SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 125

 

1. Info

To:    svanaya’s dānastuti
From:   kakṣīvat dairghatamasa
Metres:   triṣṭubh (1-3, 6-7); jagatī (4-5)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.125.01   (Mandala. Sukta. Rik)

2.1.10.01    (Ashtaka. Adhyaya. Varga. Rik)

1.18.057   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्रा॒ता रत्नं॑ प्रात॒रित्वा॑ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते ।

तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू॑ रा॒यस्पोषे॑ण सचते सु॒वीरः॑ ॥

Samhita Devanagari Nonaccented

प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते ।

तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः ॥

Samhita transliteration accented

prātā́ rátnam prātarítvā dadhāti tám cikitvā́npratigṛ́hyā ní dhatte ǀ

téna prajā́m vardháyamāna ā́yū rāyáspóṣeṇa sacate suvī́raḥ ǁ

Samhita transliteration nonaccented

prātā ratnam prātaritvā dadhāti tam cikitvānpratigṛhyā ni dhatte ǀ

tena prajām vardhayamāna āyū rāyaspoṣeṇa sacate suvīraḥ ǁ

Padapatha Devanagari Accented

प्रा॒तरिति॑ । रत्न॑म् । प्रा॒तः॒ऽइत्वा॑ । द॒धा॒ति॒ । तम् । चि॒कि॒त्वान् । प्र॒ति॒ऽगृह्य॑ । नि । ध॒त्ते॒ ।

तेन॑ । प्र॒ऽजाम् । व॒र्धय॑मानः । आयुः॑ । रा॒यः । पोषे॑ण । स॒च॒ते॒ । सु॒ऽवीरः॑ ॥

Padapatha Devanagari Nonaccented

प्रातरिति । रत्नम् । प्रातःऽइत्वा । दधाति । तम् । चिकित्वान् । प्रतिऽगृह्य । नि । धत्ते ।

तेन । प्रऽजाम् । वर्धयमानः । आयुः । रायः । पोषेण । सचते । सुऽवीरः ॥

Padapatha transliteration accented

prātáríti ǀ rátnam ǀ prātaḥ-ítvā ǀ dadhāti ǀ tám ǀ cikitvā́n ǀ prati-gṛ́hya ǀ ní ǀ dhatte ǀ

téna ǀ pra-jā́m ǀ vardháyamānaḥ ǀ ā́yuḥ ǀ rāyáḥ ǀ póṣeṇa ǀ sacate ǀ su-vī́raḥ ǁ

Padapatha transliteration nonaccented

prātariti ǀ ratnam ǀ prātaḥ-itvā ǀ dadhāti ǀ tam ǀ cikitvān ǀ prati-gṛhya ǀ ni ǀ dhatte ǀ

tena ǀ pra-jām ǀ vardhayamānaḥ ǀ āyuḥ ǀ rāyaḥ ǀ poṣeṇa ǀ sacate ǀ su-vīraḥ ǁ

interlinear translation

At the morning [1] going at Down <here – Indra>1 [3] holds [4] ecstasy [2], {a man} knowing [6] him [5] as acceptable [7], establishes {him} [9] within [8]; increasing [12] by him [10] procreation [11] {and} life [13], {he} enjoys [16] the possession [15] of riches [14], full of hero-might [17].

1 prātaḥ-itvā, where prātar, at dawn, in morning, itvan, going. Riks 1.125.2 indicates that Indra is addressee of the sukta (Indra directly named as going in the Dawn). Anukramanis believe that addressee of the sukta is lavishness of Svanaya, and Sayana tells legend – apparently constructed for external explanation (entirely trivial) of this and the next sukta, where Rishi describes his spiritual gains in spiritual Day – from Nitimanjaru (नीतिमञ्जरी), where Kakshivat, having finished his course of study and taken leave of his preceptor, was journeying homewards, when night came on, and he fell asleep by the road-side: early in the morning, Raja Sivanaija (to whom Anukramanis address sukta 1.126) and his cortege came to the spot and disturbed the Kakshivat’s slumbers. Raja took Kakshivat home with him, and there married him to his ten daughters, presenting him at the same time with a hundred nishkas of gold, a hundred horses, a hundred bulls, one thousand and sixty cows, and eleven chariots. With these presents Kakshivat returned home, and placed them at the disposal of his father, Dirghatamas, reciting this hymn in praise of the munificence of Swanaya. Wilson and Dutt also based on this legend. Griffit: coming at morn; Jamison: the early-coming (priest/god); T. Elizarenkova: morning guest; Kashyap: the (goddess) Dawn (does not concordant with masculine prātaritvan and needs prātarityā); Ganguly: Coming early in the morning, Agni.

01.125.02   (Mandala. Sukta. Rik)

2.1.10.02    (Ashtaka. Adhyaya. Varga. Rik)

1.18.058   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो॑ बृ॒हद॑स्मै॒ वय॒ इंद्रो॑ दधाति ।

यस्त्वा॒यंतं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ॥

Samhita Devanagari Nonaccented

सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इंद्रो दधाति ।

यस्त्वायंतं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥

Samhita transliteration accented

sugúrasatsuhiraṇyáḥ sváśvo bṛhádasmai váya índro dadhāti ǀ

yástvāyántam vásunā prātaritvo mukṣī́jayeva pádimutsinā́ti ǁ

Samhita transliteration nonaccented

sugurasatsuhiraṇyaḥ svaśvo bṛhadasmai vaya indro dadhāti ǀ

yastvāyantam vasunā prātaritvo mukṣījayeva padimutsināti ǁ

Padapatha Devanagari Accented

सु॒ऽगुः । अ॒स॒त् । सु॒ऽहि॒र॒ण्यः । सु॒ऽअश्वः॑ । बृ॒हत् । अ॒स्मै॒ । वयः॑ । इन्द्रः॑ । द॒धा॒ति॒ ।

यः । त्वा॒ । आ॒ऽयन्त॑म् । वसु॑ना । प्रा॒तः॒ऽइ॒त्वः॒ । मु॒क्षीज॑याऽइव । पदि॑म् । उ॒त्ऽसि॒नाति॑ ॥

Padapatha Devanagari Nonaccented

सुऽगुः । असत् । सुऽहिरण्यः । सुऽअश्वः । बृहत् । अस्मै । वयः । इन्द्रः । दधाति ।

यः । त्वा । आऽयन्तम् । वसुना । प्रातःऽइत्वः । मुक्षीजयाऽइव । पदिम् । उत्ऽसिनाति ॥

Padapatha transliteration accented

su-gúḥ ǀ asat ǀ su-hiraṇyáḥ ǀ su-áśvaḥ ǀ bṛhát ǀ asmai ǀ váyaḥ ǀ índraḥ ǀ dadhāti ǀ

yáḥ ǀ tvā ǀ ā-yántam ǀ vásunā ǀ prātaḥ-itvaḥ ǀ mukṣī́jayā-iva ǀ pádim ǀ ut-sinā́ti ǁ

Padapatha transliteration nonaccented

su-guḥ ǀ asat ǀ su-hiraṇyaḥ ǀ su-aśvaḥ ǀ bṛhat ǀ asmai ǀ vayaḥ ǀ indraḥ ǀ dadhāti ǀ

yaḥ ǀ tvā ǀ ā-yantam ǀ vasunā ǀ prātaḥ-itvaḥ ǀ mukṣījayā-iva ǀ padim ǀ ut-sināti ǁ

interlinear translation

Let {him} be [2] having good cows (supramental perceptions from Svar) [1], having good gold (the Truth) [3], having good horses (forces) [4] – Indra [8] upholds [9] the vastness <Brihat, supramental> [5] {and} growth [7] for him [6] who [10] catches [17] like [15] bird [16] by snare [15] thee [11] coming [12] with riches [13], O going in Dawn [14].

01.125.03   (Mandala. Sukta. Rik)

2.1.10.03    (Ashtaka. Adhyaya. Varga. Rik)

1.18.059   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आय॑म॒द्य सु॒कृतं॑ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे॑न ।

अं॒शोः सु॒तं पा॑यय मत्स॒रस्य॑ क्ष॒यद्वी॑रं वर्धय सू॒नृता॑भिः ॥

Samhita Devanagari Nonaccented

आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन ।

अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥

Samhita transliteration accented

ā́yamadyá sukṛ́tam prātáricchánniṣṭéḥ putrám vásumatā ráthena ǀ

aṃśóḥ sutám pāyaya matsarásya kṣayádvīram vardhaya sūnṛ́tābhiḥ ǁ

Samhita transliteration nonaccented

āyamadya sukṛtam prātaricchanniṣṭeḥ putram vasumatā rathena ǀ

aṃśoḥ sutam pāyaya matsarasya kṣayadvīram vardhaya sūnṛtābhiḥ ǁ

Padapatha Devanagari Accented

आय॑म् । अ॒द्य । सु॒ऽकृत॑म् । प्रा॒तः । इ॒च्छन् । इ॒ष्टेः । पु॒त्रम् । वसु॑ऽमता । रथे॑न ।

अं॒शोः । सु॒तम् । पा॒य॒य॒ । म॒त्स॒रस्य॑ । क्ष॒यत्ऽवी॑रम् । व॒र्ध॒य॒ । सू॒नृता॑भिः ॥

Padapatha Devanagari Nonaccented

आयम् । अद्य । सुऽकृतम् । प्रातः । इच्छन् । इष्टेः । पुत्रम् । वसुऽमता । रथेन ।

अंशोः । सुतम् । पायय । मत्सरस्य । क्षयत्ऽवीरम् । वर्धय । सूनृताभिः ॥

Padapatha transliteration accented

ā́yam ǀ adyá ǀ su-kṛ́tam ǀ prātáḥ ǀ icchán ǀ iṣṭéḥ ǀ putrám ǀ vásu-matā ǀ ráthena ǀ

aṃśóḥ ǀ sutám ǀ pāyaya ǀ matsarásya ǀ kṣayát-vīram ǀ vardhaya ǀ sūnṛ́tābhiḥ ǁ

Padapatha transliteration nonaccented

āyam ǀ adya ǀ su-kṛtam ǀ prātaḥ ǀ icchan ǀ iṣṭeḥ ǀ putram ǀ vasu-matā ǀ rathena ǀ

aṃśoḥ ǀ sutam ǀ pāyaya ǀ matsarasya ǀ kṣayat-vīram ǀ vardhaya ǀ sūnṛtābhiḥ ǁ

interlinear translation

{Indra:} Impelling [5] { I } came [1] at dawn [4] today [2] to the well working [3] son [7] {of my} seeking [6] with the chariot [9] full of riches [8]; do give to drink [12] intoxicating [13] pressed [11] from filament {of soma} [10], do increase [15] the master and hero [14] by true words [16]”.

01.125.04   (Mandala. Sukta. Rik)

2.1.10.04    (Ashtaka. Adhyaya. Varga. Rik)

1.18.060   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॑ क्षरंति॒ सिंध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ ।

पृ॒णंतं॑ च॒ पपु॑रिं च श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यंति वि॒श्वतः॑ ॥

Samhita Devanagari Nonaccented

उप क्षरंति सिंधवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।

पृणंतं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यंति विश्वतः ॥

Samhita transliteration accented

úpa kṣaranti síndhavo mayobhúva ījānám ca yakṣyámāṇam ca dhenávaḥ ǀ

pṛṇántam ca pápurim ca śravasyávo ghṛtásya dhā́rā úpa yanti viśvátaḥ ǁ

Samhita transliteration nonaccented

upa kṣaranti sindhavo mayobhuva ījānam ca yakṣyamāṇam ca dhenavaḥ ǀ

pṛṇantam ca papurim ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ ǁ

Padapatha Devanagari Accented

उप॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । म॒यः॒ऽभुवः॑ । ई॒जा॒नम् । च॒ । य॒क्ष्यमा॑णम् । च॒ । धे॒नवः॑ ।

पृ॒णन्त॑म् । च॒ । पपु॑रिम् । च॒ । श्र॒व॒स्यवः॑ । घृ॒तस्य॑ । धाराः॑ । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ ॥

Padapatha Devanagari Nonaccented

उप । क्षरन्ति । सिन्धवः । मयःऽभुवः । ईजानम् । च । यक्ष्यमाणम् । च । धेनवः ।

पृणन्तम् । च । पपुरिम् । च । श्रवस्यवः । घृतस्य । धाराः । उप । यन्ति । विश्वतः ॥

Padapatha transliteration accented

úpa ǀ kṣaranti ǀ síndhavaḥ ǀ mayaḥ-bhúvaḥ ǀ ījānám ǀ ca ǀ yakṣyámāṇam ǀ ca ǀ dhenávaḥ ǀ

pṛṇántam ǀ ca ǀ pápurim ǀ ca ǀ śravasyávaḥ ǀ ghṛtásya ǀ dhā́rāḥ ǀ úpa ǀ yanti ǀ viśvátaḥ ǁ

Padapatha transliteration nonaccented

upa ǀ kṣaranti ǀ sindhavaḥ ǀ mayaḥ-bhuvaḥ ǀ ījānam ǀ ca ǀ yakṣyamāṇam ǀ ca ǀ dhenavaḥ ǀ

pṛṇantam ǀ ca ǀ papurim ǀ ca ǀ śravasyavaḥ ǀ ghṛtasya ǀ dhārāḥ ǀ upa ǀ yanti ǀ viśvataḥ ǁ

interlinear translation

Rivers [3], milch-cows (perception from Svar) [9], bringing the Bliss <Mayas, Ananda> [4], flow [2] and [6] to [1] sacrificer [5] and [8] to [1] him who will sacrifice [7]; streams [16] of clarity <lit. ghee> [15] bearing <N.B.> hearing {of the Truth} <i.e. inspired supramental knowledge> [14] come [18] from every side [19] and [11] to [17] him who satisfies [10] and [13] to [17] the bountiful [12].

01.125.05   (Mandala. Sukta. Rik)

2.1.10.05    (Ashtaka. Adhyaya. Varga. Rik)

1.18.061   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति ।

तस्मा॒ आपो॑ घृ॒तम॑र्षंति॒ सिंध॑व॒स्तस्मा॑ इ॒यं दक्षि॑णा पिन्वते॒ सदा॑ ॥

Samhita Devanagari Nonaccented

नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति ।

तस्मा आपो घृतमर्षंति सिंधवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥

Samhita transliteration accented

nā́kasya pṛṣṭhé ádhi tiṣṭhati śritó yáḥ pṛṇā́ti sá ha devéṣu gacchati ǀ

tásmā ā́po ghṛtámarṣanti síndhavastásmā iyám dákṣiṇā pinvate sádā ǁ

Samhita transliteration nonaccented

nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati ǀ

tasmā āpo ghṛtamarṣanti sindhavastasmā iyam dakṣiṇā pinvate sadā ǁ

Padapatha Devanagari Accented

नाक॑स्य । पृ॒ष्ठे । अधि॑ । ति॒ष्ठ॒ति॒ । श्रि॒तः । यः । पृ॒णाति॑ । सः । ह॒ । दे॒वेषु॑ । ग॒च्छ॒ति॒ ।

तस्मै॑ । आपः॑ । घृ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । तस्मै॑ । इ॒यम् । दक्षि॑णा । पि॒न्व॒ते॒ । सदा॑ ॥

Padapatha Devanagari Nonaccented

नाकस्य । पृष्ठे । अधि । तिष्ठति । श्रितः । यः । पृणाति । सः । ह । देवेषु । गच्छति ।

तस्मै । आपः । घृतम् । अर्षन्ति । सिन्धवः । तस्मै । इयम् । दक्षिणा । पिन्वते । सदा ॥

Padapatha transliteration accented

nā́kasya ǀ pṛṣṭhé ǀ ádhi ǀ tiṣṭhati ǀ śritáḥ ǀ yáḥ ǀ pṛṇā́ti ǀ sáḥ ǀ ha ǀ devéṣu ǀ gacchati ǀ

tásmai ǀ ā́paḥ ǀ ghṛtám ǀ arṣanti ǀ síndhavaḥ ǀ tásmai ǀ iyám ǀ dákṣiṇā ǀ pinvate ǀ sádā ǁ

Padapatha transliteration nonaccented

nākasya ǀ pṛṣṭhe ǀ adhi ǀ tiṣṭhati ǀ śritaḥ ǀ yaḥ ǀ pṛṇāti ǀ saḥ ǀ ha ǀ deveṣu ǀ gacchati ǀ

tasmai ǀ āpaḥ ǀ ghṛtam ǀ arṣanti ǀ sindhavaḥ ǀ tasmai ǀ iyam ǀ dakṣiṇā ǀ pinvate ǀ sadā ǁ

interlinear translation

Above [3], in high level [2] of Heaven [1] {he} stands [4] having rose [5] who [6] satisfies [7], he [8], verily [9], goes [11] in gods [10]; for him [12] waters [13], rivers [16], clarity <lit. ghee> [14] flow [15], for him [17] always [21] this [18] Dakshina (discrimination) [19] grows [20].

01.125.06   (Mandala. Sukta. Rik)

2.1.10.06    (Ashtaka. Adhyaya. Varga. Rik)

1.18.062   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या॑सः ।

दक्षि॑णावंतो अ॒मृतं॑ भजंते॒ दक्षि॑णावंतः॒ प्र ति॑रंत॒ आयुः॑ ॥

Samhita Devanagari Nonaccented

दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः ।

दक्षिणावंतो अमृतं भजंते दक्षिणावंतः प्र तिरंत आयुः ॥

Samhita transliteration accented

dákṣiṇāvatāmídimā́ni citrā́ dákṣiṇāvatām diví sū́ryāsaḥ ǀ

dákṣiṇāvanto amṛ́tam bhajante dákṣiṇāvantaḥ prá tiranta ā́yuḥ ǁ

Samhita transliteration nonaccented

dakṣiṇāvatāmidimāni citrā dakṣiṇāvatām divi sūryāsaḥ ǀ

dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ ǁ

Padapatha Devanagari Accented

दक्षि॑णाऽवताम् । इत् । इ॒मानि॑ । चि॒त्रा । दक्षि॑णाऽवताम् । दि॒वि । सूर्या॑सः ।

दक्षि॑णाऽवन्तः । अ॒मृत॑म् । भ॒ज॒न्ते॒ । दक्षि॑णाऽवन्तः । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

दक्षिणाऽवताम् । इत् । इमानि । चित्रा । दक्षिणाऽवताम् । दिवि । सूर्यासः ।

दक्षिणाऽवन्तः । अमृतम् । भजन्ते । दक्षिणाऽवन्तः । प्र । तिरन्ते । आयुः ॥

Padapatha transliteration accented

dákṣiṇā-vatām ǀ ít ǀ imā́ni ǀ citrā́ ǀ dákṣiṇā-vatām ǀ diví ǀ sū́ryāsaḥ ǀ

dákṣiṇā-vantaḥ ǀ amṛ́tam ǀ bhajante ǀ dákṣiṇā-vantaḥ ǀ prá ǀ tirante ǀ ā́yuḥ ǁ

Padapatha transliteration nonaccented

dakṣiṇā-vatām ǀ it ǀ imāni ǀ citrā ǀ dakṣiṇā-vatām ǀ divi ǀ sūryāsaḥ ǀ

dakṣiṇā-vantaḥ ǀ amṛtam ǀ bhajante ǀ dakṣiṇā-vantaḥ ǀ pra ǀ tirante ǀ āyuḥ ǁ

interlinear translation

Truly [2], these [3] various {riches} [4] {are} of them who bear Dakshina [1]; the Suns [7] in Heaven [6] {are} of them who bear Dakshina [5]; they who bear Dakshina [8] have share [10] in immortality [9]; they who bear Dakshina [11] carry [13] life [14] forward [12].

01.125.07   (Mandala. Sukta. Rik)

2.1.10.07    (Ashtaka. Adhyaya. Varga. Rik)

1.18.063   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा पृ॒णंतो॒ दुरि॑त॒मेन॒ आर॒न्मा जा॑रिषुः सू॒रयः॑ सुव्र॒तासः॑ ।

अ॒न्यस्तेषां॑ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णंतम॒भि सं यं॑तु॒ शोकाः॑ ॥

Samhita Devanagari Nonaccented

मा पृणंतो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः ।

अन्यस्तेषां परिधिरस्तु कश्चिदपृणंतमभि सं यंतु शोकाः ॥

Samhita transliteration accented

mā́ pṛṇánto dúritaména ā́ranmā́ jāriṣuḥ sūráyaḥ suvratā́saḥ ǀ

anyástéṣām paridhírastu káścidápṛṇantamabhí sám yantu śókāḥ ǁ

Samhita transliteration nonaccented

mā pṛṇanto duritamena āranmā jāriṣuḥ sūrayaḥ suvratāsaḥ ǀ

anyasteṣām paridhirastu kaścidapṛṇantamabhi sam yantu śokāḥ ǁ

Padapatha Devanagari Accented

मा । पृ॒णन्तः॑ । दुःऽइ॑तम् । एनः॑ । आ । अ॒र॒न् । मा । जा॒रि॒षुः॒ । सू॒रयः॑ । सु॒ऽव्र॒तासः॑ ।

अ॒न्यः । तेषा॑म् । प॒रि॒ऽधिः । अ॒स्तु॒ । कः । चि॒त् । अपृ॑णन्तम् । अ॒भि । सम् । य॒न्तु॒ । शोकाः॑ ॥

Padapatha Devanagari Nonaccented

मा । पृणन्तः । दुःऽइतम् । एनः । आ । अरन् । मा । जारिषुः । सूरयः । सुऽव्रतासः ।

अन्यः । तेषाम् । परिऽधिः । अस्तु । कः । चित् । अपृणन्तम् । अभि । सम् । यन्तु । शोकाः ॥

Padapatha transliteration accented

mā́ ǀ pṛṇántaḥ ǀ dúḥ-itam ǀ énaḥ ǀ ā́ ǀ aran ǀ mā́ ǀ jāriṣuḥ ǀ sūráyaḥ ǀ su-vratā́saḥ ǀ

anyáḥ ǀ téṣām ǀ pari-dhíḥ ǀ astu ǀ káḥ ǀ cit ǀ ápṛṇantam ǀ abhí ǀ sám ǀ yantu ǀ śókāḥ ǁ

Padapatha transliteration nonaccented

mā ǀ pṛṇantaḥ ǀ duḥ-itam ǀ enaḥ ǀ ā ǀ aran ǀ mā ǀ jāriṣuḥ ǀ sūrayaḥ ǀ su-vratāsaḥ ǀ

anyaḥ ǀ teṣām ǀ pari-dhiḥ ǀ astu ǀ kaḥ ǀ cit ǀ apṛṇantam ǀ abhi ǀ sam ǀ yantu ǀ śokāḥ ǁ

interlinear translation

Let not [1] they who satisfies [2] come [5+6] to bad step [3], to sin [4], let not [7] illumined seers [9] well obeying {to laws of the Truth} [10] grow old [8]; let [14] their [12] encircling receptacle1 [13] be [14] another [11]; let [20] all [19] afflictions [21] go [20] to [18] any [15+16] non-satisfying [17].

1 pari-dhi, it seems, this is an alias for well-known term kośa, sheath, envelop, body.

in Russian