsadāya ǀ śravaḥ ǀ adhi-adhattam ǁ

interlinear translation

You two [1] have gave [4] bright {cow} [3] to Shyava <the dark one> [2] Kanva [8], {him,} from great [5] multitude of men [6], O Ashvins [7]. That [10] your [13] deed [12] has to be declared [9], O Bulls [11], when [14] {you} gave [17] hearing {of the Truth} <i.e. inspired knowledge> [16] for Narshada <patronymic of Kanva > [15].

01.117.09   (Mandala. Sukta. Rik)

1.8.14.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.034   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ ।

स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं१॒॑ तरु॑त्रं ॥

Samhita Devanagari Nonaccented

पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वं ।

सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रं ॥

Samhita transliteration accented

purū́ várpāṃsyaśvinā dádhānā ní pedáva ūhathurāśúmáśvam ǀ

sahasrasā́m vājínamápratītamahihánam śravasyám tárutram ǁ

Samhita transliteration nonaccented

purū varpāṃsyaśvinā dadhānā ni pedava ūhathurāśumaśvam ǀ

sahasrasām vājinamapratītamahihanam śravasyam tarutram ǁ

Padapatha Devanagari Accented

पु॒रु । वर्पां॑सि । अ॒श्वि॒ना॒ । दधा॑ना । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् ।

स॒ह॒स्र॒ऽसाम् । वा॒जिन॑म् । अप्र॑तिऽइतम् । अ॒हि॒ऽहन॑म् । श्र॒व॒स्य॑म् । तरु॑त्रम् ॥

Padapatha Devanagari Nonaccented

पुरु । वर्पांसि । अश्विना । दधाना । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् ।

सहस्रऽसाम् । वाजिनम् । अप्रतिऽइतम् । अहिऽहनम् । श्रवस्यम् । तरुत्रम् ॥

Padapatha transliteration accented

purú ǀ várpāṃsi ǀ aśvinā ǀ dádhānā ǀ ní ǀ pedáve ǀ ūhathuḥ ǀ āśúm ǀ áśvam ǀ

sahasra-sā́m ǀ vājínam ǀ áprati-itam ǀ ahi-hánam ǀ śravasyám ǀ tárutram ǁ

Padapatha transliteration nonaccented

puru ǀ varpāṃsi ǀ aśvinā ǀ dadhānā ǀ ni ǀ pedave ǀ ūhathuḥ ǀ āśum ǀ aśvam ǀ

sahasra-sām ǀ vājinam ǀ aprati-itam ǀ ahi-hanam ǀ śravasyam ǀ tarutram ǁ

interlinear translation

O Ashvins [3], holding [4] many [1] forms [2], {you} have bring [5+7] to Pedu [6] swift [8] Horse [9] winning thousand [10], full of plenitude [11], unassailable [12], killing Serpent [13], full of hearing {of the supramental Truth} [14], carrying across [15].

01.117.10   (Mandala. Sukta. Rik)

1.8.14.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.035   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मां॑गू॒षं सद॑नं॒ रोद॑स्योः ।

यद्वां॑ प॒ज्रासो॑ अश्विना॒ हवं॑ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाजं॑ ॥

Samhita Devanagari Nonaccented

एतानि वां श्रवस्या सुदानू ब्रह्मांगूषं सदनं रोदस्योः ।

यद्वां पज्रासो अश्विना हवंते यातमिषा च विदुषे च वाजं ॥

Samhita transliteration accented

etā́ni vām śravasyā́ sudānū bráhmāṅgūṣám sádanam ródasyoḥ ǀ

yádvām pajrā́so aśvinā hávante yātámiṣā́ ca vidúṣe ca vā́jam ǁ

Samhita transliteration nonaccented

etāni vām śravasyā sudānū brahmāṅgūṣam sadanam rodasyoḥ ǀ

yadvām pajrāso aśvinā havante yātamiṣā ca viduṣe ca vājam ǁ

Padapatha Devanagari Accented

ए॒तानि॑ । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । ब्रह्म॑ । आ॒ङ्गू॒षम् । सद॑नम् । रोद॑स्योः ।

यत् । वा॒म् । प॒ज्रासः॑ । अ॒श्वि॒ना॒ । हव॑न्ते । या॒तम् । इ॒षा । च॒ । वि॒दुषे॑ । च॒ । वाज॑म् ॥

Padapatha Devanagari Nonaccented

एतानि । वाम् । श्रवस्या । सुदानू इति सुऽदानू । ब्रह्म । आङ्गूषम् । सदनम् । रोदस्योः ।

यत् । वाम् । पज्रासः । अश्विना । हवन्ते । यातम् । इषा । च । विदुषे । च । वाजम् ॥

Padapatha transliteration accented

etā́ni ǀ vām ǀ śravasyā́ ǀ sudānū íti su-dānū ǀ bráhma ǀ āṅgūṣám ǀ sádanam ǀ ródasyoḥ ǀ

yát ǀ vām ǀ pajrā́saḥ ǀ aśvinā ǀ hávante ǀ yātám ǀ iṣā́ ǀ ca ǀ vidúṣe ǀ ca ǀ vā́jam ǁ

Padapatha transliteration nonaccented

etāni ǀ vām ǀ śravasyā ǀ sudānū iti su-dānū ǀ brahma ǀ āṅgūṣam ǀ sadanam ǀ rodasyoḥ ǀ

yat ǀ vām ǀ pajrāsaḥ ǀ aśvinā ǀ havante ǀ yātam ǀ iṣā ǀ ca ǀ viduṣe ǀ ca ǀ vājam ǁ

interlinear translation

These [1] wisdom-word [5], hymn of power [6], home [7] in two firmaments (Heaven and Earth) [8] {are} for you [2], O great givers [4], for hearing {of the Truth} <i.e. for supramental knowledge> [3]; when [9] the Pajras [11] call [13] you [10], O Ashvins [12], do come [14] to knower [17] with impelling force [15] and [18] with plenitude [19].

01.117.11   (Mandala. Sukta. Rik)

1.8.15.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.036   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सू॒नोर्माने॑नाश्विना गृणा॒ना वाजं॒ विप्रा॑य भुरणा॒ रदं॑ता ।

अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां॑ नासत्यारिणीतं ॥

Samhita Devanagari Nonaccented

सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदंता ।

अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतं ॥

Samhita transliteration accented

sūnórmā́nenāśvinā gṛṇānā́ vā́jam víprāya bhuraṇā rádantā ǀ

agástye bráhmaṇā vāvṛdhānā́ sám viśpálām nāsatyāriṇītam ǁ

Samhita transliteration nonaccented

sūnormānenāśvinā gṛṇānā vājam viprāya bhuraṇā radantā ǀ

agastye brahmaṇā vāvṛdhānā sam viśpalām nāsatyāriṇītam ǁ

Padapatha Devanagari Accented

सू॒नोः । माने॑न । अ॒श्वि॒ना॒ । गृ॒णा॒ना । वाज॑म् । विप्रा॑य । भु॒र॒णा॒ । रद॑न्ता ।

अ॒गस्त्ये॑ । ब्रह्म॑णा । व॒वृ॒धा॒ना । सम् । वि॒श्पला॑म् । ना॒स॒त्या॒ । अ॒रि॒णी॒त॒म् ॥

Padapatha Devanagari Nonaccented

सूनोः । मानेन । अश्विना । गृणाना । वाजम् । विप्राय । भुरणा । रदन्ता ।

अगस्त्ये । ब्रह्मणा । ववृधाना । सम् । विश्पलाम् । नासत्या । अरिणीतम् ॥

Padapatha transliteration accented

sūnóḥ ǀ mā́nena ǀ aśvinā ǀ gṛṇānā́ ǀ vā́jam ǀ víprāya ǀ bhuraṇā ǀ rádantā ǀ

agástye ǀ bráhmaṇā ǀ vavṛdhānā́ ǀ sám ǀ viśpálām ǀ nāsatyā ǀ ariṇītam ǁ

Padapatha transliteration nonaccented

sūnoḥ ǀ mānena ǀ aśvinā ǀ gṛṇānā ǀ vājam ǀ viprāya ǀ bhuraṇā ǀ radantā ǀ

agastye ǀ brahmaṇā ǀ vavṛdhānā ǀ sam ǀ viśpalām ǀ nāsatyā ǀ ariṇītam ǁ

interlinear translation

{You} proclaimed [4] by meditating [2] on the Son [1], O Ashvins [3], swift ones [7], opening [8] plenitude [5] for illumined seer [6], increased [11] by wisdom-word [10] within Agastya [9], altogether [12], O Nasatyas (lords of the journey) [14], let [15] Vishpala [13] to go [15].

01.117.12   (Mandala. Sukta. Rik)

1.8.15.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.037   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

कुह॒ यांता॑ सुष्टु॒तिं का॒व्यस्य॒ दिवो॑ नपाता वृषणा शयु॒त्रा ।

हिर॑ण्यस्येव क॒लशं॒ निखा॑त॒मुदू॑पथुर्दश॒मे अ॑श्वि॒नाह॑न् ॥

Samhita Devanagari Nonaccented

कुह यांता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।

हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥

Samhita transliteration accented

kúha yā́ntā suṣṭutím kāvyásya dívo napātā vṛṣaṇā śayutrā́ ǀ

híraṇyasyeva kaláśam níkhātamúdūpathurdaśamé aśvinā́han ǁ

Samhita transliteration nonaccented

kuha yāntā suṣṭutim kāvyasya divo napātā vṛṣaṇā śayutrā ǀ

hiraṇyasyeva kalaśam nikhātamudūpathurdaśame aśvināhan ǁ

Padapatha Devanagari Accented

कुह॑ । यान्ता॑ । सु॒ऽस्तु॒तिम् । का॒व्यस्य॑ । दिवः॑ । न॒पा॒ता॒ । वृ॒ष॒णा॒ । श॒यु॒त्रा ।

हिर॑ण्यस्यऽइव । क॒लश॑म् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । द॒श॒मे । अ॒श्वि॒ना॒ । अह॑न् ॥

Padapatha Devanagari Nonaccented

कुह । यान्ता । सुऽस्तुतिम् । काव्यस्य । दिवः । नपाता । वृषणा । शयुत्रा ।

हिरण्यस्यऽइव । कलशम् । निऽखातम् । उत् । ऊपथुः । दशमे । अश्विना । अहन् ॥

Padapatha transliteration accented

kúha ǀ yā́ntā ǀ su-stutím ǀ kāvyásya ǀ dívaḥ ǀ napātā ǀ vṛṣaṇā ǀ śayutrā́ ǀ

híraṇyasya-iva ǀ kaláśam ǀ ní-khātam ǀ út ǀ ūpathuḥ ǀ daśamé ǀ aśvinā ǀ áhan ǁ

Padapatha transliteration nonaccented

kuha ǀ yāntā ǀ su-stutim ǀ kāvyasya ǀ divaḥ ǀ napātā ǀ vṛṣaṇā ǀ śayutrā ǀ

hiraṇyasya-iva ǀ kalaśam ǀ ni-khātam ǀ ut ǀ ūpathuḥ ǀ daśame ǀ aśvinā ǀ ahan ǁ

interlinear translation

Where [1] going [2] to perfect praise [3] of seer [4], O sons [6] of Heaven [5], O Bulls [7], O protectors of Shayu <of lying down> [8], {you} raised [13] up [12] buried [11] like a jar [10] of gold [9], O Ashvins [15], on the tenth [14] Day [16].

01.117.13   (Mandala. Sukta. Rik)

1.8.15.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.038   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं च्यवा॑नमश्विना॒ जरं॑तं॒ पुन॒र्युवा॑नं चक्रथुः॒ शची॑भिः ।

यु॒वो रथं॑ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना॑सत्यावृणीत ॥

Samhita Devanagari Nonaccented

युवं च्यवानमश्विना जरंतं पुनर्युवानं चक्रथुः शचीभिः ।

युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥

Samhita transliteration accented

yuvám cyávānamaśvinā járantam púnaryúvānam cakrathuḥ śácībhiḥ ǀ

yuvó rátham duhitā́ sū́ryasya sahá śriyā́ nāsatyāvṛṇīta ǁ

Samhita transliteration nonaccented

yuvam cyavānamaśvinā jarantam punaryuvānam cakrathuḥ śacībhiḥ ǀ

yuvo ratham duhitā sūryasya saha śriyā nāsatyāvṛṇīta ǁ

Padapatha Devanagari Accented

यु॒वम् । च्यवा॑नम् । अ॒श्वि॒ना॒ । जर॑न्तम् । पुनः॑ । युवा॑नम् । च॒क्र॒थुः॒ । शची॑भिः ।

यु॒वोः । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । स॒ह । श्रि॒या । ना॒स॒त्या॒ । अ॒वृ॒णी॒त॒ ॥

Padapatha Devanagari Nonaccented

युवम् । च्यवानम् । अश्विना । जरन्तम् । पुनः । युवानम् । चक्रथुः । शचीभिः ।

युवोः । रथम् । दुहिता । सूर्यस्य । सह । श्रिया । नासत्या । अवृणीत ॥

Padapatha transliteration accented

yuvám ǀ cyávānam ǀ aśvinā ǀ járantam ǀ púnaḥ ǀ yúvānam ǀ cakrathuḥ ǀ śácībhiḥ ǀ

yuvóḥ ǀ rátham ǀ duhitā́ ǀ sū́ryasya ǀ sahá ǀ śriyā́ ǀ nāsatyā ǀ avṛṇīta ǁ

Padapatha transliteration nonaccented

yuvam ǀ cyavānam ǀ aśvinā ǀ jarantam ǀ punaḥ ǀ yuvānam ǀ cakrathuḥ ǀ śacībhiḥ ǀ

yuvoḥ ǀ ratham ǀ duhitā ǀ sūryasya ǀ saha ǀ śriyā ǀ nāsatyā ǀ avṛṇīta ǁ

interlinear translation

You two [1], O Ashvins [3], by {your} forces [8] have made [7] aged [4] Chyavana <moving, active> [2] again [5] young [6]; the daughter [11] of the Sun <Dawn> [12] have chose [16] your [9] chariot [10] together with [13] glory [14], O Nasatyas [15].

01.117.14   (Mandala. Sukta. Rik)

1.8.15.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.039   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं तुग्रा॑य पू॒र्व्येभि॒रेवैः॑ पुनर्म॒न्याव॑भवतं युवाना ।

यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद्विभि॑रूहथुर्ऋ॒ज्रेभि॒रश्वैः॑ ॥

Samhita Devanagari Nonaccented

युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।

युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुर्ऋज्रेभिरश्वैः ॥

Samhita transliteration accented

yuvám túgrāya pūrvyébhirévaiḥ punarmanyā́vabhavatam yuvānā ǀ

yuvám bhujyúmárṇaso níḥ samudrā́dvíbhirūhathurṛjrébhiráśvaiḥ ǁ

Samhita transliteration nonaccented

yuvam tugrāya pūrvyebhirevaiḥ punarmanyāvabhavatam yuvānā ǀ

yuvam bhujyumarṇaso niḥ samudrādvibhirūhathurṛjrebhiraśvaiḥ ǁ

Padapatha Devanagari Accented

यु॒वम् । तुग्रा॑य । पू॒र्व्येभिः॑ । एवैः॑ । पु॒नः॒ऽम॒न्यौ । अ॒भ॒व॒त॒म् । यु॒वा॒ना॒ ।

यु॒वम् । भु॒ज्युम् । अर्ण॑सः । निः । स॒मु॒द्रात् । विऽभिः॑ । ऊ॒ह॒थुः॒ । ऋ॒ज्रेभिः॑ । अश्वैः॑ ॥

Padapatha Devanagari Nonaccented

युवम् । तुग्राय । पूर्व्येभिः । एवैः । पुनःऽमन्यौ । अभवतम् । युवाना ।

युवम् । भुज्युम् । अर्णसः । निः । समुद्रात् । विऽभिः । ऊहथुः । ऋज्रेभिः । अश्वैः ॥

Padapatha transliteration accented

yuvám ǀ túgrāya ǀ pūrvyébhiḥ ǀ évaiḥ ǀ punaḥ-manyáu ǀ abhavatam ǀ yuvānā ǀ

yuvám ǀ bhujyúm ǀ árṇasaḥ ǀ níḥ ǀ samudrā́t ǀ ví-bhiḥ ǀ ūhathuḥ ǀ ṛjrébhiḥ ǀ áśvaiḥ ǁ

Padapatha transliteration nonaccented

yuvam ǀ tugrāya ǀ pūrvyebhiḥ ǀ evaiḥ ǀ punaḥ-manyau ǀ abhavatam ǀ yuvānā ǀ

yuvam ǀ bhujyum ǀ arṇasaḥ ǀ niḥ ǀ samudrāt ǀ vi-bhiḥ ǀ ūhathuḥ ǀ ṛjrebhiḥ ǀ aśvaiḥ ǁ

interlinear translation

You two [1] for Tugra (father of Bhujyu) [2] by supreme [3] movements [4] repeatedly [5] became [6] remembered [5], O young ones [7], {when} you [8] carried [14] Bhujyu [9] from [11] water [10], {from} ocean [12] by birds [13], by swift [15] horses [16].

01.117.15   (Mandala. Sukta. Rik)

1.8.15.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.040   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्हः॑ समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् ।

निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥

Samhita Devanagari Nonaccented

अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।

निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥

Samhita transliteration accented

ájohavīdaśvinā taugryó vām próḷhaḥ samudrámavyathírjaganvā́n ǀ

níṣṭámūhathuḥ suyújā ráthena mánojavasā vṛṣaṇā svastí ǁ

Samhita transliteration nonaccented

ajohavīdaśvinā taugryo vām proḷhaḥ samudramavyathirjaganvān ǀ

niṣṭamūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti ǁ

Padapatha Devanagari Accented

अजो॑हवीत् । अ॒श्वि॒ना॒ । तौ॒ग्र्यः । वा॒म् । प्रऽऊ॑ळ्हः । स॒मु॒द्रम् । अ॒व्य॒थिः । ज॒ग॒न्वान् ।

निः । तम् । ऊ॒ह॒थुः॒ । सु॒ऽयुजा॑ । रथे॑न । मनः॑ऽजवसा । वृ॒ष॒णा॒ । स्व॒स्ति ॥

Padapatha Devanagari Nonaccented

अजोहवीत् । अश्विना । तौग्र्यः । वाम् । प्रऽऊळ्हः । समुद्रम् । अव्यथिः । जगन्वान् ।

निः । तम् । ऊहथुः । सुऽयुजा । रथेन । मनःऽजवसा । वृषणा । स्वस्ति ॥

Padapatha transliteration accented

ájohavīt ǀ aśvinā ǀ taugryáḥ ǀ vām ǀ prá-ūḷhaḥ ǀ samudrám ǀ avyathíḥ ǀ jaganvā́n ǀ

níḥ ǀ tám ǀ ūhathuḥ ǀ su-yújā ǀ ráthena ǀ mánaḥ-javasā ǀ vṛṣaṇā ǀ svastí ǁ

Padapatha transliteration nonaccented

ajohavīt ǀ aśvinā ǀ taugryaḥ ǀ vām ǀ pra-ūḷhaḥ ǀ samudram ǀ avyathiḥ ǀ jaganvān ǀ

niḥ ǀ tam ǀ ūhathuḥ ǀ su-yujā ǀ rathena ǀ manaḥ-javasā ǀ vṛṣaṇā ǀ svasti ǁ

interlinear translation

Son of Tugra (Bhujyu) [3] have offered [1] to you [4], O Ashvins [2], carried away [5] at ocean [6], not uncertain [7] approaching [8]; {you} have carried [9] him [10] out [9] by well yoked [12] chariot [13], O swift like mind [14] Bulls [15], to peace [16].

01.117.16   (Mandala. Sukta. Rik)

1.8.16.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.041   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममुं॑चतं॒ वृक॑स्य ।

वि ज॒युषा॑ ययथुः॒ सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥

Samhita Devanagari Nonaccented

अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुंचतं वृकस्य ।

वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥

Samhita transliteration accented

ájohavīdaśvinā vártikā vāmāsnó yátsīmámuñcatam vṛ́kasya ǀ

ví jayúṣā yayathuḥ sā́nvádrerjātám viṣvā́co ahatam viṣéṇa ǁ

Samhita transliteration nonaccented

ajohavīdaśvinā vartikā vāmāsno yatsīmamuñcatam vṛkasya ǀ

vi jayuṣā yayathuḥ sānvadrerjātam viṣvāco ahatam viṣeṇa ǁ

Padapatha Devanagari Accented

अजो॑हवीत् । अ॒श्वि॒ना॒ । वर्ति॑का । वा॒म् । आ॒स्नः । यत् । सी॒म् । अमु॑ञ्चतम् । वृक॑स्य ।

वि । ज॒युषा॑ । य॒य॒थुः॒ । सानु॑ । अद्रेः॑ । जा॒तम् । वि॒ष्वाचः॑ । अ॒ह॒त॒म् । वि॒षेण॑ ॥

Padapatha Devanagari Nonaccented

अजोहवीत् । अश्विना । वर्तिका । वाम् । आस्नः । यत् । सीम् । अमुञ्चतम् । वृकस्य ।

वि । जयुषा । ययथुः । सानु । अद्रेः । जातम् । विष्वाचः । अहतम् । विषेण ॥

Padapatha transliteration accented

ájohavīt ǀ aśvinā ǀ vártikā ǀ vām ǀ āsnáḥ ǀ yát ǀ sīm ǀ ámuñcatam ǀ vṛ́kasya ǀ

ví ǀ jayúṣā ǀ yayathuḥ ǀ sā́nu ǀ ádreḥ ǀ jātám ǀ viṣvā́caḥ ǀ ahatam ǀ viṣéṇa ǁ

Padapatha transliteration nonaccented

ajohavīt ǀ aśvinā ǀ vartikā ǀ vām ǀ āsnaḥ ǀ yat ǀ sīm ǀ amuñcatam ǀ vṛkasya ǀ

vi ǀ jayuṣā ǀ yayathuḥ ǀ sānu ǀ adreḥ ǀ jātam ǀ viṣvācaḥ ǀ ahatam ǀ viṣeṇa ǁ

interlinear translation

The quail [3] have offered [1] to you [4], O Ashvins [2], when [6] {you} have released [8] her [7] from jaws [5] of wolf [9]; {you} have travelled [12] through [10] top [13] of the mountain [14] by conquering {chariot} [11], killed [17] procreation [15] of Vishvacha [16] by poison [18].

01.117.17   (Mandala. Sukta. Rik)

1.8.16.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.042   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तमः॒ प्रणी॑त॒मशि॑वेन पि॒त्रा ।

आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑रं॒धाय॑ चक्रथुर्वि॒चक्षे॑ ॥

Samhita Devanagari Nonaccented

शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।

आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरंधाय चक्रथुर्विचक्षे ॥

Samhita transliteration accented

śatám meṣā́nvṛkyé māmahānám támaḥ práṇītamáśivena pitrā́ ǀ

ā́kṣī́ ṛjrā́śve aśvināvadhattam jyótirandhā́ya cakrathurvicákṣe ǁ

Samhita transliteration nonaccented

śatam meṣānvṛkye māmahānam tamaḥ praṇītamaśivena pitrā ǀ

ākṣī ṛjrāśve aśvināvadhattam jyotirandhāya cakrathurvicakṣe ǁ

Padapatha Devanagari Accented

श॒तम् । मे॒षान् । वृ॒क्ये॑ । म॒म॒हा॒नम् । तमः॑ । प्रऽनी॑तम् । अशि॑वेन । पि॒त्रा ।

आ । अ॒क्षी इति॑ । ऋ॒ज्रऽअ॑श्वे । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । ज्योतिः॑ । अ॒न्धाय॑ । च॒क्र॒थुः॒ । वि॒ऽचक्षे॑ ॥

Padapatha Devanagari Nonaccented

शतम् । मेषान् । वृक्ये । ममहानम् । तमः । प्रऽनीतम् । अशिवेन । पित्रा ।

आ । अक्षी इति । ऋज्रऽअश्वे । अश्विनौ । अधत्तम् । ज्योतिः । अन्धाय । चक्रथुः । विऽचक्षे ॥

Padapatha transliteration accented

śatám ǀ meṣā́n ǀ vṛkyé ǀ mamahānám ǀ támaḥ ǀ prá-nītam ǀ áśivena ǀ pitrā́ ǀ

ā́ ǀ akṣī́ íti ǀ ṛjrá-aśve ǀ aśvinau ǀ adhattam ǀ jyótiḥ ǀ andhā́ya ǀ cakrathuḥ ǀ vi-cákṣe ǁ

Padapatha transliteration nonaccented

śatam ǀ meṣān ǀ vṛkye ǀ mamahānam ǀ tamaḥ ǀ pra-nītam ǀ aśivena ǀ pitrā ǀ

ā ǀ akṣī iti ǀ ṛjra-aśve ǀ aśvinau ǀ adhattam ǀ jyotiḥ ǀ andhāya ǀ cakrathuḥ ǀ vi-cakṣe ǁ

interlinear translation

Into Rijrashva <having quick horses> [11] who gave [4] hundred [1] rams [2] for she-wolf [3] {and was} brought into [6] darkness [5] by malignant [7] father [8], O Ashvins [12], {you} have put [9+13] two eyes [10], have made [16] light [14] for the blind [15] to see [17].

01.117.18   (Mandala. Sukta. Rik)

1.8.16.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.043   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

शु॒नमं॒धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ ।

जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्वः॑ श॒तमेकं॑ च मे॒षान् ॥

Samhita Devanagari Nonaccented

शुनमंधाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।

जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥

Samhita transliteration accented

śunámandhā́ya bháramahvayatsā́ vṛkī́raśvinā vṛṣaṇā náréti ǀ

jāráḥ kanī́na iva cakṣadāná ṛjrā́śvaḥ śatámékam ca meṣā́n ǁ

Samhita transliteration nonaccented

śunamandhāya bharamahvayatsā vṛkīraśvinā vṛṣaṇā nareti ǀ

jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatamekam ca meṣān ǁ

Padapatha Devanagari Accented

शु॒नम् । अ॒न्धाय॑ । भर॑म् । अ॒ह्व॒य॒त् । सा । वृ॒कीः । अ॒श्वि॒ना॒ । वृ॒ष॒णा॒ । नरा॑ । इति॑ ।

जा॒रः । क॒नीनः॑ऽइव । च॒क्ष॒दा॒नः । ऋ॒ज्रऽअ॑श्वः । श॒तम् । एक॑म् । च॒ । मे॒षान् ॥

Padapatha Devanagari Nonaccented

शुनम् । अन्धाय । भरम् । अह्वयत् । सा । वृकीः । अश्विना । वृषणा । नरा । इति ।

जारः । कनीनःऽइव । चक्षदानः । ऋज्रऽअश्वः । शतम् । एकम् । च । मेषान् ॥

Padapatha transliteration accented

śunám ǀ andhā́ya ǀ bháram ǀ ahvayat ǀ sā́ ǀ vṛkī́ḥ ǀ aśvinā ǀ vṛṣaṇā ǀ nárā ǀ íti ǀ

jāráḥ ǀ kanī́naḥ-iva ǀ cakṣadānáḥ ǀ ṛjrá-aśvaḥ ǀ śatám ǀ ékam ǀ ca ǀ meṣā́n ǁ

Padapatha transliteration nonaccented

śunam ǀ andhāya ǀ bharam ǀ ahvayat ǀ sā ǀ vṛkīḥ ǀ aśvinā ǀ vṛṣaṇā ǀ narā ǀ iti ǀ

jāraḥ ǀ kanīnaḥ-iva ǀ cakṣadānaḥ ǀ ṛjra-aśvaḥ ǀ śatam ǀ ekam ǀ ca ǀ meṣān ǁ

interlinear translation

Thus [10] that [5] she-wolf [6] has called [4] maintaining [3] bliss [1] for the blind [2], O Ashvins [7], O Bulls [8], O manly ones [9], Rijrashva [14] {who} like young [12] lover [11], having cut [13] hundred [15] and [17] one [16] rams [18].

01.117.19   (Mandala. Sukta. Rik)

1.8.16.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.044   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

म॒ही वा॑मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः ।

अथा॑ यु॒वामिद॑ह्वय॒त्पुरं॑धि॒राग॑च्छतं सीं वृषणा॒ववो॑भिः ॥

Samhita Devanagari Nonaccented

मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः ।

अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥

Samhita transliteration accented

mahī́ vāmūtíraśvinā mayobhū́rutá srāmám dhiṣṇyā sám riṇīthaḥ ǀ

áthā yuvā́mídahvayatpúraṃdhirā́gacchatam sīm vṛṣaṇāvávobhiḥ ǁ

Samhita transliteration nonaccented

mahī vāmūtiraśvinā mayobhūruta srāmam dhiṣṇyā sam riṇīthaḥ ǀ

athā yuvāmidahvayatpuraṃdhirāgacchatam sīm vṛṣaṇāvavobhiḥ ǁ

Padapatha Devanagari Accented

म॒ही । वा॒म् । ऊ॒तिः । अ॒श्वि॒ना॒ । म॒यः॒ऽभूः । उ॒त । स्रा॒मम् । धि॒ष्ण्या॒ । सम् । रि॒णी॒थः॒ ।

अथ॑ । यु॒वाम् । इत् । अ॒ह्व॒य॒त् । पुर॑म्ऽधिः । आ । अ॒ग॒च्छ॒त॒म् । सी॒म् । वृ॒ष॒णौ॒ । अवः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

मही । वाम् । ऊतिः । अश्विना । मयःऽभूः । उत । स्रामम् । धिष्ण्या । सम् । रिणीथः ।

अथ । युवाम् । इत् । अह्वयत् । पुरम्ऽधिः । आ । अगच्छतम् । सीम् । वृषणौ । अवःऽभिः ॥

Padapatha transliteration accented

mahī́ ǀ vām ǀ ūtíḥ ǀ aśvinā ǀ mayaḥ-bhū́ḥ ǀ utá ǀ srāmám ǀ dhiṣṇyā ǀ sám ǀ riṇīthaḥ ǀ

átha ǀ yuvā́m ǀ ít ǀ ahvayat ǀ púram-dhiḥ ǀ ā́ ǀ agacchatam ǀ sīm ǀ vṛṣaṇau ǀ ávaḥ-bhiḥ ǁ

Padapatha transliteration nonaccented

mahī ǀ vām ǀ ūtiḥ ǀ aśvinā ǀ mayaḥ-bhūḥ ǀ uta ǀ srāmam ǀ dhiṣṇyā ǀ sam ǀ riṇīthaḥ ǀ

atha ǀ yuvām ǀ it ǀ ahvayat ǀ puram-dhiḥ ǀ ā ǀ agacchatam ǀ sīm ǀ vṛṣaṇau ǀ avaḥ-bhiḥ ǁ

interlinear translation

Your [2] protection [3] bearing bliss [5] {is} great [1], O Ashvins [4], and [6], O wise ones [8], {you} altogether [9] make [10] the lame one [7] to go [10], therefore [11] Puramdhi <many-thoughted> [15] has called [14] you [12], {you} came [17] to [16] him [18], O Bulls [19], with protections [20].

01.117.20   (Mandala. Sukta. Rik)

1.8.16.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.045   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गां ।

यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषां॑ ॥

Samhita Devanagari Nonaccented

अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गां ।

युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषां ॥

Samhita transliteration accented

ádhenum dasrā staryám víṣaktāmápinvatam śayáve aśvinā gā́m ǀ

yuvám śácībhirvimadā́ya jāyā́m nyū́hathuḥ purumitrásya yóṣām ǁ

Samhita transliteration nonaccented

adhenum dasrā staryam viṣaktāmapinvatam śayave aśvinā gām ǀ

yuvam śacībhirvimadāya jāyām nyūhathuḥ purumitrasya yoṣām ǁ

Padapatha Devanagari Accented

अधे॑नुम् । द॒स्रा॒ । स्त॒र्य॑म् । विऽस॑क्ताम् । अपि॑न्वतम् । श॒यवे॑ । अ॒श्वि॒ना॒ । गाम् ।

यु॒वम् । शची॑भिः । वि॒ऽम॒दाय॑ । जा॒याम् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योषा॑म् ॥

Padapatha Devanagari Nonaccented

अधेनुम् । दस्रा । स्तर्यम् । विऽसक्ताम् । अपिन्वतम् । शयवे । अश्विना । गाम् ।

युवम् । शचीभिः । विऽमदाय । जायाम् । नि । ऊहथुः । पुरुऽमित्रस्य । योषाम् ॥

Padapatha transliteration accented

ádhenum ǀ dasrā ǀ staryám ǀ ví-saktām ǀ ápinvatam ǀ śayáve ǀ aśvinā ǀ gā́m ǀ

yuvám ǀ śácībhiḥ ǀ vi-madā́ya ǀ jāyā́m ǀ ní ǀ ūhathuḥ ǀ puru-mitrásya ǀ yóṣām ǁ

Padapatha transliteration nonaccented

adhenum ǀ dasrā ǀ staryam ǀ vi-saktām ǀ apinvatam ǀ śayave ǀ aśvinā ǀ gām ǀ

yuvam ǀ śacībhiḥ ǀ vi-madāya ǀ jāyām ǀ ni ǀ ūhathuḥ ǀ puru-mitrasya ǀ yoṣām ǁ

interlinear translation

O mighty ones [2], {you} made swell [5] barren [1] collapsed [3], ceased to give milk [4] cow [8] for Shayu <lying down> [6], O Ashvins [7]; for Vimada [11] you [9] has led [13+14] by forces [10] the wife [12], woman [16] of Purumitra <having many friends> [15].

01.117.21   (Mandala. Sukta. Rik)

1.8.17.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.046   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यवं॒ वृके॑णाश्विना॒ वपं॒तेषं॑ दु॒हंता॒ मनु॑षाय दस्रा ।

अ॒भि दस्युं॒ बकु॑रेणा॒ धमं॑तो॒रु ज्योति॑श्चक्रथु॒रार्या॑य ॥

Samhita Devanagari Nonaccented

यवं वृकेणाश्विना वपंतेषं दुहंता मनुषाय दस्रा ।

अभि दस्युं बकुरेणा धमंतोरु ज्योतिश्चक्रथुरार्याय ॥

Samhita transliteration accented

yávam vṛ́keṇāśvinā vápantéṣam duhántā mánuṣāya dasrā ǀ

abhí dásyum bákureṇā dhámantorú jyótiścakrathurā́ryāya ǁ

Samhita transliteration nonaccented

yavam vṛkeṇāśvinā vapanteṣam duhantā manuṣāya dasrā ǀ

abhi dasyum bakureṇā dhamantoru jyotiścakrathurāryāya ǁ

Padapatha Devanagari Accented

यव॑म् । वृके॑ण । अ॒श्वि॒ना॒ । वप॑न्ता । इष॑म् । दु॒हन्ता॑ । मनु॑षाय । द॒स्रा॒ ।

अ॒भि । दस्यु॑म् । बकु॑रेण । धम॑न्ता । उ॒रु । ज्योतिः॑ । च॒क्र॒थुः॒ । आर्या॑य ॥

Padapatha Devanagari Nonaccented

यवम् । वृकेण । अश्विना । वपन्ता । इषम् । दुहन्ता । मनुषाय । दस्रा ।

अभि । दस्युम् । बकुरेण । धमन्ता । उरु । ज्योतिः । चक्रथुः । आर्याय ॥

Padapatha transliteration accented

yávam ǀ vṛ́keṇa ǀ aśvinā ǀ vápantā ǀ íṣam ǀ duhántā ǀ mánuṣāya ǀ dasrā ǀ

abhí ǀ dásyum ǀ bákureṇa ǀ dhámantā ǀ urú ǀ jyótiḥ ǀ cakrathuḥ ǀ ā́ryāya ǁ

Padapatha transliteration nonaccented

yavam ǀ vṛkeṇa ǀ aśvinā ǀ vapantā ǀ iṣam ǀ duhantā ǀ manuṣāya ǀ dasrā ǀ

abhi ǀ dasyum ǀ bakureṇa ǀ dhamantā ǀ uru ǀ jyotiḥ ǀ cakrathuḥ ǀ āryāya ǁ

interlinear translation

Strewing [4] barley [1] by wolf [2], O Ashvins [3], milking [6] impelling force [5] for a man [7], O mighty ones [8], blowing [12] away [9] Dasyu [10] by trumpet [11], {you} have made [15] wide [13] light [14] for Arya [16].

01.117.22   (Mandala. Sukta. Rik)

1.8.17.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.047   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ॒थ॒र्व॒णाया॑श्विना दधी॒चेऽश्व्यं॒ शिरः॒ प्रत्यै॑रयतं ।

स वां॒ मधु॒ प्र वो॑चदृता॒यंत्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं॑ वां ॥

Samhita Devanagari Nonaccented

आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतं ।

स वां मधु प्र वोचदृतायंत्वाष्ट्रं यद्दस्रावपिकक्ष्यं वां ॥

Samhita transliteration accented

ātharvaṇā́yāśvinā dadhīcé’śvyam śíraḥ prátyairayatam ǀ

sá vām mádhu prá vocadṛtāyántvāṣṭrám yáddasrāvapikakṣyám vām ǁ

Samhita transliteration nonaccented

ātharvaṇāyāśvinā dadhīce’śvyam śiraḥ pratyairayatam ǀ

sa vām madhu pra vocadṛtāyantvāṣṭram yaddasrāvapikakṣyam vām ǁ

Padapatha Devanagari Accented

आ॒थ॒र्व॒णाय॑ । अ॒श्वि॒ना॒ । द॒धी॒चे । अश्व्य॑म् । शिरः॑ । प्रति॑ । ऐ॒र॒य॒त॒म् ।

सः । वा॒म् । मधु॑ । प्र । वो॒च॒त् । ऋ॒त॒ऽयन् । त्वा॒ष्ट्रम् । यत् । द॒स्रौ॒ । अ॒पि॒ऽक॒क्ष्य॑म् । वा॒म् ॥

Padapatha Devanagari Nonaccented

आथर्वणाय । अश्विना । दधीचे । अश्व्यम् । शिरः । प्रति । ऐरयतम् ।

सः । वाम् । मधु । प्र । वोचत् । ऋतऽयन् । त्वाष्ट्रम् । यत् । दस्रौ । अपिऽकक्ष्यम् । वाम् ॥

Padapatha transliteration accented

ātharvaṇā́ya ǀ aśvinā ǀ dadhīcé ǀ áśvyam ǀ śíraḥ ǀ práti ǀ airayatam ǀ

sáḥ ǀ vām ǀ mádhu ǀ prá ǀ vocat ǀ ṛta-yán ǀ tvāṣṭrám ǀ yát ǀ dasrau ǀ api-kakṣyám ǀ vām ǁ

Padapatha transliteration nonaccented

ātharvaṇāya ǀ aśvinā ǀ dadhīce ǀ aśvyam ǀ śiraḥ ǀ prati ǀ airayatam ǀ

saḥ ǀ vām ǀ madhu ǀ pra ǀ vocat ǀ ṛta-yan ǀ tvāṣṭram ǀ yat ǀ dasrau ǀ api-kakṣyam ǀ vām ǁ

interlinear translation

O Ashvins [2], {you} have put on [6+7] Dadhyach [3], son of Atharvan [1], head [5] of horse [4]; he [8] desiring Truth [13] has announced [11+12] your [9] Tvashtian [14] honey [10], which [15], O mighty ones [16], {is} your [18] girt1 [17].

1 api-kakṣya, uncertain meaning, the word occurred once in the Rigveda. Sayana, Wilson, Dutt: ligature of the waist; Griffit: girdle; Jamison, T. Elizarenkova: which (honey) was hidden from you (as if Ashvins did not know about this honey and Dadhyach has revealed it to them – nonsense); Kashyap: the (honey) deep secret of Tvashtri (this is better); Ganguly: which (honey) is your secret (much better). We may interpret the rik thus: Dadhyanch has received from Ashvins the knowledge (head) of the Force (of the horse) and, having this knowledge, he announced that that all-creating and all-forming bliss (Tvashtrian honey) is supporting girdle (or the secret, lit. “region of the arm-pits”) of Ashvins.

01.117.23   (Mandala. Sukta. Rik)

1.8.17.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.048   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सदा॑ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो॑ अश्विना॒ प्राव॑तं मे ।

अ॒स्मे र॒यिं ना॑सत्या बृ॒हंत॑मपत्य॒साचं॒ श्रुत्यं॑ रराथां ॥

Samhita Devanagari Nonaccented

सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।

अस्मे रयिं नासत्या बृहंतमपत्यसाचं श्रुत्यं रराथां ॥

Samhita transliteration accented

sádā kavī sumatímā́ cake vām víśvā dhíyo aśvinā prā́vatam me ǀ

asmé rayím nāsatyā bṛhántamapatyasā́cam śrútyam rarāthām ǁ

Samhita transliteration nonaccented

sadā kavī sumatimā cake vām viśvā dhiyo aśvinā prāvatam me ǀ

asme rayim nāsatyā bṛhantamapatyasācam śrutyam rarāthām ǁ

Padapatha Devanagari Accented

सदा॑ । क॒वी॒ इति॑ । सु॒ऽम॒तिम् । आ । च॒के॒ । वा॒म् । विश्वाः॑ । धियः॑ । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । मे॒ ।

अ॒स्मे इति॑ । र॒यिम् । ना॒स॒त्या॒ । बृ॒हन्त॑म् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒था॒म् ॥

Padapatha Devanagari Nonaccented

सदा । कवी इति । सुऽमतिम् । आ । चके । वाम् । विश्वाः । धियः । अश्विना । प्र । अवतम् । मे ।

अस्मे इति । रयिम् । नासत्या । बृहन्तम् । अपत्यऽसाचम् । श्रुत्यम् । रराथाम् ॥

Padapatha transliteration accented

sádā ǀ kavī íti ǀ su-matím ǀ ā́ ǀ cake ǀ vām ǀ víśvāḥ ǀ dhíyaḥ ǀ aśvinā ǀ prá ǀ avatam ǀ me ǀ

asmé íti ǀ rayím ǀ nāsatyā ǀ bṛhántam ǀ apatya-sā́cam ǀ śrútyam ǀ rarāthām ǁ

Padapatha transliteration nonaccented

sadā ǀ kavī iti ǀ su-matim ǀ ā ǀ cake ǀ vām ǀ viśvāḥ ǀ dhiyaḥ ǀ aśvinā ǀ pra ǀ avatam ǀ me ǀ

asme iti ǀ rayim ǀ nāsatyā ǀ bṛhantam ǀ apatya-sācam ǀ śrutyam ǀ rarāthām ǁ

interlinear translation

{ I } always [1] desire [4+5] your [6] right-thinking [3], O seers [2], do increase [11] further [10] all [7] my [12] thoughts [8], O Ashvins [9]; do give [19] us [13] treasure [14], O Nasatyas [15], vastness <Brihat = Svar, supramental> [16] together with offspring [17], hearing {of the supramental Truth} <i.e. of inspired knowledge> [18].

01.117.24   (Mandala. Sukta. Rik)

1.8.17.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.049   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

हिर॑ण्यहस्तमश्विना॒ ररा॑णा पु॒त्रं न॑रा वध्रिम॒त्या अ॑दत्तं ।

त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ॥

Samhita Devanagari Nonaccented

हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तं ।

त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥

Samhita transliteration accented

híraṇyahastamaśvinā rárāṇā putrám narā vadhrimatyā́ adattam ǀ

trídhā ha śyā́vamaśvinā víkastamújjīvása airayatam sudānū ǁ

Samhita transliteration nonaccented

hiraṇyahastamaśvinā rarāṇā putram narā vadhrimatyā adattam ǀ

tridhā ha śyāvamaśvinā vikastamujjīvasa airayatam sudānū ǁ

Padapatha Devanagari Accented

हिर॑ण्यऽहस्तम् । अ॒श्वि॒ना॒ । ररा॑णा । पु॒त्रम् । न॒रा॒ । व॒ध्रि॒ऽम॒त्याः । अ॒द॒त्त॒म् ।

त्रिधा॑ । ह॒ । श्याव॑म् । अ॒श्वि॒ना॒ । विऽक॑स्तम् । उत् । जी॒वसे॑ । ऐ॒र॒य॒त॒म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥

Padapatha Devanagari Nonaccented

हिरण्यऽहस्तम् । अश्विना । रराणा । पुत्रम् । नरा । वध्रिऽमत्याः । अदत्तम् ।

त्रिधा । ह । श्यावम् । अश्विना । विऽकस्तम् । उत् । जीवसे । ऐरयतम् । सुदानू इति सुऽदानू ॥

Padapatha transliteration accented

híraṇya-hastam ǀ aśvinā ǀ rárāṇā ǀ putrám ǀ narā ǀ vadhri-matyā́ḥ ǀ adattam ǀ

trídhā ǀ ha ǀ śyā́vam ǀ aśvinā ǀ ví-kastam ǀ út ǀ jīváse ǀ airayatam ǀ sudānū íti su-dānū ǁ

Padapatha transliteration nonaccented

hiraṇya-hastam ǀ aśvinā ǀ rarāṇā ǀ putram ǀ narā ǀ vadhri-matyāḥ ǀ adattam ǀ

tridhā ǀ ha ǀ śyāvam ǀ aśvinā ǀ vi-kastam ǀ ut ǀ jīvase ǀ airayatam ǀ sudānū iti su-dānū ǁ

interlinear translation

{You} have gave [7] Hiranyahasta <golden-handed> [1], the son [4] of Vadhrimati <woman who has an impotent husband> [6], O Ashvins [2], O manly ones [5], O bountiful [3]; split [12] in three parts <NB> [8] Shyava <the dark one> [10], O Ashvins [11], {you} have raised [15] upward [13] for life [14], O good givers [16].

01.117.25   (Mandala. Sukta. Rik)

1.8.17.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.050   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन् ।

ब्रह्म॑ कृ॒ण्वंतो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

Samhita Devanagari Nonaccented

एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् ।

ब्रह्म कृण्वंतो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥

Samhita transliteration accented

etā́ni vāmaśvinā vīryā́ṇi prá pūrvyā́ṇyāyávo’vocan ǀ

bráhma kṛṇvánto vṛṣaṇā yuvábhyām suvī́rāso vidáthamā́ vadema ǁ

Samhita transliteration nonaccented

etāni vāmaśvinā vīryāṇi pra pūrvyāṇyāyavo’vocan ǀ

brahma kṛṇvanto vṛṣaṇā yuvabhyām suvīrāso vidathamā vadema ǁ

Padapatha Devanagari Accented

ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वी॒र्या॑णि । प्र । पू॒र्व्याणि॑ । आ॒यवः॑ । अ॒वो॒च॒न् ।

ब्रह्म॑ । कृ॒ण्वन्तः॑ । वृ॒ष॒णा॒ । यु॒वऽभ्या॑म् । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥

Padapatha Devanagari Nonaccented

एतानि । वाम् । अश्विना । वीर्याणि । प्र । पूर्व्याणि । आयवः । अवोचन् ।

ब्रह्म । कृण्वन्तः । वृषणा । युवऽभ्याम् । सुऽवीरासः । विदथम् । आ । वदेम ॥

Padapatha transliteration accented

etā́ni ǀ vām ǀ aśvinā ǀ vīryā́ṇi ǀ prá ǀ pūrvyā́ṇi ǀ āyávaḥ ǀ avocan ǀ

bráhma ǀ kṛṇvántaḥ ǀ vṛṣaṇā ǀ yuvá-bhyām ǀ su-vī́rāsaḥ ǀ vidátham ǀ ā́ ǀ vadema ǁ

Padapatha transliteration nonaccented

etāni ǀ vām ǀ aśvinā ǀ vīryāṇi ǀ pra ǀ pūrvyāṇi ǀ āyavaḥ ǀ avocan ǀ

brahma ǀ kṛṇvantaḥ ǀ vṛṣaṇā ǀ yuva-bhyām ǀ su-vīrāsaḥ ǀ vidatham ǀ ā ǀ vadema ǁ

interlinear translation

These [1] yours [2], O Ashvins [3], main [6] hero deeds [4] {we,} human beings [7], have declared [5+8]; let [15+16] {us} forming [10] wisdom-word [9] for you [12], O Bulls [11], {let us}, full of hero-might [13], shout out [15+16] the knowledge [14].

in Russian