SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 118

 

1. Info

To:    aśvins
From:   kakṣīvat dairghatamasa
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.118.01   (Mandala. Sukta. Rik)

1.8.18.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.051   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।

यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यांत्रिवंधु॒रो वृ॑षणा॒ वात॑रंहाः ॥

Samhita Devanagari Nonaccented

आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् ।

यो मर्त्यस्य मनसो जवीयांत्रिवंधुरो वृषणा वातरंहाः ॥

Samhita transliteration accented

ā́ vām rátho aśvinā śyenápatvā sumṛḷīkáḥ svávām̐ yātvarvā́ṅ ǀ

yó mártyasya mánaso jávīyāntrivandhuró vṛṣaṇā vā́taraṃhāḥ ǁ

Samhita transliteration nonaccented

ā vām ratho aśvinā śyenapatvā sumṛḷīkaḥ svavām̐ yātvarvāṅ ǀ

yo martyasya manaso javīyāntrivandhuro vṛṣaṇā vātaraṃhāḥ ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रथः॑ । अ॒श्वि॒ना॒ । श्ये॒नऽप॑त्वा । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् ।

यः । मर्त्य॑स्य । मन॑सः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । वात॑ऽरंहाः ॥

Padapatha Devanagari Nonaccented

आ । वाम् । रथः । अश्विना । श्येनऽपत्वा । सुऽमृळीकः । स्वऽवान् । यातु । अर्वाङ् ।

यः । मर्त्यस्य । मनसः । जवीयान् । त्रिऽवन्धुरः । वृषणा । वातऽरंहाः ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ ráthaḥ ǀ aśvinā ǀ śyená-patvā ǀ su-mṛḷīkáḥ ǀ svá-vān ǀ yātu ǀ arvā́ṅ ǀ

yáḥ ǀ mártyasya ǀ mánasaḥ ǀ jávīyān ǀ tri-vandhuráḥ ǀ vṛṣaṇā ǀ vā́ta-raṃhāḥ ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ rathaḥ ǀ aśvinā ǀ śyena-patvā ǀ su-mṛḷīkaḥ ǀ sva-vān ǀ yātu ǀ arvāṅ ǀ

yaḥ ǀ martyasya ǀ manasaḥ ǀ javīyān ǀ tri-vandhuraḥ ǀ vṛṣaṇā ǀ vāta-raṃhāḥ ǁ

interlinear translation

Let [1+8] your [2] chariot [3], O Ashvins [4] drawn by eagles [5], very gracious [6], full of riches[7], come [1+8] here [9] that [10] quicker [13] than mind [12] of mortal [11], having three seats1 [14], O Bulls [15], flying like wind [16].

1 The movement (chariot) of Ashvins is at two firmaments of our being (Heaven-Earth with middle world between them) and in the world of the third step of Vishnu, i.e. in supramental world of the Truth, in Svar.

01.118.02   (Mandala. Sukta. Rik)

1.8.18.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.052   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् ।

पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥

Samhita Devanagari Nonaccented

त्रिवंधुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।

पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥

Samhita transliteration accented

trivandhuréṇa trivṛ́tā ráthena tricakréṇa suvṛ́tā́ yātamarvā́k ǀ

pínvatam gā́ jínvatamárvato no vardháyatamaśvinā vīrámasmé ǁ

Samhita transliteration nonaccented

trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātamarvāk ǀ

pinvatam gā jinvatamarvato no vardhayatamaśvinā vīramasme ǁ

Padapatha Devanagari Accented

त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । रथे॑न । त्रि॒ऽच॒क्रेण॑ । सु॒ऽवृता॑ । आ । या॒त॒म् । अ॒र्वाक् ।

पिन्व॑तम् । गाः । जिन्व॑तम् । अर्व॑तः । नः॒ । व॒र्धय॑तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

त्रिऽवन्धुरेण । त्रिऽवृता । रथेन । त्रिऽचक्रेण । सुऽवृता । आ । यातम् । अर्वाक् ।

पिन्वतम् । गाः । जिन्वतम् । अर्वतः । नः । वर्धयतम् । अश्विना । वीरम् । अस्मे इति ॥

Padapatha transliteration accented

tri-vandhuréṇa ǀ tri-vṛ́tā ǀ ráthena ǀ tri-cakréṇa ǀ su-vṛ́tā ǀ ā́ ǀ yātam ǀ arvā́k ǀ

pínvatam ǀ gā́ḥ ǀ jínvatam ǀ árvataḥ ǀ naḥ ǀ vardháyatam ǀ aśvinā ǀ vīrám ǀ asmé íti ǁ

Padapatha transliteration nonaccented

tri-vandhureṇa ǀ tri-vṛtā ǀ rathena ǀ tri-cakreṇa ǀ su-vṛtā ǀ ā ǀ yātam ǀ arvāk ǀ

pinvatam ǀ gāḥ ǀ jinvatam ǀ arvataḥ ǀ naḥ ǀ vardhayatam ǀ aśvinā ǀ vīram ǀ asme iti ǁ

interlinear translation

Do come [6+7] down [8] by having three seats [1] triple [2] chariot [3] having three wheels [4], running well [5]; do make to swell [9] our [13] cows (perceptions from supramental Svar) [10], do urge [11] {our} coursers [12], do increase [14] hero [16] in us [17], O Ashvins [15],.

01.118.03   (Mandala. Sukta. Rik)

1.8.18.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.053   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ ।

किमं॒ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥

Samhita Devanagari Nonaccented

प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।

किमंग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥

Samhita transliteration accented

pravádyāmanā suvṛ́tā ráthena dásrāvimám śṛṇutam ślókamádreḥ ǀ

kímaṅgá vām prátyávartim gámiṣṭhāhúrvíprāso aśvinā purājā́ḥ ǁ

Samhita transliteration nonaccented

pravadyāmanā suvṛtā rathena dasrāvimam śṛṇutam ślokamadreḥ ǀ

kimaṅga vām pratyavartim gamiṣṭhāhurviprāso aśvinā purājāḥ ǁ

Padapatha Devanagari Accented

प्र॒वत्ऽया॑मना । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ ।

किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥

Padapatha Devanagari Nonaccented

प्रवत्ऽयामना । सुऽवृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः ।

किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराऽजाः ॥

Padapatha transliteration accented

pravát-yāmanā ǀ su-vṛ́tā ǀ ráthena ǀ dásrau ǀ imám ǀ śṛṇutam ǀ ślókam ǀ ádreḥ ǀ

kím ǀ aṅgá ǀ vām ǀ práti ǀ ávartim ǀ gámiṣṭhā ǀ āhúḥ ǀ víprāsaḥ ǀ aśvinā ǀ purā-jā́ḥ ǁ

Padapatha transliteration nonaccented

pravat-yāmanā ǀ su-vṛtā ǀ rathena ǀ dasrau ǀ imam ǀ śṛṇutam ǀ ślokam ǀ adreḥ ǀ

kim ǀ aṅga ǀ vām ǀ prati ǀ avartim ǀ gamiṣṭhā ǀ āhuḥ ǀ viprāsaḥ ǀ aśvinā ǀ purā-jāḥ ǁ

interlinear translation

With moving by slopes of mountain [1] swift [2] chariot [3], O mighty ones [4], do hear [6] call [7] of this [5] press-stone [8]; wherefore then [9+10] illumined seers [16] who was born from of old [18] have regarded [15] you [11], O Ashvins [17], most ready to come [14] in [12] distress [13] ?

01.118.04   (Mandala. Sukta. Rik)

1.8.18.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.054   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॑ श्ये॒नासो॑ अश्विना वहंतु॒ रथे॑ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः ।

ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वहं॑ति ॥

Samhita Devanagari Nonaccented

आ वां श्येनासो अश्विना वहंतु रथे युक्तास आशवः पतंगाः ।

ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहंति ॥

Samhita transliteration accented

ā́ vām śyenā́so aśvinā vahantu ráthe yuktā́sa āśávaḥ pataṃgā́ḥ ǀ

yé aptúro divyā́so ná gṛ́dhrā abhí práyo nāsatyā váhanti ǁ

Samhita transliteration nonaccented

ā vām śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṃgāḥ ǀ

ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti ǁ

Padapatha Devanagari Accented

आ । वा॒म् । श्ये॒नासः॑ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे॑ । यु॒क्तासः॑ । आ॒शवः॑ । प॒त॒ङ्गाः ।

ये । अ॒प्ऽतुरः॑ । दि॒व्यासः॑ । न । गृध्राः॑ । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । वह॑न्ति ॥

Padapatha Devanagari Nonaccented

आ । वाम् । श्येनासः । अश्विना । वहन्तु । रथे । युक्तासः । आशवः । पतङ्गाः ।

ये । अप्ऽतुरः । दिव्यासः । न । गृध्राः । अभि । प्रयः । नासत्या । वहन्ति ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ śyenā́saḥ ǀ aśvinā ǀ vahantu ǀ ráthe ǀ yuktā́saḥ ǀ āśávaḥ ǀ pataṅgā́ḥ ǀ

yé ǀ ap-túraḥ ǀ divyā́saḥ ǀ ná ǀ gṛ́dhrāḥ ǀ abhí ǀ práyaḥ ǀ nāsatyā ǀ váhanti ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ śyenāsaḥ ǀ aśvinā ǀ vahantu ǀ rathe ǀ yuktāsaḥ ǀ āśavaḥ ǀ pataṅgāḥ ǀ

ye ǀ ap-turaḥ ǀ divyāsaḥ ǀ na ǀ gṛdhrāḥ ǀ abhi ǀ prayaḥ ǀ nāsatyā ǀ vahanti ǁ

interlinear translation

Let [1+5] swift birds [3] bring [1+5] you [2], O Ashvins [4], in chariot [6], let [7] flying [9] be yoked [7] quickly [8], that [10] crossing through waters [11] like [13] heavenly [12] vultures <lit. desiring greedily> [14], O Nasatyas (lords of the journey, Ashvins) [17], bring [18] to [15] delight [16].

01.118.05   (Mandala. Sukta. Rik)

1.8.18.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.055   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य ।

परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहंत्वरु॒षा अ॒भीके॑ ॥

Samhita Devanagari Nonaccented

आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।

परि वामश्वा वपुषः पतंगा वयो वहंत्वरुषा अभीके ॥

Samhita transliteration accented

ā́ vām rátham yuvatístiṣṭhadátra juṣṭvī́ narā duhitā́ sū́ryasya ǀ

pári vāmáśvā vápuṣaḥ pataṃgā́ váyo vahantvaruṣā́ abhī́ke ǁ

Samhita transliteration nonaccented

ā vām ratham yuvatistiṣṭhadatra juṣṭvī narā duhitā sūryasya ǀ

pari vāmaśvā vapuṣaḥ pataṃgā vayo vahantvaruṣā abhīke ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रथ॑म् । यु॒व॒तिः । ति॒ष्ठ॒त् । अत्र॑ । जु॒ष्ट्वी । न॒रा॒ । दु॒हि॒ता । सूर्य॑स्य ।

परि॑ । वा॒म् । अश्वाः॑ । वपु॑षः । प॒त॒ङ्गाः । वयः॑ । व॒ह॒न्तु॒ । अ॒रु॒षाः । अ॒भीके॑ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । रथम् । युवतिः । तिष्ठत् । अत्र । जुष्ट्वी । नरा । दुहिता । सूर्यस्य ।

परि । वाम् । अश्वाः । वपुषः । पतङ्गाः । वयः । वहन्तु । अरुषाः । अभीके ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ rátham ǀ yuvatíḥ ǀ tiṣṭhat ǀ átra ǀ juṣṭvī́ ǀ narā ǀ duhitā́ ǀ sū́ryasya ǀ

pári ǀ vām ǀ áśvāḥ ǀ vápuṣaḥ ǀ pataṅgā́ḥ ǀ váyaḥ ǀ vahantu ǀ aruṣā́ḥ ǀ abhī́ke ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ ratham ǀ yuvatiḥ ǀ tiṣṭhat ǀ atra ǀ juṣṭvī ǀ narā ǀ duhitā ǀ sūryasya ǀ

pari ǀ vām ǀ aśvāḥ ǀ vapuṣaḥ ǀ pataṅgāḥ ǀ vayaḥ ǀ vahantu ǀ aruṣāḥ ǀ abhīke ǁ

interlinear translation

Now [6] the young [4] daughter [9] of Sun {Dawn} [10] stands [5] enjoying [7] on [1] your [2] chariot [3], O manly ones [8], let [17] your [12] ruddy [18] horses [13] – embodied [14] flying [15] birds [16] – bear [17] hither [19] from all sides [11].

01.118.06   (Mandala. Sukta. Rik)

1.8.19.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.056   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उद्वंद॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः ।

निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नं ॥

Samhita Devanagari Nonaccented

उद्वंदनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः ।

निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानं ॥

Samhita transliteration accented

údvándanamairatam daṃsánābhirúdrebhám dasrā vṛṣaṇā śácībhiḥ ǀ

níṣṭaugryám pārayathaḥ samudrā́tpúnaścyávānam cakrathuryúvānam ǁ

Samhita transliteration nonaccented

udvandanamairatam daṃsanābhirudrebham dasrā vṛṣaṇā śacībhiḥ ǀ

niṣṭaugryam pārayathaḥ samudrātpunaścyavānam cakrathuryuvānam ǁ

Padapatha Devanagari Accented

उत् । वन्द॑नम् । ऐ॒र॒त॒म् । दं॒सना॑भिः । उत् । रे॒भम् । द॒स्रा॒ । वृ॒ष॒णा॒ । शची॑भिः ।

निः । तौ॒ग्र्यम् । पा॒र॒य॒थः॒ । स॒मु॒द्रात् । पुन॒रिति॑ । च्यवा॑नम् । च॒क्र॒थुः॒ । युवा॑नम् ॥

Padapatha Devanagari Nonaccented

उत् । वन्दनम् । ऐरतम् । दंसनाभिः । उत् । रेभम् । दस्रा । वृषणा । शचीभिः ।

निः । तौग्र्यम् । पारयथः । समुद्रात् । पुनरिति । च्यवानम् । चक्रथुः । युवानम् ॥

Padapatha transliteration accented

út ǀ vándanam ǀ airatam ǀ daṃsánābhiḥ ǀ út ǀ rebhám ǀ dasrā ǀ vṛṣaṇā ǀ śácībhiḥ ǀ

níḥ ǀ taugryám ǀ pārayathaḥ ǀ samudrā́t ǀ púnaríti ǀ cyávānam ǀ cakrathuḥ ǀ yúvānam ǁ

Padapatha transliteration nonaccented

ut ǀ vandanam ǀ airatam ǀ daṃsanābhiḥ ǀ ut ǀ rebham ǀ dasrā ǀ vṛṣaṇā ǀ śacībhiḥ ǀ

niḥ ǀ taugryam ǀ pārayathaḥ ǀ samudrāt ǀ punariti ǀ cyavānam ǀ cakrathuḥ ǀ yuvānam ǁ

interlinear translation

{You} have raised [3] upwards [1] Vandana [2] by wonderful deeds [4], {raised} upwards [5] Rebhu [6], O mighty [7] Bulls [8], by forces [9]; {you} carry [12] son of Tugra (Bhujyu) [11] from [10] ocean [13], have made [16] Chyavana <moving, active> [15] young [17] again [14].

01.118.07   (Mandala. Sukta. Rik)

1.8.19.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.057   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तं ।

यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षुः॒ प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ॥

Samhita Devanagari Nonaccented

युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तं ।

युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥

Samhita transliteration accented

yuvámátrayé’vanītāya taptámū́rjamomā́namaśvināvadhattam ǀ

yuvám káṇvāyā́piriptāya cákṣuḥ prátyadhattam suṣṭutím jujuṣāṇā́ ǁ

Samhita transliteration nonaccented

yuvamatraye’vanītāya taptamūrjamomānamaśvināvadhattam ǀ

yuvam kaṇvāyāpiriptāya cakṣuḥ pratyadhattam suṣṭutim jujuṣāṇā ǁ

Padapatha Devanagari Accented

यु॒वम् । अत्र॑ये । अव॑ऽनीताय । त॒प्तम् । ऊर्ज॑म् । ओ॒मान॑म् । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् ।

यु॒वम् । कण्वा॑य । अपि॑ऽरिप्ताय । चक्षुः॑ । प्रति॑ । अ॒ध॒त्त॒म् । सु॒ऽस्तु॒तिम् । जु॒जु॒षा॒णा ॥

Padapatha Devanagari Nonaccented

युवम् । अत्रये । अवऽनीताय । तप्तम् । ऊर्जम् । ओमानम् । अश्विनौ । अधत्तम् ।

युवम् । कण्वाय । अपिऽरिप्ताय । चक्षुः । प्रति । अधत्तम् । सुऽस्तुतिम् । जुजुषाणा ॥

Padapatha transliteration accented

yuvám ǀ átraye ǀ áva-nītāya ǀ taptám ǀ ū́rjam ǀ omā́nam ǀ aśvinau ǀ adhattam ǀ

yuvám ǀ káṇvāya ǀ ápi-riptāya ǀ cákṣuḥ ǀ práti ǀ adhattam ǀ su-stutím ǀ jujuṣāṇā́ ǁ

Padapatha transliteration nonaccented

yuvam ǀ atraye ǀ ava-nītāya ǀ taptam ǀ ūrjam ǀ omānam ǀ aśvinau ǀ adhattam ǀ

yuvam ǀ kaṇvāya ǀ api-riptāya ǀ cakṣuḥ ǀ prati ǀ adhattam ǀ su-stutim ǀ jujuṣāṇā ǁ

interlinear translation

You two [1] have upheld [8] strength [5], protection [6] for pushed down [3] distressed [4] Atri [2], O Ashvins [7]; you two [9] have upheld [14] seeing [12] for blind [11] Kanva [10] in response on [13] rejoicing [16] good laud [15].

01.118.08   (Mandala. Sukta. Rik)

1.8.19.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.058   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं धे॒नुं श॒यवे॑ नाधि॒तायापि॑न्वतमश्विना पू॒र्व्याय॑ ।

अमुं॑चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जंघां॑ वि॒श्पला॑या अधत्तं ॥

Samhita Devanagari Nonaccented

युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।

अमुंचतं वर्तिकामंहसो निः प्रति जंघां विश्पलाया अधत्तं ॥

Samhita transliteration accented

yuvám dhenúm śayáve nādhitā́yā́pinvatamaśvinā pūrvyā́ya ǀ

ámuñcatam vártikāmáṃhaso níḥ práti jáṅghām viśpálāyā adhattam ǁ

Samhita transliteration nonaccented

yuvam dhenum śayave nādhitāyāpinvatamaśvinā pūrvyāya ǀ

amuñcatam vartikāmaṃhaso niḥ prati jaṅghām viśpalāyā adhattam ǁ

Padapatha Devanagari Accented

यु॒वम् । धे॒नुम् । श॒यवे॑ । ना॒धि॒ताय॑ । अपि॑न्वतम् । अ॒श्वि॒ना॒ । पू॒र्व्याय॑ ।

अमु॑ञ्चतम् । वर्ति॑काम् । अंह॑सः । निः । प्रति॑ । जङ्घा॑म् । वि॒श्पला॑याः । अ॒ध॒त्त॒म् ॥

Padapatha Devanagari Nonaccented

युवम् । धेनुम् । शयवे । नाधिताय । अपिन्वतम् । अश्विना । पूर्व्याय ।

अमुञ्चतम् । वर्तिकाम् । अंहसः । निः । प्रति । जङ्घाम् । विश्पलायाः । अधत्तम् ॥

Padapatha transliteration accented

yuvám ǀ dhenúm ǀ śayáve ǀ nādhitā́ya ǀ ápinvatam ǀ aśvinā ǀ pūrvyā́ya ǀ

ámuñcatam ǀ vártikām ǀ áṃhasaḥ ǀ níḥ ǀ práti ǀ jáṅghām ǀ viśpálāyāḥ ǀ adhattam ǁ

Padapatha transliteration nonaccented

yuvam ǀ dhenum ǀ śayave ǀ nādhitāya ǀ apinvatam ǀ aśvinā ǀ pūrvyāya ǀ

amuñcatam ǀ vartikām ǀ aṃhasaḥ ǀ niḥ ǀ prati ǀ jaṅghām ǀ viśpalāyāḥ ǀ adhattam ǁ

interlinear translation

You two [1], O Ashvins [6], make to swell [5] milch-cow [2] for Shayu [3] seeking help [4] former [7]; have released [8] the quail [9] from [11] evil [10], have established [12+15] the shank [13] of Vishpala [14].

01.118.09   (Mandala. Sukta. Rik)

1.8.19.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.059   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं श्वे॒तं पे॒दव॒ इंद्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्वं॑ ।

जो॒हूत्र॑म॒र्यो अ॒भिभू॑तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्वं॑गं ॥

Samhita Devanagari Nonaccented

युवं श्वेतं पेदव इंद्रजूतमहिहनमश्विनादत्तमश्वं ।

जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वंगं ॥

Samhita transliteration accented

yuvám śvetám pedáva índrajūtamahihánamaśvinādattamáśvam ǀ

johū́tramaryó abhíbhūtimugrám sahasrasā́m vṛ́ṣaṇam vīḍváṅgam ǁ

Samhita transliteration nonaccented

yuvam śvetam pedava indrajūtamahihanamaśvinādattamaśvam ǀ

johūtramaryo abhibhūtimugram sahasrasām vṛṣaṇam vīḍvaṅgam ǁ

Padapatha Devanagari Accented

यु॒वम् । श्वे॒तम् । पे॒दवे॑ । इन्द्र॑ऽजूतम् । अ॒हि॒ऽहन॑म् । अ॒श्वि॒ना॒ । अ॒द॒त्त॒म् । अश्व॑म् ।

जो॒हूत्र॑म् । अ॒र्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् । स॒ह॒स्र॒ऽसाम् । वृष॑णम् । वी॒ळुऽअ॑ङ्गम् ॥

Padapatha Devanagari Nonaccented

युवम् । श्वेतम् । पेदवे । इन्द्रऽजूतम् । अहिऽहनम् । अश्विना । अदत्तम् । अश्वम् ।

जोहूत्रम् । अर्यः । अभिऽभूतिम् । उग्रम् । सहस्रऽसाम् । वृषणम् । वीळुऽअङ्गम् ॥

Padapatha transliteration accented

yuvám ǀ śvetám ǀ pedáve ǀ índra-jūtam ǀ ahi-hánam ǀ aśvinā ǀ adattam ǀ áśvam ǀ

johū́tram ǀ aryáḥ ǀ abhí-bhūtim ǀ ugrám ǀ sahasra-sā́m ǀ vṛ́ṣaṇam ǀ vīḷú-aṅgam ǁ

Padapatha transliteration nonaccented

yuvam ǀ śvetam ǀ pedave ǀ indra-jūtam ǀ ahi-hanam ǀ aśvinā ǀ adattam ǀ aśvam ǀ

johūtram ǀ aryaḥ ǀ abhi-bhūtim ǀ ugram ǀ sahasra-sām ǀ vṛṣaṇam ǀ vīḷu-aṅgam ǁ

interlinear translation

You two [1], O Ashvins [6], have gave [7] to Pedu [3] the white [2], impelled by Indra [4], neighing [9], killing the Serpent [5], Arian (aspiring through labour and battles) [10] Horse [8] – the overpowering [11] mighty [12], winning a thousand [13] strong-limbed [15] bull [14].

01.118.10   (Mandala. Sukta. Rik)

1.8.19.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.060   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः ।

आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातं ॥

Samhita Devanagari Nonaccented

ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः ।

आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातं ॥

Samhita transliteration accented

tā́ vām narā svávase sujātā́ hávāmahe aśvinā nā́dhamānāḥ ǀ

ā́ na úpa vásumatā ráthena gíro juṣāṇā́ suvitā́ya yātam ǁ

Samhita transliteration nonaccented

tā vām narā svavase sujātā havāmahe aśvinā nādhamānāḥ ǀ

ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam ǁ

Padapatha Devanagari Accented

ता । वा॒म् । न॒रा॒ । सु । अव॑से । सु॒ऽजा॒ता । हवा॑महे । अ॒श्वि॒ना॒ । नाध॑मानाः ।

आ । नः॒ । उप॑ । वसु॑ऽमता । रथे॑न । गिरः॑ । जु॒षा॒णा । सु॒वि॒ताय॑ । या॒त॒म् ॥

Padapatha Devanagari Nonaccented

ता । वाम् । नरा । सु । अवसे । सुऽजाता । हवामहे । अश्विना । नाधमानाः ।

आ । नः । उप । वसुऽमता । रथेन । गिरः । जुषाणा । सुविताय । यातम् ॥

Padapatha transliteration accented

tā́ ǀ vām ǀ narā ǀ sú ǀ ávase ǀ su-jātā́ ǀ hávāmahe ǀ aśvinā ǀ nā́dhamānāḥ ǀ

ā́ ǀ naḥ ǀ úpa ǀ vásu-matā ǀ ráthena ǀ gíraḥ ǀ juṣāṇā́ ǀ suvitā́ya ǀ yātam ǁ

Padapatha transliteration nonaccented

tā ǀ vām ǀ narā ǀ su ǀ avase ǀ su-jātā ǀ havāmahe ǀ aśvinā ǀ nādhamānāḥ ǀ

ā ǀ naḥ ǀ upa ǀ vasu-matā ǀ rathena ǀ giraḥ ǀ juṣāṇā ǀ suvitāya ǀ yātam ǁ

interlinear translation

{We} seeking help [9] call [7] such [1] you [2], O manly ones [3], now [4] for protection [5], well-born [6], O Ashvins [8]; do come [10+18] to [12] us [11] with full of riches [13] chariot [14], {you two} taking pleasure [16] in words [15], for happy journey [17].

01.118.11   (Mandala. Sukta. Rik)

1.8.19.06    (Ashtaka. Adhyaya. Varga. Rik)

1.17.061   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषाः॑ ।

हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥

Samhita Devanagari Nonaccented

आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।

हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥

Samhita transliteration accented

ā́ śyenásya jávasā nū́tanenāsmé yātam nāsatyā sajóṣāḥ ǀ

háve hí vāmaśvinā rātáhavyaḥ śaśvattamā́yā uṣáso vyúṣṭau ǁ

Samhita transliteration nonaccented

ā śyenasya javasā nūtanenāsme yātam nāsatyā sajoṣāḥ ǀ

have hi vāmaśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau ǁ

Padapatha Devanagari Accented

आ । श्ये॒नस्य॑ । जव॑सा । नूत॑नेन । अ॒स्मे इति॑ । या॒त॒म् । ना॒स॒त्या॒ । स॒ऽजोषाः॑ ।

हवे॑ । हि । वा॒म् । अ॒श्वि॒ना॒ । रा॒तऽह॑व्यः । श॒श्व॒त्ऽत॒मायाः॑ । उ॒षसः॑ । विऽउ॑ष्टौ ॥

Padapatha Devanagari Nonaccented

आ । श्येनस्य । जवसा । नूतनेन । अस्मे इति । यातम् । नासत्या । सऽजोषाः ।

हवे । हि । वाम् । अश्विना । रातऽहव्यः । शश्वत्ऽतमायाः । उषसः । विऽउष्टौ ॥

Padapatha transliteration accented

ā́ ǀ śyenásya ǀ jávasā ǀ nū́tanena ǀ asmé íti ǀ yātam ǀ nāsatyā ǀ sa-jóṣāḥ ǀ

háve ǀ hí ǀ vām ǀ aśvinā ǀ rātá-havyaḥ ǀ śaśvat-tamā́yāḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǁ

Padapatha transliteration nonaccented

ā ǀ śyenasya ǀ javasā ǀ nūtanena ǀ asme iti ǀ yātam ǀ nāsatyā ǀ sa-joṣāḥ ǀ

have ǀ hi ǀ vām ǀ aśvinā ǀ rāta-havyaḥ ǀ śaśvat-tamāyāḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǁ

interlinear translation

Do come [1+6] to us [5] with new [4] speed [3] of hawk [2], O Nasatyas, with common pleasure [8]; for [10] { I } call [9] you [11], O Ashvins [12], having offered [13] at breaking [16] of most constant [14] Dawn [15].

in Russian