SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 123

 

1. Info

To:    uṣas
From:   kakṣīvat dairghatamasa
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.123.01   (Mandala. Sukta. Rik)

2.1.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.031   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः ।

कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्संती॒ मानु॑षाय॒ क्षया॑य ॥

Samhita Devanagari Nonaccented

पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः ।

कृष्णादुदस्थादर्या विहायाश्चिकित्संती मानुषाय क्षयाय ॥

Samhita transliteration accented

pṛthū́ rátho dákṣiṇāyā ayojyáinam devā́so amṛ́tāso asthuḥ ǀ

kṛṣṇā́dúdasthādaryā́ víhāyāścíkitsantī mā́nuṣāya kṣáyāya ǁ

Samhita transliteration nonaccented

pṛthū ratho dakṣiṇāyā ayojyainam devāso amṛtāso asthuḥ ǀ

kṛṣṇādudasthādaryā vihāyāścikitsantī mānuṣāya kṣayāya ǁ

Padapatha Devanagari Accented

पृ॒थुः । रथः॑ । दक्षि॑णायाः । अ॒यो॒जि॒ । आ । ए॒न॒म् । दे॒वासः॑ । अ॒मृता॑सः । अ॒स्थुः॒ ।

कृ॒ष्णात् । उत् । अ॒स्था॒त् । अ॒र्या॑ । विऽहा॑याः । चिकि॑त्सन्ती । मानु॑षाय । क्षया॑य ॥

Padapatha Devanagari Nonaccented

पृथुः । रथः । दक्षिणायाः । अयोजि । आ । एनम् । देवासः । अमृतासः । अस्थुः ।

कृष्णात् । उत् । अस्थात् । अर्या । विऽहायाः । चिकित्सन्ती । मानुषाय । क्षयाय ॥

Padapatha transliteration accented

pṛthúḥ ǀ ráthaḥ ǀ dákṣiṇāyāḥ ǀ ayoji ǀ ā́ ǀ enam ǀ devā́saḥ ǀ amṛ́tāsaḥ ǀ asthuḥ ǀ

kṛṣṇā́t ǀ út ǀ asthāt ǀ aryā́ ǀ ví-hāyāḥ ǀ cíkitsantī ǀ mā́nuṣāya ǀ kṣáyāya ǁ

Padapatha transliteration nonaccented

pṛthuḥ ǀ rathaḥ ǀ dakṣiṇāyāḥ ǀ ayoji ǀ ā ǀ enam ǀ devāsaḥ ǀ amṛtāsaḥ ǀ asthuḥ ǀ

kṛṣṇāt ǀ ut ǀ asthāt ǀ aryā ǀ vi-hāyāḥ ǀ cikitsantī ǀ mānuṣāya ǀ kṣayāya ǁ

interlinear translation

Wide [1] chariot [2] of Dakshina1 [3] is yoked [4], immortal [8] gods [7] have stood [9] on [5] it [6]; {She} has stood [12] upward [11] from blackness [10], Arya [13], vast [14], manifested in consciousness [15] for human [16] house [17].

1 Dakshina – Goddess, Power of discrimination. Sri Aurobindo writes in The Secret of the Veda: “we have Dakshina associated with the manifestation of knowledge and sometimes almost identified with Usha, the divine Dawn, who is the bringer of illumination. I shall suggest that Dakshina like the more famous Ila, Saraswati and Sarama, is one of four goddesses representing the four faculties of the Ritam or Truth-consciousness,— Ila representing truth-vision or revelation, Saraswati truth-audition, inspiration, the divine word, Sarama intuition, Dakshina the separative intuitional discrimination.” (CWSA.– Vol.15.– 1998, p.73)

01.123.02   (Mandala. Sukta. Rik)

2.1.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.032   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जयं॑ती॒ वाजं॑ बृह॒ती सनु॑त्री ।

उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥

Samhita Devanagari Nonaccented

पूर्वा विश्वस्माद्भुवनादबोधि जयंती वाजं बृहती सनुत्री ।

उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥

Samhita transliteration accented

pū́rvā víśvasmādbhúvanādabodhi jáyantī vā́jam bṛhatī́ sánutrī ǀ

uccā́ vyákhyadyuvatíḥ punarbhū́róṣā́ aganprathamā́ pūrváhūtau ǁ

Samhita transliteration nonaccented

pūrvā viśvasmādbhuvanādabodhi jayantī vājam bṛhatī sanutrī ǀ

uccā vyakhyadyuvatiḥ punarbhūroṣā aganprathamā pūrvahūtau ǁ

Padapatha Devanagari Accented

पूर्वा॑ । विश्व॑स्मात् । भुव॑नात् । अ॒बो॒धि॒ । जय॑न्ती । वाज॑म् । बृ॒ह॒ती । सनु॑त्री ।

उ॒च्चा । वि । अ॒ख्य॒त् । यु॒व॒तिः । पु॒नः॒ऽभूः । आ । उ॒षाः । अ॒ग॒न् । प्र॒थ॒मा । पू॒र्वऽहू॑तौ ॥

Padapatha Devanagari Nonaccented

पूर्वा । विश्वस्मात् । भुवनात् । अबोधि । जयन्ती । वाजम् । बृहती । सनुत्री ।

उच्चा । वि । अख्यत् । युवतिः । पुनःऽभूः । आ । उषाः । अगन् । प्रथमा । पूर्वऽहूतौ ॥

Padapatha transliteration accented

pū́rvā ǀ víśvasmāt ǀ bhúvanāt ǀ abodhi ǀ jáyantī ǀ vā́jam ǀ bṛhatī́ ǀ sánutrī ǀ

uccā́ ǀ ví ǀ akhyat ǀ yuvatíḥ ǀ punaḥ-bhū́ḥ ǀ ā́ ǀ uṣā́ḥ ǀ agan ǀ prathamā́ ǀ pūrvá-hūtau ǁ

Padapatha transliteration nonaccented

pūrvā ǀ viśvasmāt ǀ bhuvanāt ǀ abodhi ǀ jayantī ǀ vājam ǀ bṛhatī ǀ sanutrī ǀ

uccā ǀ vi ǀ akhyat ǀ yuvatiḥ ǀ punaḥ-bhūḥ ǀ ā ǀ uṣāḥ ǀ agan ǀ prathamā ǀ pūrva-hūtau ǁ

interlinear translation

The first [1] from all [2] world [3] {she} awakes [4], conquering [5] plenitude [6], vast [7], procuring [8]; from above [9] {she} has shined out [10+11], young [12], ever reborn [13], Dawn [15] has came [14+16] first [17] in the earliest calling [18].

01.123.03   (Mandala. Sukta. Rik)

2.1.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.033   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते ।

दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥

Samhita Devanagari Nonaccented

यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते ।

देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥

Samhita transliteration accented

yádadyá bhāgám vibhájāsi nṛ́bhya úṣo devi martyatrā́ sujāte ǀ

devó no átra savitā́ dámūnā ánāgaso vocati sū́ryāya ǁ

Samhita transliteration nonaccented

yadadya bhāgam vibhajāsi nṛbhya uṣo devi martyatrā sujāte ǀ

devo no atra savitā damūnā anāgaso vocati sūryāya ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । भा॒गम् । वि॒ऽभजा॑सि । नृऽभ्यः॑ । उषः॑ । दे॒वि॒ । म॒र्त्य॒ऽत्रा । सु॒ऽजा॒ते॒ ।

दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । दमू॑नाः । अना॑गसः । वो॒च॒ति॒ । सूर्या॑य ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । भागम् । विऽभजासि । नृऽभ्यः । उषः । देवि । मर्त्यऽत्रा । सुऽजाते ।

देवः । नः । अत्र । सविता । दमूनाः । अनागसः । वोचति । सूर्याय ॥

Padapatha transliteration accented

yát ǀ adyá ǀ bhāgám ǀ vi-bhájāsi ǀ nṛ́-bhyaḥ ǀ úṣaḥ ǀ devi ǀ martya-trā́ ǀ su-jāte ǀ

deváḥ ǀ naḥ ǀ átra ǀ savitā́ ǀ dámūnāḥ ǀ ánāgasaḥ ǀ vocati ǀ sū́ryāya ǁ

Padapatha transliteration nonaccented

yat ǀ adya ǀ bhāgam ǀ vi-bhajāsi ǀ nṛ-bhyaḥ ǀ uṣaḥ ǀ devi ǀ martya-trā ǀ su-jāte ǀ

devaḥ ǀ naḥ ǀ atra ǀ savitā ǀ damūnāḥ ǀ anāgasaḥ ǀ vocati ǀ sūryāya ǁ

interlinear translation

For [1] now [2] {thou} will give [4] share {in riches} [3] to manly ones [5] among mortal men [8], O Dawn [6], O goddess [7], well-born [9]; then [12] god [10] Savitri [13], dweller in man’s home [14], may declare [16] us [11] blameless [15] for the Sun [17].

01.123.04   (Mandala. Sukta. Rik)

2.1.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.034   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना ।

सिषा॑संती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नां ॥

Samhita Devanagari Nonaccented

गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना ।

सिषासंती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनां ॥

Samhita transliteration accented

gṛháṃgṛhamahanā́ yātyácchā divédive ádhi nā́mā dádhānā ǀ

síṣāsantī dyotanā́ śáśvadā́gādágramagramídbhajate vásūnām ǁ

Samhita transliteration nonaccented

gṛhaṃgṛhamahanā yātyacchā divedive adhi nāmā dadhānā ǀ

siṣāsantī dyotanā śaśvadāgādagramagramidbhajate vasūnām ǁ

Padapatha Devanagari Accented

गृ॒हम्ऽगृ॑हम् । अ॒ह॒ना । या॒ति॒ । अच्छ॑ । दि॒वेऽदि॑वे । अधि॑ । नाम॑ । दधा॑ना ।

सिसा॑सन्ती । द्यो॒त॒ना । शश्व॑त् । आ । अ॒गा॒त् । अग्र॑म्ऽअग्रम् । इत् । भ॒ज॒ते॒ । वसू॑नाम् ॥

Padapatha Devanagari Nonaccented

गृहम्ऽगृहम् । अहना । याति । अच्छ । दिवेऽदिवे । अधि । नाम । दधाना ।

सिसासन्ती । द्योतना । शश्वत् । आ । अगात् । अग्रम्ऽअग्रम् । इत् । भजते । वसूनाम् ॥

Padapatha transliteration accented

gṛhám-gṛham ǀ ahanā́ ǀ yāti ǀ áccha ǀ divé-dive ǀ ádhi ǀ nā́ma ǀ dádhānā ǀ

sísāsantī ǀ dyotanā́ ǀ śáśvat ǀ ā́ ǀ agāt ǀ ágram-agram ǀ ít ǀ bhajate ǀ vásūnām ǁ

Padapatha transliteration nonaccented

gṛham-gṛham ǀ ahanā ǀ yāti ǀ accha ǀ dive-dive ǀ adhi ǀ nāma ǀ dadhānā ǀ

sisāsantī ǀ dyotanā ǀ śaśvat ǀ ā ǀ agāt ǀ agram-agram ǀ it ǀ bhajate ǀ vasūnām ǁ

interlinear translation

{She} goes [3] to [4] house and house [1] with day [2] from above [6] day by day [5] holding [8] the name [7]; {she} desiring to conquer [9], illuminating [10] came [12+13] continually [11]; verily [15], again and again the first [14] {she} distributes [16] the riches [17].

01.123.05   (Mandala. Sukta. Rik)

2.1.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.035   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व ।

प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥

Samhita Devanagari Nonaccented

भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व ।

पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥

Samhita transliteration accented

bhágasya svásā váruṇasya jāmírúṣaḥ sūnṛte prathamā́ jarasva ǀ

paścā́ sá daghyā yó aghásya dhātā́ jáyema tám dákṣiṇayā ráthena ǁ

Samhita transliteration nonaccented

bhagasya svasā varuṇasya jāmiruṣaḥ sūnṛte prathamā jarasva ǀ

paścā sa daghyā yo aghasya dhātā jayema tam dakṣiṇayā rathena ǁ

Padapatha Devanagari Accented

भग॑स्य । स्वसा॑ । वरु॑णस्य । जा॒मिः । उषः॑ । सू॒नृ॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ ।

प॒श्चा । सः । द॒घ्याः॒ । यः । अ॒घस्य॑ । धा॒ता । जये॑म । तम् । दक्षि॑णया । रथे॑न ॥

Padapatha Devanagari Nonaccented

भगस्य । स्वसा । वरुणस्य । जामिः । उषः । सूनृते । प्रथमा । जरस्व ।

पश्चा । सः । दघ्याः । यः । अघस्य । धाता । जयेम । तम् । दक्षिणया । रथेन ॥

Padapatha transliteration accented

bhágasya ǀ svásā ǀ váruṇasya ǀ jāmíḥ ǀ úṣaḥ ǀ sūnṛte ǀ prathamā́ ǀ jarasva ǀ

paścā́ ǀ sáḥ ǀ daghyāḥ ǀ yáḥ ǀ aghásya ǀ dhātā́ ǀ jáyema ǀ tám ǀ dákṣiṇayā ǀ ráthena ǁ

Padapatha transliteration nonaccented

bhagasya ǀ svasā ǀ varuṇasya ǀ jāmiḥ ǀ uṣaḥ ǀ sūnṛte ǀ prathamā ǀ jarasva ǀ

paścā ǀ saḥ ǀ daghyāḥ ǀ yaḥ ǀ aghasya ǀ dhātā ǀ jayema ǀ tam ǀ dakṣiṇayā ǀ rathena ǁ

interlinear translation

The sister [2] of Bhaga [1], close comrade [4] of Varuna [3], O Dawn [5], do come [8], the first [7] in true word [6]; let [11] him [10] stay [11] behind [9], who [12] {is} supporter [14] of evil [13], let {us} overcome [15] him [16] by Dakshina [17], by chariot [18].

01.123.06   (Mandala. Sukta. Rik)

2.1.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.036   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नयः॑ शुशुचा॒नासो॑ अस्थुः ।

स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वंत्यु॒षसो॑ विभा॒तीः ॥

Samhita Devanagari Nonaccented

उदीरतां सूनृता उत्पुरंधीरुदग्नयः शुशुचानासो अस्थुः ।

स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वंत्युषसो विभातीः ॥

Samhita transliteration accented

údīratām sūnṛ́tā útpúraṃdhīrúdagnáyaḥ śuśucānā́so asthuḥ ǀ

spārhā́ vásūni támasā́pagūḷhāvíṣkṛṇvantyuṣáso vibhātī́ḥ ǁ

Samhita transliteration nonaccented

udīratām sūnṛtā utpuraṃdhīrudagnayaḥ śuśucānāso asthuḥ ǀ

spārhā vasūni tamasāpagūḷhāviṣkṛṇvantyuṣaso vibhātīḥ ǁ

Padapatha Devanagari Accented

उत् । ई॒र॒ता॒म् । सू॒नृताः॑ । उत् । पुर॑म्ऽधीः । उत् । अ॒ग्नयः॑ । शु॒शु॒चा॒नासः॑ । अ॒स्थुः॒ ।

स्पा॒र्हा । वसू॑नि । तम॑सा । अप॑ऽगूळ्हा । आ॒विः । कृ॒ण्व॒न्ति॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ॥

Padapatha Devanagari Nonaccented

उत् । ईरताम् । सूनृताः । उत् । पुरम्ऽधीः । उत् । अग्नयः । शुशुचानासः । अस्थुः ।

स्पार्हा । वसूनि । तमसा । अपऽगूळ्हा । आविः । कृण्वन्ति । उषसः । विऽभातीः ॥

Padapatha transliteration accented

út ǀ īratām ǀ sūnṛ́tāḥ ǀ út ǀ púram-dhīḥ ǀ út ǀ agnáyaḥ ǀ śuśucānā́saḥ ǀ asthuḥ ǀ

spārhā́ ǀ vásūni ǀ támasā ǀ ápa-gūḷhā ǀ āvíḥ ǀ kṛṇvanti ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǁ

Padapatha transliteration nonaccented

ut ǀ īratām ǀ sūnṛtāḥ ǀ ut ǀ puram-dhīḥ ǀ ut ǀ agnayaḥ ǀ śuśucānāsaḥ ǀ asthuḥ ǀ

spārhā ǀ vasūni ǀ tamasā ǀ apa-gūḷhā ǀ āviḥ ǀ kṛṇvanti ǀ uṣasaḥ ǀ vi-bhātīḥ ǁ

interlinear translation

Let [2] true words [3] rose [2] upward [1], upward [4] – fullness of thought [5], shining [8] flames [7] have stood [9] upward [6]; desirable [10] riches [11], hidden [13] by darkness [12], the shining [17] Dawns [16] have made [15] manifested [14].

01.123.07   (Mandala. Sukta. Rik)

2.1.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.037   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते ।

प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥

Samhita Devanagari Nonaccented

अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते ।

परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥

Samhita transliteration accented

ápānyádétyabhyányádeti víṣurūpe áhanī sám carete ǀ

parikṣítostámo anyā́ gúhākarádyauduṣā́ḥ śóśucatā ráthena ǁ

Samhita transliteration nonaccented

apānyadetyabhyanyadeti viṣurūpe ahanī sam carete ǀ

parikṣitostamo anyā guhākaradyauduṣāḥ śośucatā rathena ǁ

Padapatha Devanagari Accented

अप॑ । अ॒न्यत् । एति॑ । अ॒भि । अ॒न्यत् । ए॒ति॒ । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । सम् । च॒रे॒ते॒ इति॑ ।

प॒रि॒ऽक्षितोः॑ । तमः॑ । अ॒न्या । गुहा॑ । अ॒कः॒ । अद्यौ॑त् । उ॒षाः । शोशु॑चता । रथे॑न ॥

Padapatha Devanagari Nonaccented

अप । अन्यत् । एति । अभि । अन्यत् । एति । विषुरूपे इति विषुऽरूपे । अहनी इति । सम् । चरेते इति ।

परिऽक्षितोः । तमः । अन्या । गुहा । अकः । अद्यौत् । उषाः । शोशुचता । रथेन ॥

Padapatha transliteration accented

ápa ǀ anyát ǀ éti ǀ abhí ǀ anyát ǀ eti ǀ víṣurūpe íti víṣu-rūpe ǀ áhanī íti ǀ sám ǀ carete íti ǀ

pari-kṣítoḥ ǀ támaḥ ǀ anyā́ ǀ gúhā ǀ akaḥ ǀ ádyaut ǀ uṣā́ḥ ǀ śóśucatā ǀ ráthena ǁ

Padapatha transliteration nonaccented

apa ǀ anyat ǀ eti ǀ abhi ǀ anyat ǀ eti ǀ viṣurūpe iti viṣu-rūpe ǀ ahanī iti ǀ sam ǀ carete iti ǀ

pari-kṣitoḥ ǀ tamaḥ ǀ anyā ǀ guhā ǀ akaḥ ǀ adyaut ǀ uṣāḥ ǀ śośucatā ǀ rathena ǁ

interlinear translation

One [2] goes [3] away [1] – another [5] come [4+6], having different forms [7] Day and Night [8] move [10] together [9]; one [13] has made [15] the darkness [12] of two surrounding dwellings [11] the secrecy [14], Dawn [17] has shined [16] with bright [18] chariot [19].

01.123.08   (Mandala. Sukta. Rik)

2.1.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.038   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चंते॒ वरु॑णस्य॒ धाम॑ ।

अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यंति स॒द्यः ॥

Samhita Devanagari Nonaccented

सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचंते वरुणस्य धाम ।

अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यंति सद्यः ॥

Samhita transliteration accented

sadṛ́śīradyá sadṛ́śīrídu śvó dīrghám sacante váruṇasya dhā́ma ǀ

anavadyā́striṃśátam yójanānyékaikā krátum pári yanti sadyáḥ ǁ

Samhita transliteration nonaccented

sadṛśīradya sadṛśīridu śvo dīrgham sacante varuṇasya dhāma ǀ

anavadyāstriṃśatam yojanānyekaikā kratum pari yanti sadyaḥ ǁ

Padapatha Devanagari Accented

स॒ऽदृशीः॑ । अ॒द्य । स॒ऽदृशीः॑ । इत् । ऊं॒ इति॑ । श्वः । दी॒र्घम् । स॒च॒न्ते॒ । वरु॑णस्य । धाम॑ ।

अ॒न॒व॒द्याः । त्रिं॒शत॑म् । योज॑नानि । एका॑ऽएका । क्रतु॑म् । परि॑ । य॒न्ति॒ । स॒द्यः ॥

Padapatha Devanagari Nonaccented

सऽदृशीः । अद्य । सऽदृशीः । इत् । ऊं इति । श्वः । दीर्घम् । सचन्ते । वरुणस्य । धाम ।

अनवद्याः । त्रिंशतम् । योजनानि । एकाऽएका । क्रतुम् । परि । यन्ति । सद्यः ॥

Padapatha transliteration accented

sa-dṛ́śīḥ ǀ adyá ǀ sa-dṛ́śīḥ ǀ ít ǀ ūṃ íti ǀ śváḥ ǀ dīrghám ǀ sacante ǀ váruṇasya ǀ dhā́ma ǀ

anavadyā́ḥ ǀ triṃśátam ǀ yójanāni ǀ ékā-ekā ǀ krátum ǀ pári ǀ yanti ǀ sadyáḥ ǁ

Padapatha transliteration nonaccented

sa-dṛśīḥ ǀ adya ǀ sa-dṛśīḥ ǀ it ǀ ūṃ iti ǀ śvaḥ ǀ dīrgham ǀ sacante ǀ varuṇasya ǀ dhāma ǀ

anavadyāḥ ǀ triṃśatam ǀ yojanāni ǀ ekā-ekā ǀ kratum ǀ pari ǀ yanti ǀ sadyaḥ ǁ

interlinear translation

The same [1] today [2], the same [3], truly [4], tomorrow [6], {they} cleave [8] to long-extended [7] plane [10] of Varuna [9]; faultless [11] thirty [12] yoked [13] in work [15], one by one [14] everyday [18] go [17] around [16].

01.123.09   (Mandala. Sukta. Rik)

2.1.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.039   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची ।

ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चरं॑ती ॥

Samhita Devanagari Nonaccented

जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची ।

ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरंती ॥

Samhita transliteration accented

jānatyáhnaḥ prathamásya nā́ma śukrā́ kṛṣṇā́dajaniṣṭa śvitīcī́ ǀ

ṛtásya yóṣā ná mināti dhā́mā́haraharniṣkṛtámācárantī ǁ

Samhita transliteration nonaccented

jānatyahnaḥ prathamasya nāma śukrā kṛṣṇādajaniṣṭa śvitīcī ǀ

ṛtasya yoṣā na mināti dhāmāharaharniṣkṛtamācarantī ǁ

Padapatha Devanagari Accented

जा॒न॒ती । अह्नः॑ । प्र॒थ॒मस्य॑ । नाम॑ । शु॒क्रा । कृ॒ष्णात् । अ॒ज॒नि॒ष्ट॒ । श्वि॒ती॒ची ।

ऋ॒तस्य॑ । योषा॑ । न । मि॒ना॒ति॒ । धाम॑ । अहः॑ऽअहः । निः॒ऽकृ॒तम् । आ॒ऽचर॑न्ती ॥

Padapatha Devanagari Nonaccented

जानती । अह्नः । प्रथमस्य । नाम । शुक्रा । कृष्णात् । अजनिष्ट । श्वितीची ।

ऋतस्य । योषा । न । मिनाति । धाम । अहःऽअहः । निःऽकृतम् । आऽचरन्ती ॥

Padapatha transliteration accented

jānatī́ ǀ áhnaḥ ǀ prathamásya ǀ nā́ma ǀ śukrā́ ǀ kṛṣṇā́t ǀ ajaniṣṭa ǀ śvitīcī́ ǀ

ṛtásya ǀ yóṣā ǀ ná ǀ mināti ǀ dhā́ma ǀ áhaḥ-ahaḥ ǀ niḥ-kṛtám ǀ ā-cárantī ǁ

Padapatha transliteration nonaccented

jānatī ǀ ahnaḥ ǀ prathamasya ǀ nāma ǀ śukrā ǀ kṛṣṇāt ǀ ajaniṣṭa ǀ śvitīcī ǀ

ṛtasya ǀ yoṣā ǀ na ǀ mināti ǀ dhāma ǀ ahaḥ-ahaḥ ǀ niḥ-kṛtam ǀ ā-carantī ǁ

interlinear translation

Knowing [1] the name [4] of supreme [3] Day [2], blazing [5], {she} is born [7] from the blackness [6] whitening [8]; the woman [10] does not [11] violate [12] plane [13] of the Truth [9] making [16] day by day [14] that has been done [15].

01.123.10   (Mandala. Sukta. Rik)

2.1.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.040   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणं ।

सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥

Samhita Devanagari Nonaccented

कन्येव तन्वा शाशदानाँ एषि देवि देवमियक्षमाणं ।

संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥

Samhita transliteration accented

kanyéva tanvā́ śā́śadānām̐ éṣi devi devámíyakṣamāṇam ǀ

saṃsmáyamānā yuvatíḥ purástādāvírvákṣāṃsi kṛṇuṣe vibhātī́ ǁ

Samhita transliteration nonaccented

kanyeva tanvā śāśadānām̐ eṣi devi devamiyakṣamāṇam ǀ

saṃsmayamānā yuvatiḥ purastādāvirvakṣāṃsi kṛṇuṣe vibhātī ǁ

Padapatha Devanagari Accented

क॒न्या॑ऽइव । त॒न्वा॑ । शाश॑दाना । एषि॑ । दे॒वि॒ । दे॒वम् । इय॑क्षमाणम् ।

स॒म्ऽस्मय॑माना । यु॒व॒तिः । पु॒रस्ता॑त् । आ॒विः । वक्षां॑सि । कृ॒णु॒षे॒ । वि॒ऽभा॒ती ॥

Padapatha Devanagari Nonaccented

कन्याऽइव । तन्वा । शाशदाना । एषि । देवि । देवम् । इयक्षमाणम् ।

सम्ऽस्मयमाना । युवतिः । पुरस्तात् । आविः । वक्षांसि । कृणुषे । विऽभाती ॥

Padapatha transliteration accented

kanyā́-iva ǀ tanvā́ ǀ śā́śadānā ǀ éṣi ǀ devi ǀ devám ǀ íyakṣamāṇam ǀ

sam-smáyamānā ǀ yuvatíḥ ǀ purástāt ǀ āvíḥ ǀ vákṣāṃsi ǀ kṛṇuṣe ǀ vi-bhātī́ ǁ

Padapatha transliteration nonaccented

kanyā-iva ǀ tanvā ǀ śāśadānā ǀ eṣi ǀ devi ǀ devam ǀ iyakṣamāṇam ǀ

sam-smayamānā ǀ yuvatiḥ ǀ purastāt ǀ āviḥ ǀ vakṣāṃsi ǀ kṛṇuṣe ǀ vi-bhātī ǁ

interlinear translation

Triumphant [3], as if with maiden [1] form [2] {thou} goest [4], O goddess [5], to eager [7] god [6]; smiling [8], young [9] makest [13] shining [14] breasts [12] opened [11] in front [10].

01.123.11   (Mandala. Sukta. Rik)

2.1.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.041   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कं ।

भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशंत ॥

Samhita Devanagari Nonaccented

सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कं ।

भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशंत ॥

Samhita transliteration accented

susaṃkāśā́ mātṛ́mṛṣṭeva yóṣāvístanvám kṛṇuṣe dṛśé kám ǀ

bhadrā́ tvámuṣo vitarám vyúccha ná tátte anyā́ uṣáso naśanta ǁ

Samhita transliteration nonaccented

susaṃkāśā mātṛmṛṣṭeva yoṣāvistanvam kṛṇuṣe dṛśe kam ǀ

bhadrā tvamuṣo vitaram vyuccha na tatte anyā uṣaso naśanta ǁ

Padapatha Devanagari Accented

सु॒ऽसं॒का॒शा । मा॒तृमृ॑ष्टाऽइव । योषा॑ । आ॒विः । त॒न्व॑म् । कृ॒णु॒षे॒ । दृ॒शे । कम् ।

भ॒द्रा । त्वम् । उ॒षः॒ । वि॒ऽत॒रम् । वि । उ॒च्छ॒ । न । तत् । ते॒ । अ॒न्याः । उ॒षसः॑ । न॒श॒न्त॒ ॥

Padapatha Devanagari Nonaccented

सुऽसंकाशा । मातृमृष्टाऽइव । योषा । आविः । तन्वम् । कृणुषे । दृशे । कम् ।

भद्रा । त्वम् । उषः । विऽतरम् । वि । उच्छ । न । तत् । ते । अन्याः । उषसः । नशन्त ॥

Padapatha transliteration accented

su-saṃkāśā́ ǀ mātṛ́mṛṣṭā-iva ǀ yóṣā ǀ āvíḥ ǀ tanvám ǀ kṛṇuṣe ǀ dṛśé ǀ kám ǀ

bhadrā́ ǀ tvám ǀ uṣaḥ ǀ vi-tarám ǀ ví ǀ uccha ǀ ná ǀ tát ǀ te ǀ anyā́ḥ ǀ uṣásaḥ ǀ naśanta ǁ

Padapatha transliteration nonaccented

su-saṃkāśā ǀ mātṛmṛṣṭā-iva ǀ yoṣā ǀ āviḥ ǀ tanvam ǀ kṛṇuṣe ǀ dṛśe ǀ kam ǀ

bhadrā ǀ tvam ǀ uṣaḥ ǀ vi-taram ǀ vi ǀ uccha ǀ na ǀ tat ǀ te ǀ anyāḥ ǀ uṣasaḥ ǀ naśanta ǁ

interlinear translation

Beautiful [1], as if dressed by mother [2], the woman [3] makes [6] {her} body [5] manifested [4] for vision [7]; auspicious [9], O Dawn [11], leading beyond [12], thou [10] do shine out [13+14], another [18] Dawns [19] did not [15] reach [20] that [16] thee [17].

01.123.12   (Mandala. Sukta. Rik)

2.1.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.042   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य ।

परा॑ च॒ यंति॒ पुन॒रा च॑ यंति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ॥

Samhita Devanagari Nonaccented

अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।

परा च यंति पुनरा च यंति भद्रा नाम वहमाना उषासः ॥

Samhita transliteration accented

áśvāvatīrgómatīrviśvávārā yátamānā raśmíbhiḥ sū́ryasya ǀ

párā ca yánti púnarā́ ca yanti bhadrā́ nā́ma váhamānā uṣā́saḥ ǁ

Samhita transliteration nonaccented

aśvāvatīrgomatīrviśvavārā yatamānā raśmibhiḥ sūryasya ǀ

parā ca yanti punarā ca yanti bhadrā nāma vahamānā uṣāsaḥ ǁ

Padapatha Devanagari Accented

अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्वऽवा॑राः । यत॑मानाः । र॒श्मिऽभिः॑ । सूर्य॑स्य ।

परा॑ । च॒ । यन्ति॑ । पुनः॑ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम॑ । वह॑मानाः । उ॒षसः॑ ॥

Padapatha Devanagari Nonaccented

अश्वऽवतीः । गोऽमतीः । विश्वऽवाराः । यतमानाः । रश्मिऽभिः । सूर्यस्य ।

परा । च । यन्ति । पुनः । आ । च । यन्ति । भद्रा । नाम । वहमानाः । उषसः ॥

Padapatha transliteration accented

áśva-vatīḥ ǀ gó-matīḥ ǀ viśvá-vārāḥ ǀ yátamānāḥ ǀ raśmí-bhiḥ ǀ sū́ryasya ǀ

párā ǀ ca ǀ yánti ǀ púnaḥ ǀ ā́ ǀ ca ǀ yanti ǀ bhadrā́ ǀ nā́ma ǀ váhamānāḥ ǀ uṣásaḥ ǁ

Padapatha transliteration nonaccented

aśva-vatīḥ ǀ go-matīḥ ǀ viśva-vārāḥ ǀ yatamānāḥ ǀ raśmi-bhiḥ ǀ sūryasya ǀ

parā ǀ ca ǀ yanti ǀ punaḥ ǀ ā ǀ ca ǀ yanti ǀ bhadrā ǀ nāma ǀ vahamānāḥ ǀ uṣasaḥ ǁ

interlinear translation

Bringing horses [1], bringing cows (perceptions from supramental Svar) [2], {they}, in whom there are all desirable things [3], going [4] with rays [5] of the Sun [6], and [12] go [9] away [7], and [12] come [11+13] again [10], Dawns [17] bearing [16] the auspicious [14] name [15].

01.123.13   (Mandala. Sukta. Rik)

2.1.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.043   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रंभ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि ।

उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥

Samhita Devanagari Nonaccented

ऋतस्य रश्मिमनुयच्छमाना भद्रंभद्रं क्रतुमस्मासु धेहि ।

उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥

Samhita transliteration accented

ṛtásya raśmímanuyácchamānā bhadrámbhadram krátumasmā́su dhehi ǀ

úṣo no adyá suhávā vyúcchāsmā́su rā́yo maghávatsu ca syuḥ ǁ

Samhita transliteration nonaccented

ṛtasya raśmimanuyacchamānā bhadrambhadram kratumasmāsu dhehi ǀ

uṣo no adya suhavā vyucchāsmāsu rāyo maghavatsu ca syuḥ ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । र॒श्मिम् । अ॒नु॒ऽयच्छ॑माना । भ॒द्रम्ऽभ॑द्रम् । क्रतु॑म् । अ॒स्मासु॑ । धे॒हि॒ ।

उषः॑ । नः॒ । अ॒द्य । सु॒ऽहवा॑ । वि । उ॒च्छ॒ । अ॒स्मासु॑ । रायः॑ । म॒घव॑त्ऽसु । च॒ । स्यु॒रिति॑ स्युः ॥

Padapatha Devanagari Nonaccented

ऋतस्य । रश्मिम् । अनुऽयच्छमाना । भद्रम्ऽभद्रम् । क्रतुम् । अस्मासु । धेहि ।

उषः । नः । अद्य । सुऽहवा । वि । उच्छ । अस्मासु । रायः । मघवत्ऽसु । च । स्युरिति स्युः ॥

Padapatha transliteration accented

ṛtásya ǀ raśmím ǀ anu-yácchamānā ǀ bhadrám-bhadram ǀ krátum ǀ asmā́su ǀ dhehi ǀ

úṣaḥ ǀ naḥ ǀ adyá ǀ su-hávā ǀ ví ǀ uccha ǀ asmā́su ǀ rā́yaḥ ǀ maghávat-su ǀ ca ǀ syuríti syuḥ ǁ

Padapatha transliteration nonaccented

ṛtasya ǀ raśmim ǀ anu-yacchamānā ǀ bhadram-bhadram ǀ kratum ǀ asmāsu ǀ dhehi ǀ

uṣaḥ ǀ naḥ ǀ adya ǀ su-havā ǀ vi ǀ uccha ǀ asmāsu ǀ rāyaḥ ǀ maghavat-su ǀ ca ǀ syuriti syuḥ ǁ

interlinear translation

Directing [3] the ray [2] of the Truth [1], do uphold [7] auspicious and auspicious [4] will [5] in us [6]; O Dawn [8], today [10], well called [11] do shine out [12+13] for us [9], let [18] riches [15] be [18] in us [14] and [17] in masters of plenitudes [16].

Translations and commentaries by Sri Aurobindo

1. September 19161

[Notes]

1.123.8. Thus the Dawns come with a constant alternation, thrice ten — the mystic number of our mentality — making the month

2. 1913–142

Sayana

प्रवृद्धायाः स्वव्यापारकुशलाया उषोदेवताया विस्तीर्णो रथोऽश्वैः सन्नद्धो

ऽभूत् । एतं सन्नद्धं रथममरणधर्माणो देवनशीला हविर्भाजो देवा आस्थितवन्तः

(देवयजनं गन्तुमारूढा इत्यर्थः) । अनन्तरं सोषा पूजनीया विविधगमनयुक्ता

महती वा मनुष्याणां निवासायान्धकारनिवारणरूपां चिकित्सां कुर्वती (तमो

निवारयन्ती) निकृष्टवर्णान्नैशात्तमसः सकाशादुत्थिताभूत् ।

[2. Suggestions]

दक्षिणायाः दक्षिणा in this verse may be an epithet of Usha, the Dawn. There is also a goddess Dakshina in the Veda, who is a female energy depending on the god Daksha. Daksha being the god who conducts the faculty of discriminative judgment, Dakshina is the faculty he conducts, intelligence, discrimination or reason. Intelligence has yoked her car, instituted, that is to say, the joy of her activities; the deathless gods take their seats in the car, not as Sayana suggests to go to the material sacrifice in the car of dawn, but to take their part in the internal yajna in the chariot of the Intelligence. In this hymn, however, since it is the dawn of realisation in the mind that is intended, Dakshina and Usha are possibly identified or at any rate so closely associated that their action and epithets are almost in common.

Intelligence or Dawn has risen up out of the black darkness; illumination of Intelligence has come out of the obscuration of ignorance or aprakasha; कृष्णात् from the black is a description of the tamoguna which is always represented in Yoga by the black colour. Dakshina or Usha is अर्या, noble, one of the high gods that help as opposed to the Dasyus, the dark and ignoble enemies of the spirit; she is विहायाः, either wide or various in her motion or wide and vast in her being, बृहती, a power of the Mahas, a birth from the wideness of the truth of things. She rises चिकित्सन्ती मानुषाय क्षयाय. Sayana’s interpretation, “healing the disease of darkness with a view to human habitation”, is obviously a forced modern gloss. चिकित्सन्ती in the Veda differs in sense from कित् (चिकेत; केतु) only by the addition of the general idea of continuity or else of frequency or prolonged unfinished action. Dakshina or Usha, the dawn of mental illumination, brings knowledge, perception, vision, in a word केतु for the firm establishing either of the mind in its illumination or of the human sadhaka in the fresh spiritual position or abiding place he has gained in the progress of his yoga. क्षय is frequently turned in this sense by the figurative and symbolical language of the Vedas. Or else it may be that Dakshina seeks certainty of knowledge (compare विचिकत्सा) for the firm establishment of the mind in its gettings.

3. 19133

1.123.1. The wide chariot of the Reason has been yoked, this all the immortal gods have ascended. From the blackness she has arisen who is noble and vast seeking knowledge for the mind’s foundation.

1.123.2. First before all the universe Dawn awoke conquering substance, vast, safely-preserving; high she shone abroad in her youth reborn; Usha came first in the earliest calling.

1.123.3. Because today thou dividest their share to the Strong Ones, Usha goddess beautiful shining upon the world of mortals, therefore here the god Savitri wide-governing utters us free from sin for the kingdom of the Sun.

1.123.4. To house and house the bright one comes towards us, in sky and sky establishing in their place the names of things; bent on enjoyment ever shining she comes and enjoys always the first fruit of every possession.

1.123.5. The sister of Bhaga, the twin of Varuna, Usha, goddess of Truth, thou first of the gods cleave to us; afterwards is he to be crushed who is the establisher of sin; him may we conquer by Reason with the speed of her chariot.

1.123.6. May the true lights arise in us, may those that hold this mansion; the forces of the night flaming pure join them; our desirable possessions hidden away by the darkness the wide-shining Dawns reveal.

1.123.7. [Incomplete]

 

1 The Hymns of the Atris. The Guardians of the Light. The Divine Dawn // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 481-486. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.3, No 2 – September 1916, pp. 105-110.

Back

2 CWSA.– Vol. 14.– Vedic and Philological Studies.– Pondicherry: Sri Aurobindo Ashram, 2016, pp. 390-392. (Part 3 № 10).

Back

3 CWSA.– Vol. 14.– Vedic and Philological Studies.– Pondicherry: Sri Aurobindo Ashram, 2016, p. 251. Около 1913. Заглавие: Hymn of Kakshivan Dairghatamasa to Dawn — I.123

Back

in Russian