SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 124

 

1. Info

To:    uṣas
From:   kakṣīvat dairghatamasa
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.124.01   (Mandala. Sukta. Rik)

2.1.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.044   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒षा उ॒च्छंती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् ।

दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥

Samhita Devanagari Nonaccented

उषा उच्छंती समिधाने अग्ना उद्यन्त्सूर्य उर्विया ज्योतिरश्रेत् ।

देवो नो अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥

Samhita transliteration accented

uṣā́ ucchántī samidhāné agnā́ udyántsū́rya urviyā́ jyótiraśret ǀ

devó no átra savitā́ nvártham prā́sāvīddvipátprá cátuṣpadityái ǁ

Samhita transliteration nonaccented

uṣā ucchantī samidhāne agnā udyantsūrya urviyā jyotiraśret ǀ

devo no atra savitā nvartham prāsāvīddvipatpra catuṣpadityai ǁ

Padapatha Devanagari Accented

उ॒षाः । उ॒च्छन्ती॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । उ॒त्ऽयन् । सूर्यः॑ । उ॒र्वि॒या । ज्योतिः॑ । अ॒श्रे॒त् ।

दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । नु । अर्थ॑म् । प्र । अ॒सा॒वी॒त् । द्वि॒ऽपत् । प्र । चतुः॑ऽपत् । इ॒त्यै ॥

Padapatha Devanagari Nonaccented

उषाः । उच्छन्ती । सम्ऽइधाने । अग्नौ । उत्ऽयन् । सूर्यः । उर्विया । ज्योतिः । अश्रेत् ।

देवः । नः । अत्र । सविता । नु । अर्थम् । प्र । असावीत् । द्विऽपत् । प्र । चतुःऽपत् । इत्यै ॥

Padapatha transliteration accented

uṣā́ḥ ǀ ucchántī ǀ sam-idhāné ǀ agnáu ǀ ut-yán ǀ sū́ryaḥ ǀ urviyā́ ǀ jyótiḥ ǀ aśret ǀ

deváḥ ǀ naḥ ǀ átra ǀ savitā́ ǀ nú ǀ ártham ǀ prá ǀ asāvīt ǀ dvi-pát ǀ prá ǀ cátuḥ-pat ǀ ityái ǁ

Padapatha transliteration nonaccented

uṣāḥ ǀ ucchantī ǀ sam-idhāne ǀ agnau ǀ ut-yan ǀ sūryaḥ ǀ urviyā ǀ jyotiḥ ǀ aśret ǀ

devaḥ ǀ naḥ ǀ atra ǀ savitā ǀ nu ǀ artham ǀ pra ǀ asāvīt ǀ dvi-pat ǀ pra ǀ catuḥ-pat ǀ ityai ǁ

interlinear translation

Dawn [1] shining out [2] in kindling [3] of Agni [4], rising [5] Surya [6] has spread [9] wide [7] light [8], then [12] the god [10] in us [11], Savitri [13], has urged [17] two-footed [18] forward [16] to goal [15], four-footed [20] forward [19] for movement [21].

01.124.02   (Mandala. Sukta. Rik)

2.1.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.045   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अमि॑नती॒ दैव्या॑नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या॑ यु॒गानि॑ ।

ई॒युषी॑णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ॥

Samhita Devanagari Nonaccented

अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।

ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥

Samhita transliteration accented

áminatī dáivyāni vratā́ni praminatī́ manuṣyā́ yugā́ni ǀ

īyúṣīṇāmupamā́ śáśvatīnāmāyatīnā́m prathamóṣā́ vyádyaut ǁ

Samhita transliteration nonaccented

aminatī daivyāni vratāni praminatī manuṣyā yugāni ǀ

īyuṣīṇāmupamā śaśvatīnāmāyatīnām prathamoṣā vyadyaut ǁ

Padapatha Devanagari Accented

अमि॑नती । दैव्या॑नि । व्र॒तानि॑ । प्र॒ऽमि॒न॒ती । म॒नु॒ष्या॑ । यु॒गानि॑ ।

ई॒युषी॑णाम् । उ॒प॒मा । शश्व॑तीनाम् । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒द्यौ॒त् ॥

Padapatha Devanagari Nonaccented

अमिनती । दैव्यानि । व्रतानि । प्रऽमिनती । मनुष्या । युगानि ।

ईयुषीणाम् । उपमा । शश्वतीनाम् । आऽयतीनाम् । प्रथमा । उषाः । वि । अद्यौत् ॥

Padapatha transliteration accented

áminatī ǀ dáivyāni ǀ vratā́ni ǀ pra-minatī́ ǀ manuṣyā́ ǀ yugā́ni ǀ

īyúṣīṇām ǀ upamā́ ǀ śáśvatīnām ǀ ā-yatīnā́m ǀ prathamā́ ǀ uṣā́ḥ ǀ ví ǀ adyaut ǁ

Padapatha transliteration nonaccented

aminatī ǀ daivyāni ǀ vratāni ǀ pra-minatī ǀ manuṣyā ǀ yugāni ǀ

īyuṣīṇām ǀ upamā ǀ śaśvatīnām ǀ ā-yatīnām ǀ prathamā ǀ uṣāḥ ǀ vi ǀ adyaut ǁ

interlinear translation

Not violating [1] divine [2] laws of works [3], observing [4] human [5] generations [6], the highest [8] from passed [7], the first [11] from continuous [9] following [10], Dawn [12] has shined out [13+14].

01.124.03   (Mandala. Sukta. Rik)

2.1.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.046   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त् ।

ऋ॒तस्य॒ पंथा॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥

Samhita Devanagari Nonaccented

एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात् ।

ऋतस्य पंथामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥

Samhita transliteration accented

eṣā́ divó duhitā́ prátyadarśi jyótirvásānā samanā́ purástāt ǀ

ṛtásya pánthāmánveti sādhú prajānatī́va ná díśo mināti ǁ

Samhita transliteration nonaccented

eṣā divo duhitā pratyadarśi jyotirvasānā samanā purastāt ǀ

ṛtasya panthāmanveti sādhu prajānatīva na diśo mināti ǁ

Padapatha Devanagari Accented

ए॒षा । दि॒वः । दु॒हि॒ता । प्रति॑ । अ॒द॒र्शि॒ । ज्योतिः॑ । वसा॑ना । स॒म॒ना । पु॒रस्ता॑त् ।

ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषा । दिवः । दुहिता । प्रति । अदर्शि । ज्योतिः । वसाना । समना । पुरस्तात् ।

ऋतस्य । पन्थाम् । अनु । एति । साधु । प्रजानतीऽइव । न । दिशः । मिनाति ॥

Padapatha transliteration accented

eṣā́ ǀ diváḥ ǀ duhitā́ ǀ práti ǀ adarśi ǀ jyótiḥ ǀ vásānā ǀ samanā́ ǀ purástāt ǀ

ṛtásya ǀ pánthām ǀ ánu ǀ eti ǀ sādhú ǀ prajānatī́-iva ǀ ná ǀ díśaḥ ǀ mināti ǁ

Padapatha transliteration nonaccented

eṣā ǀ divaḥ ǀ duhitā ǀ prati ǀ adarśi ǀ jyotiḥ ǀ vasānā ǀ samanā ǀ purastāt ǀ

ṛtasya ǀ panthām ǀ anu ǀ eti ǀ sādhu ǀ prajānatī-iva ǀ na ǀ diśaḥ ǀ mināti ǁ

interlinear translation

This [1] daughter [3] of Heaven [2] has appeared [5] towards {us} [4], in front [9] bearing [7] light [6] likewise [8]; {she} goes [13] straight [14] by path [11] of the Truth [10], knowing [15], does not [16] violate [18] directions [17].

01.124.04   (Mandala. Sukta. Rik)

2.1.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.047   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उपो॑ अदर्शि शुं॒ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ ।

अ॒द्म॒सन्न स॑स॒तो बो॒धयं॑ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णां ॥

Samhita Devanagari Nonaccented

उपो अदर्शि शुंध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि ।

अद्मसन्न ससतो बोधयंती शश्वत्तमागात्पुनरेयुषीणां ॥

Samhita transliteration accented

úpo adarśi śundhyúvo ná vákṣo nodhā́ ivāvírakṛta priyā́ṇi ǀ

admasánná sasató bodháyantī śaśvattamā́gātpúnareyúṣīṇām ǁ

Samhita transliteration nonaccented

upo adarśi śundhyuvo na vakṣo nodhā ivāvirakṛta priyāṇi ǀ

admasanna sasato bodhayantī śaśvattamāgātpunareyuṣīṇām ǁ

Padapatha Devanagari Accented

उपो॒ इति॑ । अ॒द॒र्शि॒ । शु॒न्ध्युवः॑ । न । वक्षः॑ । नो॒धाःऽइ॑व । आ॒विः । अ॒कृ॒त॒ । प्रि॒याणि॑ ।

अ॒द्म॒ऽसत् । न । स॒स॒तः । बो॒धय॑न्ती । श॒श्व॒त्ऽत॒मा । आ । अ॒गा॒त् । पुनः॑ । आ॒ऽई॒युषी॑णाम् ॥

Padapatha Devanagari Nonaccented

उपो इति । अदर्शि । शुन्ध्युवः । न । वक्षः । नोधाःऽइव । आविः । अकृत । प्रियाणि ।

अद्मऽसत् । न । ससतः । बोधयन्ती । शश्वत्ऽतमा । आ । अगात् । पुनः । आऽईयुषीणाम् ॥

Padapatha transliteration accented

úpo íti ǀ adarśi ǀ śundhyúvaḥ ǀ ná ǀ vákṣaḥ ǀ nodhā́ḥ-iva ǀ āvíḥ ǀ akṛta ǀ priyā́ṇi ǀ

adma-sát ǀ ná ǀ sasatáḥ ǀ bodháyantī ǀ śaśvat-tamā́ ǀ ā́ ǀ agāt ǀ púnaḥ ǀ ā-īyúṣīṇām ǁ

Padapatha transliteration nonaccented

upo iti ǀ adarśi ǀ śundhyuvaḥ ǀ na ǀ vakṣaḥ ǀ nodhāḥ-iva ǀ āviḥ ǀ akṛta ǀ priyāṇi ǀ

adma-sat ǀ na ǀ sasataḥ ǀ bodhayantī ǀ śaśvat-tamā ǀ ā ǀ agāt ǀ punaḥ ǀ ā-īyuṣīṇām ǁ

interlinear translation

As if [4] bright [3] breast [5] became visible [2], like Nodha [6], {she} has made [8] delights [9] manifested [7]; like [11] sitting in house [10], awaking [13] from sleep [12], most constant [14] from passed {Dawns} [18], again [17] {she} has came [15+16].

01.124.05   (Mandala. Sukta. Rik)

2.1.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.048   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुं ।

व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णंती॑ पि॒त्रोरु॒पस्था॑ ॥

Samhita Devanagari Nonaccented

पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुं ।

व्यु प्रथते वितरं वरीय ओभा पृणंती पित्रोरुपस्था ॥

Samhita transliteration accented

pū́rve árdhe rájaso aptyásya gávām jánitryakṛta prá ketúm ǀ

vyú prathate vitarám várīya óbhā́ pṛṇántī pitrórupásthā ǁ

Samhita transliteration nonaccented

pūrve ardhe rajaso aptyasya gavām janitryakṛta pra ketum ǀ

vyu prathate vitaram varīya obhā pṛṇantī pitrorupasthā ǁ

Padapatha Devanagari Accented

पूर्वे॑ । अर्धे॑ । रज॑सः । अ॒प्त्यस्य॑ । गवा॑म् । जनि॑त्री । अ॒कृ॒त॒ । प्र । के॒तुम् ।

वि । ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । आ । उ॒भा । पृ॒णन्ती॑ । पि॒त्रोः । उ॒पऽस्था॑ ॥

Padapatha Devanagari Nonaccented

पूर्वे । अर्धे । रजसः । अप्त्यस्य । गवाम् । जनित्री । अकृत । प्र । केतुम् ।

वि । ऊं इति । प्रथते । विऽतरम् । वरीयः । आ । उभा । पृणन्ती । पित्रोः । उपऽस्था ॥

Padapatha transliteration accented

pū́rve ǀ árdhe ǀ rájasaḥ ǀ aptyásya ǀ gávām ǀ jánitrī ǀ akṛta ǀ prá ǀ ketúm ǀ

ví ǀ ūṃ íti ǀ prathate ǀ vi-tarám ǀ várīyaḥ ǀ ā́ ǀ ubhā́ ǀ pṛṇántī ǀ pitróḥ ǀ upá-sthā ǁ

Padapatha transliteration nonaccented

pūrve ǀ ardhe ǀ rajasaḥ ǀ aptyasya ǀ gavām ǀ janitrī ǀ akṛta ǀ pra ǀ ketum ǀ

vi ǀ ūṃ iti ǀ prathate ǀ vi-taram ǀ varīyaḥ ǀ ā ǀ ubhā ǀ pṛṇantī ǀ pitroḥ ǀ upa-sthā ǁ

interlinear translation

In the upper [1] region [2] of the middle world [3] of air [4] the mother [6] of cows [5] formed [8+7] intuitive perception [9]; now [11] increases [10+12] wider [14] leading further [13], filling [17] both [16] parents [18], standing upwards [19].

01.124.06   (Mandala. Sukta. Rik)

2.1.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.049   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिं ।

अ॒रे॒पसा॑ त॒न्वा॒३॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥

Samhita Devanagari Nonaccented

एवेदेषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिं ।

अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती ॥

Samhita transliteration accented

evédeṣā́ purutámā dṛśé kám nā́jāmim ná pári vṛṇakti jāmím ǀ

arepásā tanvā́ śā́śadānā nā́rbhādī́ṣate ná mahó vibhātī́ ǁ

Samhita transliteration nonaccented

evedeṣā purutamā dṛśe kam nājāmim na pari vṛṇakti jāmim ǀ

arepasā tanvā śāśadānā nārbhādīṣate na maho vibhātī ǁ

Padapatha Devanagari Accented

ए॒व । इत् । ए॒षा । पु॒रु॒ऽतमा॑ । दृ॒शे । कम् । न । अजा॑मिम् । न । परि॑ । वृ॒ण॒क्ति॒ । जा॒मिम् ।

अ॒रे॒पसा॑ । त॒न्वा॑ । शाश॑दाना । न । अर्भा॑त् । ईष॑ते । न । म॒हः । वि॒ऽभा॒ती ॥

Padapatha Devanagari Nonaccented

एव । इत् । एषा । पुरुऽतमा । दृशे । कम् । न । अजामिम् । न । परि । वृणक्ति । जामिम् ।

अरेपसा । तन्वा । शाशदाना । न । अर्भात् । ईषते । न । महः । विऽभाती ॥

Padapatha transliteration accented

evá ǀ ít ǀ eṣā́ ǀ puru-támā ǀ dṛśé ǀ kám ǀ ná ǀ ájāmim ǀ ná ǀ pári ǀ vṛṇakti ǀ jāmím ǀ

arepásā ǀ tanvā́ ǀ śā́śadānā ǀ ná ǀ árbhāt ǀ ī́ṣate ǀ ná ǀ maháḥ ǀ vi-bhātī́ ǁ

Padapatha transliteration nonaccented

eva ǀ it ǀ eṣā ǀ puru-tamā ǀ dṛśe ǀ kam ǀ na ǀ ajāmim ǀ na ǀ pari ǀ vṛṇakti ǀ jāmim ǀ

arepasā ǀ tanvā ǀ śāśadānā ǀ na ǀ arbhāt ǀ īṣate ǀ na ǀ mahaḥ ǀ vi-bhātī ǁ

interlinear translation

Thus [1] this [3] most abundant [4] in vision {Dawn} [5] does not [7] avoid [10+11] anybody [6+7], nor [7] non-kindred [8], nor [9] kindred [12]; triumphant [15] with faultless [13] body [14], does not look out [16+18] for the little one [17] or [19] for the great one [20], shining widely [21].

01.124.07   (Mandala. Sukta. Rik)

2.1.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.050   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नां ।

जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्सः॑ ॥

Samhita Devanagari Nonaccented

अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानां ।

जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥

Samhita transliteration accented

abhrātéva puṃsá eti pratīcī́ gartārúgiva sanáye dhánānām ǀ

jāyéva pátya uśatī́ suvā́sā uṣā́ hasréva ní riṇīte ápsaḥ ǁ

Samhita transliteration nonaccented

abhrāteva puṃsa eti pratīcī gartārugiva sanaye dhanānām ǀ

jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ ǁ

Padapatha Devanagari Accented

अ॒भ्रा॒ताऽइ॑व । पुं॒सः । ए॒ति॒ । प्र॒ती॒ची । ग॒र्त॒ऽआ॒रुगि॑॑व । स॒नये॑ । धना॑नाम् ।

जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । उ॒षाः । ह॒स्राऽइ॑व । नि । रि॒णी॒ते॒ । अप्सः॑ ॥

Padapatha Devanagari Nonaccented

अभ्राताऽइव । पुंसः । एति । प्रतीची । गर्तऽआरुगि॑व । सनये । धनानाम् ।

जायाऽइव । पत्ये । उशती । सुऽवासाः । उषाः । हस्राऽइव । नि । रिणीते । अप्सः ॥

Padapatha transliteration accented

abhrātā́-iva ǀ puṃsáḥ ǀ eti ǀ pratīcī́ ǀ garta-ārúgiva ǀ sanáye ǀ dhánānām ǀ

jāyā́-iva ǀ pátye ǀ uśatī́ ǀ su-vā́sāḥ ǀ uṣā́ḥ ǀ hasrā́-iva ǀ ní ǀ riṇīte ǀ ápsaḥ ǁ

Padapatha transliteration nonaccented

abhrātā-iva ǀ puṃsaḥ ǀ eti ǀ pratīcī ǀ garta-ārugiva ǀ sanaye ǀ dhanānām ǀ

jāyā-iva ǀ patye ǀ uśatī ǀ su-vāsāḥ ǀ uṣāḥ ǀ hasrā-iva ǀ ni ǀ riṇīte ǀ apsaḥ ǁ

interlinear translation

Like woman that has not a brother [1] goes [3] towards [4] men [2], like ascending on seat of chariot [5] for conquest [6] of riches [7], like [8] desirous [10] wife [8] smiling [13] to husband [9], beautifully robed [11], Dawn [12] unveils [14+15] {her} body [16].

01.124.08   (Mandala. Sukta. Rik)

2.1.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.051   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व ।

व्यु॒च्छंती॑ र॒श्मिभिः॒ सूर्य॑स्यां॒ज्यं॑क्ते समन॒गा इ॑व॒ व्राः ॥

Samhita Devanagari Nonaccented

स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव ।

व्युच्छंती रश्मिभिः सूर्यस्यांज्यंक्ते समनगा इव व्राः ॥

Samhita transliteration accented

svásā svásre jyā́yasyai yónimāraigápaityasyāḥ praticákṣyeva ǀ

vyucchántī raśmíbhiḥ sū́ryasyāñjyáṅkte samanagā́ iva vrā́ḥ ǁ

Samhita transliteration nonaccented

svasā svasre jyāyasyai yonimāraigapaityasyāḥ praticakṣyeva ǀ

vyucchantī raśmibhiḥ sūryasyāñjyaṅkte samanagā iva vrāḥ ǁ

Padapatha Devanagari Accented

स्वसा॑ । स्वस्रे॑ । ज्याय॑स्यै । योनि॑म् । अ॒रै॒क् । अप॑ । ए॒ति॒ । अ॒स्याः॒ । प्र॒ति॒चक्ष्य॑ऽइव ।

वि॒ऽउ॒च्छन्ती॑ । र॒श्मिऽभिः॑ । सूर्य॑स्य । अ॒ञ्जि । अ॒ङ्क्ते॒ । स॒म॒न॒गाःऽइ॑व । व्राः ॥

Padapatha Devanagari Nonaccented

स्वसा । स्वस्रे । ज्यायस्यै । योनिम् । अरैक् । अप । एति । अस्याः । प्रतिचक्ष्यऽइव ।

विऽउच्छन्ती । रश्मिऽभिः । सूर्यस्य । अञ्जि । अङ्क्ते । समनगाःऽइव । व्राः ॥

Padapatha transliteration accented

svásā ǀ svásre ǀ jyā́yasyai ǀ yónim ǀ araik ǀ ápa ǀ eti ǀ asyāḥ ǀ praticákṣya-iva ǀ

vi-ucchántī ǀ raśmí-bhiḥ ǀ sū́ryasya ǀ añjí ǀ aṅkte ǀ samanagā́ḥ-iva ǀ vrā́ḥ ǁ

Padapatha transliteration nonaccented

svasā ǀ svasre ǀ jyāyasyai ǀ yonim ǀ araik ǀ apa ǀ eti ǀ asyāḥ ǀ praticakṣya-iva ǀ

vi-ucchantī ǀ raśmi-bhiḥ ǀ sūryasya ǀ añji ǀ aṅkte ǀ samanagāḥ-iva ǀ vrāḥ ǁ

interlinear translation

The sister [1] has yielded [5] the womb1 [4] for the elder [3] sister [2], goes [7] away [6] from her [8] that becomes visible [9]; {she} shining out [10] with rays [11] of the Sun [12] reveals [14] lustres [13], as if herds [16] going together [15].

1 see note to 1.15.4

01.124.09   (Mandala. Sukta. Rik)

2.1.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.052   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् ।

ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छंतु सु॒दिना॑ उ॒षासः॑ ॥

Samhita Devanagari Nonaccented

आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात् ।

ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छंतु सुदिना उषासः ॥

Samhita transliteration accented

āsā́m pū́rvāsāmáhasu svásṝṇāmáparā pū́rvāmabhyéti paścā́t ǀ

tā́ḥ pratnavánnávyasīrnūnámasmé reváducchantu sudínā uṣā́saḥ ǁ

Samhita transliteration nonaccented

āsām pūrvāsāmahasu svasṝṇāmaparā pūrvāmabhyeti paścāt ǀ

tāḥ pratnavannavyasīrnūnamasme revaducchantu sudinā uṣāsaḥ ǁ

Padapatha Devanagari Accented

आ॒साम् । पूर्वा॑साम् । अह॑ऽसु । स्वसॄ॑णाम् । अप॑रा । पूर्वा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।

ताः । प्र॒त्न॒ऽवत् । नव्य॑सीः । नू॒नम् । अ॒स्मे इति॑ । रे॒वत् । उ॒च्छ॒न्तु॒ । सु॒ऽदिनाः॑ । उ॒षसः॑ ॥

Padapatha Devanagari Nonaccented

आसाम् । पूर्वासाम् । अहऽसु । स्वसॄणाम् । अपरा । पूर्वाम् । अभि । एति । पश्चात् ।

ताः । प्रत्नऽवत् । नव्यसीः । नूनम् । अस्मे इति । रेवत् । उच्छन्तु । सुऽदिनाः । उषसः ॥

Padapatha transliteration accented

āsā́m ǀ pū́rvāsām ǀ áha-su ǀ svásṝṇām ǀ áparā ǀ pū́rvām ǀ abhí ǀ eti ǀ paścā́t ǀ

tā́ḥ ǀ pratna-vát ǀ návyasīḥ ǀ nūnám ǀ asmé íti ǀ revát ǀ ucchantu ǀ su-dínāḥ ǀ uṣásaḥ ǁ

Padapatha transliteration nonaccented

āsām ǀ pūrvāsām ǀ aha-su ǀ svasṝṇām ǀ aparā ǀ pūrvām ǀ abhi ǀ eti ǀ paścāt ǀ

tāḥ ǀ pratna-vat ǀ navyasīḥ ǀ nūnam ǀ asme iti ǀ revat ǀ ucchantu ǀ su-dināḥ ǀ uṣasaḥ ǁ

interlinear translation

Behind [9] these [1] first [2] sisters [4] the first [6] latter one [5] comes [7+8] day by day [3]; let [16] now [13] those [10] new [12] bright [17] Dawns [18] like formerly [11] illume [16] the wealth [15] for us [14].

01.124.10   (Mandala. Sukta. Rik)

2.1.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.053   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससंतु ।

रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रयं॑ती ॥

Samhita Devanagari Nonaccented

प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससंतु ।

रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयंती ॥

Samhita transliteration accented

prá bodhayoṣaḥ pṛṇató maghonyábudhyamānāḥ paṇáyaḥ sasantu ǀ

reváduccha maghávadbhyo maghoni revátstotré sūnṛte jāráyantī ǁ

Samhita transliteration nonaccented

pra bodhayoṣaḥ pṛṇato maghonyabudhyamānāḥ paṇayaḥ sasantu ǀ

revaduccha maghavadbhyo maghoni revatstotre sūnṛte jārayantī ǁ

Padapatha Devanagari Accented

प्र । बो॒ध॒य॒ । उ॒षः॒ । पृ॒ण॒तः । म॒घो॒नि॒ । अबु॑ध्यमानाः । प॒णयः॑ । स॒स॒न्तु॒ ।

रे॒वत् । उ॒च्छ॒ । म॒घव॑त्ऽभ्यः । म॒घो॒नि॒ । रे॒वत् । स्तो॒त्रे । सू॒नृ॒ते॒ । ज॒रय॑न्ती ॥

Padapatha Devanagari Nonaccented

प्र । बोधय । उषः । पृणतः । मघोनि । अबुध्यमानाः । पणयः । ससन्तु ।

रेवत् । उच्छ । मघवत्ऽभ्यः । मघोनि । रेवत् । स्तोत्रे । सूनृते । जरयन्ती ॥

Padapatha transliteration accented

prá ǀ bodhaya ǀ uṣaḥ ǀ pṛṇatáḥ ǀ maghoni ǀ ábudhyamānāḥ ǀ paṇáyaḥ ǀ sasantu ǀ

revát ǀ uccha ǀ maghávat-bhyaḥ ǀ maghoni ǀ revát ǀ stotré ǀ sūnṛte ǀ jaráyantī ǁ

Padapatha transliteration nonaccented

pra ǀ bodhaya ǀ uṣaḥ ǀ pṛṇataḥ ǀ maghoni ǀ abudhyamānāḥ ǀ paṇayaḥ ǀ sasantu ǀ

revat ǀ uccha ǀ maghavat-bhyaḥ ǀ maghoni ǀ revat ǀ stotre ǀ sūnṛte ǀ jarayantī ǁ

interlinear translation

Do awake [1+2], O Dawn [3], the givers [4], O Empress of riches [5], let [8] unawoke [6] Panis [7] sleep [8]; do illuminate [10] wealth [9] for masters of plenitude [11], O Empress of riches [12], for praiser [14], {thou} invoking [16] wealth [13] in word of the Truth [15].

01.124.11   (Mandala. Sukta. Rik)

2.1.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.054   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्युं॒क्ते गवा॑मरु॒णाना॒मनी॑कं ।

वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥

Samhita Devanagari Nonaccented

अवेयमश्वैद्युवतिः पुरस्ताद्युंक्ते गवामरुणानामनीकं ।

वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥

Samhita transliteration accented

áveyámaśvaidyuvatíḥ purástādyuṅkté gávāmaruṇā́nāmánīkam ǀ

ví nūnámucchādásati prá ketúrgṛháṃgṛhamúpa tiṣṭhāte agníḥ ǁ

Samhita transliteration nonaccented

aveyamaśvaidyuvatiḥ purastādyuṅkte gavāmaruṇānāmanīkam ǀ

vi nūnamucchādasati pra keturgṛhaṃgṛhamupa tiṣṭhāte agniḥ ǁ

Padapatha Devanagari Accented

अव॑ । इ॒यम् । अ॒श्वै॒त् । यु॒व॒तिः । पु॒रस्ता॑त् । यु॒ङ्क्ते । गवा॑म् । अ॒रु॒णाना॑म् । अनी॑कम् ।

वि । नू॒नम् । उ॒च्छा॒त् । अस॑ति । प्र । के॒तुः । गृ॒हम्ऽगृ॑हम् । उप॑ । ति॒ष्ठा॒ते॒ । अ॒ग्निः ॥

Padapatha Devanagari Nonaccented

अव । इयम् । अश्वैत् । युवतिः । पुरस्तात् । युङ्क्ते । गवाम् । अरुणानाम् । अनीकम् ।

वि । नूनम् । उच्छात् । असति । प्र । केतुः । गृहम्ऽगृहम् । उप । तिष्ठाते । अग्निः ॥

Padapatha transliteration accented

áva ǀ iyám ǀ aśvait ǀ yuvatíḥ ǀ purástāt ǀ yuṅkté ǀ gávām ǀ aruṇā́nām ǀ ánīkam ǀ

ví ǀ nūnám ǀ ucchāt ǀ ásati ǀ prá ǀ ketúḥ ǀ gṛhám-gṛham ǀ úpa ǀ tiṣṭhāte ǀ agníḥ ǁ

Padapatha transliteration nonaccented

ava ǀ iyam ǀ aśvait ǀ yuvatiḥ ǀ purastāt ǀ yuṅkte ǀ gavām ǀ aruṇānām ǀ anīkam ǀ

vi ǀ nūnam ǀ ucchāt ǀ asati ǀ pra ǀ ketuḥ ǀ gṛham-gṛham ǀ upa ǀ tiṣṭhāte ǀ agniḥ ǁ

interlinear translation

This [2] young [4] has shine [3] down [1], yokes [6] forward [5] the multitude [9] of ruddy [8] cows (perceptions from supramental Svar) [7]; now [11] let {her} shine widely [10+12+14] the intuition [15] in non-being [13], let [18] Agni [19] stand [18] in house and house [16].

01.124.12   (Mandala. Sukta. Rik)

2.1.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.055   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥

Samhita Devanagari Nonaccented

उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।

अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥

Samhita transliteration accented

útte váyaścidvasatérapaptannáraśca yé pitubhā́jo vyúṣṭau ǀ

amā́ saté vahasi bhū́ri vāmámúṣo devi dāśúṣe mártyāya ǁ

Samhita transliteration nonaccented

utte vayaścidvasaterapaptannaraśca ye pitubhājo vyuṣṭau ǀ

amā sate vahasi bhūri vāmamuṣo devi dāśuṣe martyāya ǁ

Padapatha Devanagari Accented

उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ ।

अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥

Padapatha Devanagari Nonaccented

उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितुऽभाजः । विऽउष्टौ ।

अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय ॥

Padapatha transliteration accented

út ǀ te ǀ váyaḥ ǀ cit ǀ vasatéḥ ǀ apaptan ǀ náraḥ ǀ ca ǀ yé ǀ pitu-bhā́jaḥ ǀ ví-uṣṭau ǀ

amā́ ǀ saté ǀ vahasi ǀ bhū́ri ǀ vāmám ǀ úṣaḥ ǀ devi ǀ dāśúṣe ǀ mártyāya ǁ

Padapatha transliteration nonaccented

ut ǀ te ǀ vayaḥ ǀ cit ǀ vasateḥ ǀ apaptan ǀ naraḥ ǀ ca ǀ ye ǀ pitu-bhājaḥ ǀ vi-uṣṭau ǀ

amā ǀ sate ǀ vahasi ǀ bhūri ǀ vāmam ǀ uṣaḥ ǀ devi ǀ dāśuṣe ǀ martyāya ǁ

interlinear translation

Even [4] thy [2] birds [3] fly [6] upwards [1] from nest [5] and [8] the manly ones {rise upwards} [7], who [9] enjoy drinking {of soma} [10] in dawn [11]. {Thou} brings [14] the great [15] delight [16] to the existing [13] in house [12], O Dawn [17], goddess [18] – to the giving [19] mortal [20].

01.124.13   (Mandala. Sukta. Rik)

2.1.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.056   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः ।

यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाजं॑ ॥

Samhita Devanagari Nonaccented

अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः ।

युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजं ॥

Samhita transliteration accented

ástoḍhvam stomyā bráhmaṇā mé’vīvṛdhadhvamuśatī́ruṣāsaḥ ǀ

yuṣmā́kam devīrávasā sanema sahasríṇam ca śatínam ca vā́jam ǁ

Samhita transliteration nonaccented

astoḍhvam stomyā brahmaṇā me’vīvṛdhadhvamuśatīruṣāsaḥ ǀ

yuṣmākam devīravasā sanema sahasriṇam ca śatinam ca vājam ǁ

Padapatha Devanagari Accented

अस्तो॑ढ्वम् । स्तो॒म्याः॒ । ब्रह्म॑णा । मे॒ । अवी॑वृधध्वम् । उ॒श॒तीः । उ॒ष॒सः॒ ।

यु॒ष्माक॑म् । दे॒वीः॒ । अव॑सा । स॒ने॒म॒ । स॒ह॒स्रिण॑म् । च॒ । श॒तिन॑म् । च॒ । वाज॑म् ॥

Padapatha Devanagari Nonaccented

अस्तोढ्वम् । स्तोम्याः । ब्रह्मणा । मे । अवीवृधध्वम् । उशतीः । उषसः ।

युष्माकम् । देवीः । अवसा । सनेम । सहस्रिणम् । च । शतिनम् । च । वाजम् ॥

Padapatha transliteration accented

ástoḍhvam ǀ stomyāḥ ǀ bráhmaṇā ǀ me ǀ ávīvṛdhadhvam ǀ uśatī́ḥ ǀ uṣasaḥ ǀ

yuṣmā́kam ǀ devīḥ ǀ ávasā ǀ sanema ǀ sahasríṇam ǀ ca ǀ śatínam ǀ ca ǀ vā́jam ǁ

Padapatha transliteration nonaccented

astoḍhvam ǀ stomyāḥ ǀ brahmaṇā ǀ me ǀ avīvṛdhadhvam ǀ uśatīḥ ǀ uṣasaḥ ǀ

yuṣmākam ǀ devīḥ ǀ avasā ǀ sanema ǀ sahasriṇam ǀ ca ǀ śatinam ǀ ca ǀ vājam ǁ

interlinear translation

O desiring [6] Dawns [7] {you} were chanted [1] by wisdom-word [3], confirmed by hymn [2], {you} have increased [5] in me [4]; with your [8] protection [10], O goddess [9], let {us} conquer [11] and [13] thousandfold [12], and [15] hundredfold [14] plenitude [16].

Translations and commentaries by Sri Aurobindo

1. September 19161

[Notes]

1.124.3. Her path is a path of light and she moves on it with horses yoked by the Truth, herself possessed of the Truth and vast by its power. She follows effectively the path of the Truth and as one that knows she destroys not its directions.

2. June 19162

1.124.10. O Dawn, queen of the plenitudes, awaken those who fill us (the gods), but let the Panis sleep unawakening. Richly dawn for the lords of the plenitude, O queen of the Plenitude, richly for him who affirms thee, O Dawn that art Truth.

1.124.11. Young she shines out before us, she has created her host of the ruddy cows; in the non-existent vision has dawned out wide

3. September 19153

1.124.3. “She moves according to the path of the Truth and, as one that knows, she limits not the regions.

1.124.11. Now perceptive vision has broken out into its wide dawn where nought was before, vi nūnam uchād asati pra ketuḥ

[Notes]

1.124.3. Diśaḥ, we may note, has a double sense; but it is not necessary to insist upon it here. Dawn adheres to the path of the Truth and because she has this knowledge or perception she does not limit the infinity, the bṛhat, of which she is the illumination.

1.124.5. Mother of the radiances, she has created this perceptive vision of the mind gavāṃ janitry akṛta pra ketum

4. August 19154

1.124.5. the Mother of the cows (radiances) has created vision

1.124.5. “vision” or “perception has dawned now where nought was”

1.124.11. She yokes her host of the ruddy cows

 

1 The Hymns of the Atris. The Guardians of the Light. The Divine Dawn // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 481-486. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.3, No 2 – September 1916, pp. 105-110.

Back

2 The Secret of the Veda. XXII. The Conquest over the Dasyus // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 232-240. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.2, No 11 – June 1916, pp. 677-686.

Back

3 The Secret of the Veda. XIII. Dawn and the Truth // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 131-137. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.2, No 2 – September 1915, pp. 76-82.

Back

4 The Secret of the Veda. XII. The Herds of the Dawn // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 123-130. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.2, No 1 – August 1915, pp. 20-28.

Back

in Russian