SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 119

 

1. Info

To:    aśvins
From:   kakṣīvat dairghatamasa
Metres:   jagatī
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.119.01   (Mandala. Sukta. Rik)

1.8.20.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.062   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे ।

स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रयः॑ ॥

Samhita Devanagari Nonaccented

आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।

सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥

Samhita transliteration accented

ā́ vām rátham purumāyám manojúvam jīrā́śvam yajñíyam jīváse huve ǀ

sahásraketum vanínam śatádvasum śruṣṭīvā́nam varivodhā́mabhí práyaḥ ǁ

Samhita transliteration nonaccented

ā vām ratham purumāyam manojuvam jīrāśvam yajñiyam jīvase huve ǀ

sahasraketum vaninam śatadvasum śruṣṭīvānam varivodhāmabhi prayaḥ ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रथ॑म् । पु॒रु॒ऽमा॒यम् । म॒नः॒ऽजुव॑म् । जी॒रऽअ॑श्वम् । य॒ज्ञिय॑म् । जी॒वसे॑ । हु॒वे॒ ।

स॒हस्र॑ऽकेतुम् । व॒निन॑म् । श॒तत्ऽव॑सुम् । श्रु॒ष्टी॒ऽवान॑म् । व॒रि॒वः॒ऽधाम् । अ॒भि । प्रयः॑ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । रथम् । पुरुऽमायम् । मनःऽजुवम् । जीरऽअश्वम् । यज्ञियम् । जीवसे । हुवे ।

सहस्रऽकेतुम् । वनिनम् । शतत्ऽवसुम् । श्रुष्टीऽवानम् । वरिवःऽधाम् । अभि । प्रयः ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ rátham ǀ puru-māyám ǀ manaḥ-júvam ǀ jīrá-aśvam ǀ yajñíyam ǀ jīváse ǀ huve ǀ

sahásra-ketum ǀ vanínam ǀ śatát-vasum ǀ śruṣṭī-vā́nam ǀ varivaḥ-dhā́m ǀ abhí ǀ práyaḥ ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ ratham ǀ puru-māyam ǀ manaḥ-juvam ǀ jīra-aśvam ǀ yajñiyam ǀ jīvase ǀ huve ǀ

sahasra-ketum ǀ vaninam ǀ śatat-vasum ǀ śruṣṭī-vānam ǀ varivaḥ-dhām ǀ abhi ǀ prayaḥ ǁ

interlinear translation

{ I } call [9] your [2] sacrificial [7] chariot [3] with many maya-s <with creating knowledges> [4], swift like mind [5], with fleet horses [6], to live [8], granting [11] thousand intuitions [10], hundred riches [12], hearing {of the Truth} [13], giving space [14] for [15] delight [16].

01.119.02   (Mandala. Sukta. Rik)

1.8.20.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.063   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यंत॒ आ दिशः॑ ।

स्वदा॑मि घ॒र्मं प्रति॑ यंत्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥

Samhita Devanagari Nonaccented

ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्त्समयंत आ दिशः ।

स्वदामि घर्मं प्रति यंत्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥

Samhita transliteration accented

ūrdhvā́ dhītíḥ prátyasya práyāmanyádhāyi śásmantsámayanta ā́ díśaḥ ǀ

svádāmi gharmám práti yantyūtáya ā́ vāmūrjā́nī ráthamaśvināruhat ǁ

Samhita transliteration nonaccented

ūrdhvā dhītiḥ pratyasya prayāmanyadhāyi śasmantsamayanta ā diśaḥ ǀ

svadāmi gharmam prati yantyūtaya ā vāmūrjānī rathamaśvināruhat ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वा । धी॒तिः । प्रति॑ । अ॒स्य॒ । प्रऽया॑मनि । अधा॑यि । शस्म॑न् । सम् । अ॒य॒न्ते॒ । आ । दिशः॑ ।

स्वदा॑मि । घ॒र्मम् । प्रति॑ । य॒न्ति॒ । ऊ॒तयः॑ । आ । वा॒म् । ऊ॒र्जानी॑ । रथ॑म् । अ॒श्वि॒ना॒ । अ॒रु॒ह॒त् ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वा । धीतिः । प्रति । अस्य । प्रऽयामनि । अधायि । शस्मन् । सम् । अयन्ते । आ । दिशः ।

स्वदामि । घर्मम् । प्रति । यन्ति । ऊतयः । आ । वाम् । ऊर्जानी । रथम् । अश्विना । अरुहत् ॥

Padapatha transliteration accented

ūrdhvā́ ǀ dhītíḥ ǀ práti ǀ asya ǀ prá-yāmani ǀ ádhāyi ǀ śásman ǀ sám ǀ ayante ǀ ā́ ǀ díśaḥ ǀ

svádāmi ǀ gharmám ǀ práti ǀ yanti ǀ ūtáyaḥ ǀ ā́ ǀ vām ǀ ūrjā́nī ǀ rátham ǀ aśvinā ǀ aruhat ǁ

Padapatha transliteration nonaccented

ūrdhvā ǀ dhītiḥ ǀ prati ǀ asya ǀ pra-yāmani ǀ adhāyi ǀ śasman ǀ sam ǀ ayante ǀ ā ǀ diśaḥ ǀ

svadāmi ǀ gharmam ǀ prati ǀ yanti ǀ ūtayaḥ ǀ ā ǀ vām ǀ ūrjānī ǀ ratham ǀ aśvinā ǀ aruhat ǁ

interlinear translation

High [1] thought [2] in response [3] has upheld [6] setting forward [5] invocation [7] of this {rishi} [4], together [8] {they} go [9] in [10] {all} directions [11]; { I } take pleasure [12] in blaze of the light [13] – in response [14] protections [16] come [15], the Energy [19] have rose [22] on [17] your [18] chariot [20], O Ashvins [21].

01.119.03   (Mandala. Sukta. Rik)

1.8.20.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.064   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ ।

यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वरं॑ ॥

Samhita Devanagari Nonaccented

सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।

युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरं ॥

Samhita transliteration accented

sám yánmitháḥ paspṛdhānā́so ágmata śubhé makhā́ ámitā jāyávo ráṇe ǀ

yuvóráha pravaṇé cekite rátho yádaśvinā váhathaḥ sūrímā́ váram ǁ

Samhita transliteration nonaccented

sam yanmithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe ǀ

yuvoraha pravaṇe cekite ratho yadaśvinā vahathaḥ sūrimā varam ǁ

Padapatha Devanagari Accented

सम् । यत् । मि॒थः । प॒स्पृ॒धा॒नासः॑ । अग्म॑त । शु॒भे । म॒खाः । अमि॑ताः । जा॒यवः॑ । रणे॑ ।

यु॒वोः । अह॑ । प्र॒व॒णे । चे॒कि॒ते॒ । रथः॑ । यत् । अ॒श्वि॒ना॒ । वह॑थः । सू॒रिम् । आ । वर॑म् ॥

Padapatha Devanagari Nonaccented

सम् । यत् । मिथः । पस्पृधानासः । अग्मत । शुभे । मखाः । अमिताः । जायवः । रणे ।

युवोः । अह । प्रवणे । चेकिते । रथः । यत् । अश्विना । वहथः । सूरिम् । आ । वरम् ॥

Padapatha transliteration accented

sám ǀ yát ǀ mitháḥ ǀ paspṛdhānā́saḥ ǀ ágmata ǀ śubhé ǀ makhā́ḥ ǀ ámitāḥ ǀ jāyávaḥ ǀ ráṇe ǀ

yuvóḥ ǀ áha ǀ pravaṇé ǀ cekite ǀ ráthaḥ ǀ yát ǀ aśvinā ǀ váhathaḥ ǀ sūrím ǀ ā́ ǀ váram ǁ

Padapatha transliteration nonaccented

sam ǀ yat ǀ mithaḥ ǀ paspṛdhānāsaḥ ǀ agmata ǀ śubhe ǀ makhāḥ ǀ amitāḥ ǀ jāyavaḥ ǀ raṇe ǀ

yuvoḥ ǀ aha ǀ pravaṇe ǀ cekite ǀ rathaḥ ǀ yat ǀ aśvinā ǀ vahathaḥ ǀ sūrim ǀ ā ǀ varam ǁ

interlinear translation

When [2] struggling [4] together [3], mighty [7] unmeasured [8] conquerors [9] have came [1+5] in battle [10] for splendour [6], your [11] chariot [15], surely [12], is perceived [14] in descent [13], when [16], O Ashvins [17], {you} bear [18] illumined seer [19] to [20] supreme [21].

01.119.04   (Mandala. Sukta. Rik)

1.8.20.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.065   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वहं॑ता पि॒तृभ्य॒ आ ।

या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहंता पितृभ्य आ ।

यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥

Samhita transliteration accented

yuvám bhujyúm bhurámāṇam víbhirgatám sváyuktibhirniváhantā pitṛ́bhya ā́ ǀ

yāsiṣṭám vartírvṛṣaṇā vijenyám dívodāsāya máhi ceti vāmávaḥ ǁ

Samhita transliteration nonaccented

yuvam bhujyum bhuramāṇam vibhirgatam svayuktibhirnivahantā pitṛbhya ā ǀ

yāsiṣṭam vartirvṛṣaṇā vijenyam divodāsāya mahi ceti vāmavaḥ ǁ

Padapatha Devanagari Accented

यु॒वम् । भु॒ज्युम् । भु॒रमा॑णम् । विऽभिः॑ । ग॒तम् । स्वयु॑क्तिऽभिः । नि॒ऽवह॑न्ता । पि॒तृऽभ्यः॑ । आ ।

या॒सि॒ष्टम् । व॒र्तिः । वृ॒ष॒णा॒ । वि॒ऽजे॒न्य॑म् । दिवः॑ऽदासाय । महि॑ । चे॒ति॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

युवम् । भुज्युम् । भुरमाणम् । विऽभिः । गतम् । स्वयुक्तिऽभिः । निऽवहन्ता । पितृऽभ्यः । आ ।

यासिष्टम् । वर्तिः । वृषणा । विऽजेन्यम् । दिवःऽदासाय । महि । चेति । वाम् । अवः ॥

Padapatha transliteration accented

yuvám ǀ bhujyúm ǀ bhurámāṇam ǀ ví-bhiḥ ǀ gatám ǀ sváyukti-bhiḥ ǀ ni-váhantā ǀ pitṛ́-bhyaḥ ǀ ā́ ǀ

yāsiṣṭám ǀ vartíḥ ǀ vṛṣaṇā ǀ vi-jenyám ǀ dívaḥ-dāsāya ǀ máhi ǀ ceti ǀ vām ǀ ávaḥ ǁ

Padapatha transliteration nonaccented

yuvam ǀ bhujyum ǀ bhuramāṇam ǀ vi-bhiḥ ǀ gatam ǀ svayukti-bhiḥ ǀ ni-vahantā ǀ pitṛ-bhyaḥ ǀ ā ǀ

yāsiṣṭam ǀ vartiḥ ǀ vṛṣaṇā ǀ vi-jenyam ǀ divaḥ-dāsāya ǀ mahi ǀ ceti ǀ vām ǀ avaḥ ǁ

interlinear translation

You two [1] bringing [7] from [9] fathers [8] have arrived [5] at struggling {in waves} [3] Bhujyu [2] by self-yoked [6] birds [4]; {you} followed [10] by widely victorious (?) [13] circuit [11], O Bulls [12], your [17] great [15] protection [18] has manifested [16] for Divodasa <knowing Heaven> [14].

01.119.05   (Mandala. Sukta. Rik)

1.8.20.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.066   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्यं॑ ।

आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥

Samhita Devanagari Nonaccented

युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यं ।

आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥

Samhita transliteration accented

yuvóraśvinā vápuṣe yuvāyújam rátham vā́ṇī yematurasya śárdhyam ǀ

ā́ vām patitvám sakhyā́ya jagmúṣī yóṣāvṛṇīta jényā yuvā́m pátī ǁ

Samhita transliteration nonaccented

yuvoraśvinā vapuṣe yuvāyujam ratham vāṇī yematurasya śardhyam ǀ

ā vām patitvam sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī ǁ

Padapatha Devanagari Accented

यु॒वोः । अ॒श्वि॒ना॒ । वपु॑षे । यु॒वा॒ऽयुज॑म् । रथ॑म् । वाणी॒ इति॑ । ये॒म॒तुः॒ । अ॒स्य॒ । शर्ध्य॑म् ।

आ । वा॒म् । प॒ति॒ऽत्वम् । स॒ख्याय॑ । ज॒ग्मुषी॑ । योषा॑ । अ॒वृ॒णी॒त॒ । जेन्या॑ । यु॒वाम् । पती॒ इति॑ ॥

Padapatha Devanagari Nonaccented

युवोः । अश्विना । वपुषे । युवाऽयुजम् । रथम् । वाणी इति । येमतुः । अस्य । शर्ध्यम् ।

आ । वाम् । पतिऽत्वम् । सख्याय । जग्मुषी । योषा । अवृणीत । जेन्या । युवाम् । पती इति ॥

Padapatha transliteration accented

yuvóḥ ǀ aśvinā ǀ vápuṣe ǀ yuvā-yújam ǀ rátham ǀ vā́ṇī íti ǀ yematuḥ ǀ asya ǀ śárdhyam ǀ

ā́ ǀ vām ǀ pati-tvám ǀ sakhyā́ya ǀ jagmúṣī ǀ yóṣā ǀ avṛṇīta ǀ jényā ǀ yuvā́m ǀ pátī íti ǁ

Padapatha transliteration nonaccented

yuvoḥ ǀ aśvinā ǀ vapuṣe ǀ yuvā-yujam ǀ ratham ǀ vāṇī iti ǀ yematuḥ ǀ asya ǀ śardhyam ǀ

ā ǀ vām ǀ pati-tvam ǀ sakhyāya ǀ jagmuṣī ǀ yoṣā ǀ avṛṇīta ǀ jenyā ǀ yuvām ǀ patī iti ǁ

interlinear translation

Two embodied [3] voices [6] have directed [7] your [1] chariot [5], O Ashvins [2], yoked by you [4], its [8] boldness [9]; the woman [15] coming [14] to [10] you [11] for friendship [13] in marriage [12] has chose [16] you [18], conquerors [17], for husbands [19].

01.119.06   (Mandala. Sukta. Rik)

1.8.21.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.067   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये ।

यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वंद॑नस्ता॒र्यायु॑षा ॥

Samhita Devanagari Nonaccented

युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये ।

युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वंदनस्तार्यायुषा ॥

Samhita transliteration accented

yuvám rebhám páriṣūteruruṣyatho hiména gharmám páritaptamátraye ǀ

yuvám śayóravasám pipyathurgávi prá dīrghéṇa vándanastāryā́yuṣā ǁ

Samhita transliteration nonaccented

yuvam rebham pariṣūteruruṣyatho himena gharmam paritaptamatraye ǀ

yuvam śayoravasam pipyathurgavi pra dīrgheṇa vandanastāryāyuṣā ǁ

Padapatha Devanagari Accented

यु॒वम् । रे॒भम् । परि॑ऽसूतेः । उ॒रु॒ष्य॒थः॒ । हि॒मेन॑ । घ॒र्मम् । परि॑ऽतप्तम् । अत्र॑ये ।

यु॒वम् । श॒योः । अ॒व॒सम् । पि॒प्य॒थुः॒ । गवि॑ । प्र । दी॒र्घेण॑ । वन्द॑नः । ता॒रि॒ । आयु॑षा ॥

Padapatha Devanagari Nonaccented

युवम् । रेभम् । परिऽसूतेः । उरुष्यथः । हिमेन । घर्मम् । परिऽतप्तम् । अत्रये ।

युवम् । शयोः । अवसम् । पिप्यथुः । गवि । प्र । दीर्घेण । वन्दनः । तारि । आयुषा ॥

Padapatha transliteration accented

yuvám ǀ rebhám ǀ pári-sūteḥ ǀ uruṣyathaḥ ǀ hiména ǀ gharmám ǀ pári-taptam ǀ átraye ǀ

yuvám ǀ śayóḥ ǀ avasám ǀ pipyathuḥ ǀ gávi ǀ prá ǀ dīrghéṇa ǀ vándanaḥ ǀ tāri ǀ ā́yuṣā ǁ

Padapatha transliteration nonaccented

yuvam ǀ rebham ǀ pari-sūteḥ ǀ uruṣyathaḥ ǀ himena ǀ gharmam ǀ pari-taptam ǀ atraye ǀ

yuvam ǀ śayoḥ ǀ avasam ǀ pipyathuḥ ǀ gavi ǀ pra ǀ dīrgheṇa ǀ vandanaḥ ǀ tāri ǀ āyuṣā ǁ

interlinear translation

You two [1] protect [4] Rebhu <the wise> [2] from surrounding siege [3], Atri [8] – by cold [5] from surrounded [7] heat [6]; you two [9] for Shayu <lying down> [10] have made to swell [12] feeding [11] in cow [13], Vandana [16] with long [15] life [18] was carried [17].

01.119.07   (Mandala. Sukta. Rik)

1.8.21.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.068   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं वंद॑नं॒ निर्ऋ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः ।

क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥

Samhita Devanagari Nonaccented

युवं वंदनं निर्ऋतं जरण्यया रथं न दस्रा करणा समिन्वथः ।

क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥

Samhita transliteration accented

yuvám vándanam nírṛtam jaraṇyáyā rátham ná dasrā karaṇā́ sáminvathaḥ ǀ

kṣétrādā́ vípram janatho vipanyáyā prá vāmátra vidhaté daṃsánā bhuvat ǁ

Samhita transliteration nonaccented

yuvam vandanam nirṛtam jaraṇyayā ratham na dasrā karaṇā saminvathaḥ ǀ

kṣetrādā vipram janatho vipanyayā pra vāmatra vidhate daṃsanā bhuvat ǁ

Padapatha Devanagari Accented

यु॒वम् । वन्द॑नम् । निःऽऋ॑तम् । ज॒र॒ण्यया॑ । रथ॑म् । न । द॒स्रा॒ । क॒र॒णा । सम् । इ॒न्व॒थः॒ ।

क्षेत्रा॑त् । आ । विप्र॑म् । ज॒न॒थः॒ । वि॒प॒न्यया॑ । प्र । वा॒म् । अत्र॑ । वि॒ध॒ते । दं॒सना॑ । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

युवम् । वन्दनम् । निःऽऋतम् । जरण्यया । रथम् । न । दस्रा । करणा । सम् । इन्वथः ।

क्षेत्रात् । आ । विप्रम् । जनथः । विपन्यया । प्र । वाम् । अत्र । विधते । दंसना । भुवत् ॥

Padapatha transliteration accented

yuvám ǀ vándanam ǀ níḥ-ṛtam ǀ jaraṇyáyā ǀ rátham ǀ ná ǀ dasrā ǀ karaṇā́ ǀ sám ǀ invathaḥ ǀ

kṣétrāt ǀ ā́ ǀ vípram ǀ janathaḥ ǀ vipanyáyā ǀ prá ǀ vām ǀ átra ǀ vidhaté ǀ daṃsánā ǀ bhuvat ǁ

Padapatha transliteration nonaccented

yuvam ǀ vandanam ǀ niḥ-ṛtam ǀ jaraṇyayā ǀ ratham ǀ na ǀ dasrā ǀ karaṇā ǀ sam ǀ invathaḥ ǀ

kṣetrāt ǀ ā ǀ vipram ǀ janathaḥ ǀ vipanyayā ǀ pra ǀ vām ǀ atra ǀ vidhate ǀ daṃsanā ǀ bhuvat ǁ

interlinear translation

You two [1] as if [6] making [8] chariot [5], O mighty ones [7], set in motion [10] altogether [9] Vandana [2] decaying [3] because of decrepitude [4]; {you} bring to birth [14] illumined seer [13] from place of origin [11] by illumination [15], then [18] let [21] your [17] deed [20] be [21] for sacrificer [19].

01.119.08   (Mandala. Sukta. Rik)

1.8.21.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.069   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितं ।

स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥

Samhita Devanagari Nonaccented

अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितं ।

स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥

Samhita transliteration accented

ágacchatam kṛ́pamāṇam parāváti pitúḥ svásya tyájasā níbādhitam ǀ

svárvatīritá ūtī́ryuvóráha citrā́ abhī́ke abhavannabhíṣṭayaḥ ǁ

Samhita transliteration nonaccented

agacchatam kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam ǀ

svarvatīrita ūtīryuvoraha citrā abhīke abhavannabhiṣṭayaḥ ǁ

Padapatha Devanagari Accented

अग॑च्छतम् । कृप॑माणम् । प॒रा॒ऽवति॑ । पि॒तुः । स्वस्य॑ । त्यज॑सा । निऽबा॑धितम् ।

स्वः॑ऽवतीः । इ॒तः । ऊ॒तीः । यु॒वोः । अह॑ । चि॒त्राः । अ॒भीके॑ । अ॒भ॒व॒न् । अ॒भिष्ट॑यः ॥

Padapatha Devanagari Nonaccented

अगच्छतम् । कृपमाणम् । पराऽवति । पितुः । स्वस्य । त्यजसा । निऽबाधितम् ।

स्वःऽवतीः । इतः । ऊतीः । युवोः । अह । चित्राः । अभीके । अभवन् । अभिष्टयः ॥

Padapatha transliteration accented

ágacchatam ǀ kṛ́pamāṇam ǀ parā-váti ǀ pitúḥ ǀ svásya ǀ tyájasā ǀ ní-bādhitam ǀ

sváḥ-vatīḥ ǀ itáḥ ǀ ūtī́ḥ ǀ yuvóḥ ǀ áha ǀ citrā́ḥ ǀ abhī́ke ǀ abhavan ǀ abhíṣṭayaḥ ǁ

Padapatha transliteration nonaccented

agacchatam ǀ kṛpamāṇam ǀ parā-vati ǀ pituḥ ǀ svasya ǀ tyajasā ǀ ni-bādhitam ǀ

svaḥ-vatīḥ ǀ itaḥ ǀ ūtīḥ ǀ yuvoḥ ǀ aha ǀ citrāḥ ǀ abhīke ǀ abhavan ǀ abhiṣṭayaḥ ǁ

interlinear translation

{You} came [1] from afar [3] to beset (by the powers of darkness) [7], grieving [2] because of abandonment [6] by own [5] father [4]. Surely [12], here [9] your [11] assistances [16] rich in brilliance [13] in their meeting [14] have became [15] the protections [10] bringing Svar [8].

01.119.09   (Mandala. Sukta. Rik)

1.8.21.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.070   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति ।

यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥

Samhita Devanagari Nonaccented

उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ।

युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥

Samhita transliteration accented

utá syā́ vām mádhumanmákṣikārapanmáde sómasyauśijó huvanyati ǀ

yuvám dadhīcó mána ā́ vivāsathó’thā śíraḥ práti vāmáśvyam vadat ǁ

Samhita transliteration nonaccented

uta syā vām madhumanmakṣikārapanmade somasyauśijo huvanyati ǀ

yuvam dadhīco mana ā vivāsatho’thā śiraḥ prati vāmaśvyam vadat ǁ

Padapatha Devanagari Accented

उ॒त । स्या । वा॒म् । मधु॑ऽमत् । मक्षि॑का । अ॒र॒प॒त् । मदे॑ । सोम॑स्य । औ॒शि॒जः । हु॒व॒न्य॒ति॒ ।

यु॒वम् । द॒धी॒चः । मनः॑ । आ । वि॒वा॒स॒थः॒ । अथ॑ । शिरः॑ । प्रति॑ । वा॒म् । अश्व्य॑म् । व॒द॒त् ॥

Padapatha Devanagari Nonaccented

उत । स्या । वाम् । मधुऽमत् । मक्षिका । अरपत् । मदे । सोमस्य । औशिजः । हुवन्यति ।

युवम् । दधीचः । मनः । आ । विवासथः । अथ । शिरः । प्रति । वाम् । अश्व्यम् । वदत् ॥

Padapatha transliteration accented

utá ǀ syā́ ǀ vām ǀ mádhu-mat ǀ mákṣikā ǀ arapat ǀ máde ǀ sómasya ǀ auśijáḥ ǀ huvanyati ǀ

yuvám ǀ dadhīcáḥ ǀ mánaḥ ǀ ā́ ǀ vivāsathaḥ ǀ átha ǀ śíraḥ ǀ práti ǀ vām ǀ áśvyam ǀ vadat ǁ

Padapatha transliteration nonaccented

uta ǀ syā ǀ vām ǀ madhu-mat ǀ makṣikā ǀ arapat ǀ made ǀ somasya ǀ auśijaḥ ǀ huvanyati ǀ

yuvam ǀ dadhīcaḥ ǀ manaḥ ǀ ā ǀ vivāsathaḥ ǀ atha ǀ śiraḥ ǀ prati ǀ vām ǀ aśvyam ǀ vadat ǁ

interlinear translation

And [1] that [2] bee [5] buzzed [6] to you [3] about honey [4], son of Ushij <desirous> [9] in intoxication [7] of soma [8] cries [10]: “You two [11] move [15] mind [13] of Dadhyach [12]. Then [16] head [17] of horse [20] voiced [18+21] to you [19]”.

01.119.10   (Mandala. Sukta. Rik)

1.8.21.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.071   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।

शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिंद्र॑मिव चर्षणी॒सहं॑ ॥

Samhita Devanagari Nonaccented

युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः ।

शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिंद्रमिव चर्षणीसहं ॥

Samhita transliteration accented

yuvám pedáve puruvā́ramaśvinā spṛdhā́m śvetám tarutā́ram duvasyathaḥ ǀ

śáryairabhídyum pṛ́tanāsu duṣṭáram carkṛ́tyamíndramiva carṣaṇīsáham ǁ

Samhita transliteration nonaccented

yuvam pedave puruvāramaśvinā spṛdhām śvetam tarutāram duvasyathaḥ ǀ

śaryairabhidyum pṛtanāsu duṣṭaram carkṛtyamindramiva carṣaṇīsaham ǁ

Padapatha Devanagari Accented

यु॒वम् । पे॒दवे॑ । पु॒रु॒ऽवार॑म् । अ॒श्वि॒ना॒ । स्पृ॒धाम् । श्वे॒तम् । त॒रु॒तार॑म् । दु॒व॒स्य॒थः॒ ।

शर्यैः॑ । अ॒भिऽद्यु॑म् । पृत॑नासु । दु॒स्तर॑म् । च॒र्कृत्य॑म् । इन्द्र॑म्ऽइव । च॒र्ष॒णि॒ऽसह॑म् ॥

Padapatha Devanagari Nonaccented

युवम् । पेदवे । पुरुऽवारम् । अश्विना । स्पृधाम् । श्वेतम् । तरुतारम् । दुवस्यथः ।

शर्यैः । अभिऽद्युम् । पृतनासु । दुस्तरम् । चर्कृत्यम् । इन्द्रम्ऽइव । चर्षणिऽसहम् ॥

Padapatha transliteration accented

yuvám ǀ pedáve ǀ puru-vā́ram ǀ aśvinā ǀ spṛdhā́m ǀ śvetám ǀ tarutā́ram ǀ duvasyathaḥ ǀ

śáryaiḥ ǀ abhí-dyum ǀ pṛ́tanāsu ǀ dustáram ǀ carkṛ́tyam ǀ índram-iva ǀ carṣaṇi-sáham ǁ

Padapatha transliteration nonaccented

yuvam ǀ pedave ǀ puru-vāram ǀ aśvinā ǀ spṛdhām ǀ śvetam ǀ tarutāram ǀ duvasyathaḥ ǀ

śaryaiḥ ǀ abhi-dyum ǀ pṛtanāsu ǀ dustaram ǀ carkṛtyam ǀ indram-iva ǀ carṣaṇi-saham ǁ

interlinear translation

For Pedu [2] you two [1], O Ashvins [4], set to work [8] rich in gifts [3] winning [7] white [6] {horse} of fightings [5]; bright [10], invincible [12] by arrows [9] in battles [11], hymned [13], similar to Indra [14], bearing those who see [15].

in Russian