SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 135

 

1. Info

To:    1-3, 9: vāyu;
4-8: indra, vāyu
From:   parucchepa daivodāsi
Metres:   atyaṣṭi (1-6, 9); aṣṭi (7-8)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.135.01   (Mandala. Sukta. Rik)

2.1.24.01    (Ashtaka. Adhyaya. Varga. Rik)

1.20.007   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते ।

तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे ।

प्र ते॑ सु॒तासो॒ मधु॑मंतो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥

Samhita Devanagari Nonaccented

स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते ।

तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे ।

प्र ते सुतासो मधुमंतो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥

Samhita transliteration accented

stīrṇám barhírúpa no yāhi vītáye sahásreṇa niyútā niyutvate śatínībhirniyutvate ǀ

túbhyam hí pūrvápītaye devā́ devā́ya yemiré ǀ

prá te sutā́so mádhumanto asthiranmádāya krátve asthiran ǁ

Samhita transliteration nonaccented

stīrṇam barhirupa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhirniyutvate ǀ

tubhyam hi pūrvapītaye devā devāya yemire ǀ

pra te sutāso madhumanto asthiranmadāya kratve asthiran ǁ

Padapatha Devanagari Accented

स्ती॒र्णम् । ब॒र्हिः । उप॑ । नः॒ । या॒हि॒ । वी॒तये॑ । स॒हस्रे॑ण । नि॒ऽयुता॑ । नि॒यु॒त्व॒ते॒ । श॒तिनी॑भिः । नि॒यु॒त्व॒ते॒ ।

तुभ्य॑म् । हि । पू॒र्वऽपी॑तये । दे॒वाः । दे॒वाय॑ । ये॒मि॒रे ।

प्र । ते॒ । सु॒तासः॑ । मधु॑ऽमन्तः । अ॒स्थि॒र॒न् । मदा॑य । क्रत्वे॑ । अ॒स्थि॒र॒न् ॥

Padapatha Devanagari Nonaccented

स्तीर्णम् । बर्हिः । उप । नः । याहि । वीतये । सहस्रेण । निऽयुता । नियुत्वते । शतिनीभिः । नियुत्वते ।

तुभ्यम् । हि । पूर्वऽपीतये । देवाः । देवाय । येमिरे ।

प्र । ते । सुतासः । मधुऽमन्तः । अस्थिरन् । मदाय । क्रत्वे । अस्थिरन् ॥

Padapatha transliteration accented

stīrṇám ǀ barhíḥ ǀ úpa ǀ naḥ ǀ yāhi ǀ vītáye ǀ sahásreṇa ǀ ni-yútā ǀ niyutvate ǀ śatínībhiḥ ǀ niyutvate ǀ

túbhyam ǀ hí ǀ pūrvá-pītaye ǀ devā́ḥ ǀ devā́ya ǀ yemiré ǀ

prá ǀ te ǀ sutā́saḥ ǀ mádhu-mantaḥ ǀ asthiran ǀ mádāya ǀ krátve ǀ asthiran ǁ

Padapatha transliteration nonaccented

stīrṇam ǀ barhiḥ ǀ upa ǀ naḥ ǀ yāhi ǀ vītaye ǀ sahasreṇa ǀ ni-yutā ǀ niyutvate ǀ śatinībhiḥ ǀ niyutvate ǀ

tubhyam ǀ hi ǀ pūrva-pītaye ǀ devāḥ ǀ devāya ǀ yemire ǀ

pra ǀ te ǀ sutāsaḥ ǀ madhu-mantaḥ ǀ asthiran ǀ madāya ǀ kratve ǀ asthiran ǁ

interlinear translation

To [3] our [4] sacred grass [2] strewn [1] for {thy} advent [6] do come [5] with thousandfold [7] drove of horses [8], O carried by horses [9], with hundredfold [10], O carried by horses [11], for [13] the gods [15] have yielded [17] to thee [12] for the first drinking [14], to the god [16]; to thee [19] are sent [18+22] the pressed [20] full of honey (somas) [21] for intoxications [23], for will [24] are sent [25].

01.135.02   (Mandala. Sukta. Rik)

2.1.24.02    (Ashtaka. Adhyaya. Varga. Rik)

1.20.008   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तुभ्या॒यं सोमः॒ परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति ।

तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते ।

वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥

Samhita Devanagari Nonaccented

तुभ्यायं सोमः परिपूतो अद्रिभिः स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति ।

तवायं भाग आयुषु सोमो देवेषु हूयते ।

वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥

Samhita transliteration accented

túbhyāyám sómaḥ páripūto ádribhiḥ spārhā́ vásānaḥ pári kóśamarṣati śukrā́ vásāno arṣati ǀ

távāyám bhāgá āyúṣu sómo devéṣu hūyate ǀ

váha vāyo niyúto yāhyasmayúrjuṣāṇó yāhyasmayúḥ ǁ

Samhita transliteration nonaccented

tubhyāyam somaḥ paripūto adribhiḥ spārhā vasānaḥ pari kośamarṣati śukrā vasāno arṣati ǀ

tavāyam bhāga āyuṣu somo deveṣu hūyate ǀ

vaha vāyo niyuto yāhyasmayurjuṣāṇo yāhyasmayuḥ ǁ

Padapatha Devanagari Accented

तुभ्य॑ । अ॒यम् । सोमः॑ । परि॑ऽपूतः । अद्रि॑ऽभिः । स्पा॒र्हा । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । शु॒क्रा । वसा॑नः । अ॒र्ष॒ति॒ ।

तव॑ । अ॒यम् । भा॒गः । आ॒युषु॑ । सोमः॑ । दे॒वेषु॑ । हू॒य॒ते॒ ।

वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अ॒स्म॒ऽयुः । जु॒षा॒णः । या॒हि॒ । अ॒स्म॒ऽयुः ॥

Padapatha Devanagari Nonaccented

तुभ्य । अयम् । सोमः । परिऽपूतः । अद्रिऽभिः । स्पार्हा । वसानः । परि । कोशम् । अर्षति । शुक्रा । वसानः । अर्षति ।

तव । अयम् । भागः । आयुषु । सोमः । देवेषु । हूयते ।

वह । वायो इति । निऽयुतः । याहि । अस्मऽयुः । जुषाणः । याहि । अस्मऽयुः ॥

Padapatha transliteration accented

túbhya ǀ ayám ǀ sómaḥ ǀ pári-pūtaḥ ǀ ádri-bhiḥ ǀ spārhā́ ǀ vásānaḥ ǀ pári ǀ kóśam ǀ arṣati ǀ śukrā́ ǀ vásānaḥ ǀ arṣati ǀ

táva ǀ ayám ǀ bhāgáḥ ǀ āyúṣu ǀ sómaḥ ǀ devéṣu ǀ hūyate ǀ

váha ǀ vāyo íti ǀ ni-yútaḥ ǀ yāhi ǀ asma-yúḥ ǀ juṣāṇáḥ ǀ yāhi ǀ asma-yúḥ ǁ

Padapatha transliteration nonaccented

tubhya ǀ ayam ǀ somaḥ ǀ pari-pūtaḥ ǀ adri-bhiḥ ǀ spārhā ǀ vasānaḥ ǀ pari ǀ kośam ǀ arṣati ǀ śukrā ǀ vasānaḥ ǀ arṣati ǀ

tava ǀ ayam ǀ bhāgaḥ ǀ āyuṣu ǀ somaḥ ǀ deveṣu ǀ hūyate ǀ

vaha ǀ vāyo iti ǀ ni-yutaḥ ǀ yāhi ǀ asma-yuḥ ǀ juṣāṇaḥ ǀ yāhi ǀ asma-yuḥ ǁ

interlinear translation

This [2] soma [3] everywhere purified [4] by stones [5], bearing [7] desirable [6] forms [7], flows [10] everywhere [8] in {human} vessel [9] to thee [1], bearing [12] brilliant [11] forms [12] flows [13]; this [15] thy [14] share-delight [16], soma [18], in men [17] is offered [20] in the gods [19]; do bring [21] droves of horses [23], O Vayu [22], do come [24] desiring us [25], taking pleasure [26], do come [27] desiring us [28].

01.135.03   (Mandala. Sukta. Rik)

2.1.24.03    (Ashtaka. Adhyaya. Varga. Rik)

1.20.009   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।

तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा॑ ।

अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥

Samhita Devanagari Nonaccented

आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये ।

तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा ।

अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥

Samhita transliteration accented

ā́ no niyúdbhiḥ śatínībhiradhvarám sahasríṇībhirúpa yāhi vītáye vā́yo havyā́ni vītáye ǀ

távāyám bhāgá ṛtvíyaḥ sáraśmiḥ sū́rye sácā ǀ

adhvaryúbhirbháramāṇā ayaṃsata vā́yo śukrā́ ayaṃsata ǁ

Samhita transliteration nonaccented

ā no niyudbhiḥ śatinībhiradhvaram sahasriṇībhirupa yāhi vītaye vāyo havyāni vītaye ǀ

tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā ǀ

adhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata ǁ

Padapatha Devanagari Accented

आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । वी॒तये॑ । वायो॒ इति॑ । ह॒व्यानि॑ । वी॒तये॑ ।

तव॑ । अ॒यम् । भा॒गः । ऋ॒त्वियः॑ । सऽर॑श्मिः । सूर्ये॑ । सचा॑ ।

अ॒ध्व॒र्युऽभिः॑ । भर॑माणाः । अ॒यं॒स॒त॒ । वायो॒ इति॑ । शु॒क्राः । अ॒यं॒स॒त॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । नियुत्ऽभिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । वीतये । वायो इति । हव्यानि । वीतये ।

तव । अयम् । भागः । ऋत्वियः । सऽरश्मिः । सूर्ये । सचा ।

अध्वर्युऽभिः । भरमाणाः । अयंसत । वायो इति । शुक्राः । अयंसत ॥

Padapatha transliteration accented

ā́ ǀ naḥ ǀ niyút-bhiḥ ǀ śatínībhiḥ ǀ adhvarám ǀ sahasríṇībhiḥ ǀ úpa ǀ yāhi ǀ vītáye ǀ vā́yo íti ǀ havyā́ni ǀ vītáye ǀ

táva ǀ ayám ǀ bhāgáḥ ǀ ṛtvíyaḥ ǀ sá-raśmiḥ ǀ sū́rye ǀ sácā ǀ

adhvaryú-bhiḥ ǀ bháramāṇāḥ ǀ ayaṃsata ǀ vā́yo íti ǀ śukrā́ḥ ǀ ayaṃsata ǁ

Padapatha transliteration nonaccented

ā ǀ naḥ ǀ niyut-bhiḥ ǀ śatinībhiḥ ǀ adhvaram ǀ sahasriṇībhiḥ ǀ upa ǀ yāhi ǀ vītaye ǀ vāyo iti ǀ havyāni ǀ vītaye ǀ

tava ǀ ayam ǀ bhāgaḥ ǀ ṛtviyaḥ ǀ sa-raśmiḥ ǀ sūrye ǀ sacā ǀ

adhvaryu-bhiḥ ǀ bharamāṇāḥ ǀ ayaṃsata ǀ vāyo iti ǀ śukrāḥ ǀ ayaṃsata ǁ

interlinear translation

With hundredfold [4] droves of horses [3], with thousandfold [6] do come [1+8] to [7] our [2] pilgrim-sacrifice [5] for advent {of the gods} [9], O Vayu [10], to offerings [11] for advent {of the gods} [12]; this [14] thy [13] radiant [17] share-delight [15], law of Truth [16], together [19] {is} in the Sun [18]. The offered {somas} [21] are stretched [22] by them who offer pilgrim-sacrifice [20], O Vayu [23], the brilliant {somas} [24] are stretched [25].

01.135.04   (Mandala. Sukta. Rik)

2.1.24.04    (Ashtaka. Adhyaya. Varga. Rik)

1.20.010   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।

पिब॑तं॒ मध्वो॒ अंध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तं ।

वाय॒वा चं॒द्रेण॒ राध॒सा ग॑त॒मिंद्र॑श्च॒ राध॒सा ग॑तं ॥

Samhita Devanagari Nonaccented

आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये ।

पिबतं मध्वो अंधसः पूर्वपेयं हि वां हितं ।

वायवा चंद्रेण राधसा गतमिंद्रश्च राधसा गतं ॥

Samhita transliteration accented

ā́ vām rátho niyútvānvakṣadávase’bhí práyāṃsi súdhitāni vītáye vā́yo havyā́ni vītáye ǀ

píbatam mádhvo ándhasaḥ pūrvapéyam hí vām hitám ǀ

vā́yavā́ candréṇa rā́dhasā́ gatamíndraśca rā́dhasā́ gatam ǁ

Samhita transliteration nonaccented

ā vām ratho niyutvānvakṣadavase’bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye ǀ

pibatam madhvo andhasaḥ pūrvapeyam hi vām hitam ǀ

vāyavā candreṇa rādhasā gatamindraśca rādhasā gatam ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रथः॑ । नि॒युत्वा॑न् । व॒क्ष॒त् । अव॑से । अ॒भि । प्रयां॑सि । सुऽधि॑तानि । वी॒तये॑ । वायो॒ इति॑ । ह॒व्यानि॑ । वी॒तये॑ ।

पिब॑तम् । मध्वः॑ । अन्ध॑सः । पू॒र्व॒ऽपेय॑म् । हि । वा॒म् । हि॒तम् ।

वायो॒ इति॑ । आ । च॒न्द्रेण॑ । राध॑सा । आ । ग॒त॒म् । इन्द्रः॑ । च॒ । राध॑सा । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

आ । वाम् । रथः । नियुत्वान् । वक्षत् । अवसे । अभि । प्रयांसि । सुऽधितानि । वीतये । वायो इति । हव्यानि । वीतये ।

पिबतम् । मध्वः । अन्धसः । पूर्वऽपेयम् । हि । वाम् । हितम् ।

वायो इति । आ । चन्द्रेण । राधसा । आ । गतम् । इन्द्रः । च । राधसा । आ । गतम् ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ ráthaḥ ǀ niyútvān ǀ vakṣat ǀ ávase ǀ abhí ǀ práyāṃsi ǀ sú-dhitāni ǀ vītáye ǀ vā́yo íti ǀ havyā́ni ǀ vītáye ǀ

píbatam ǀ mádhvaḥ ǀ ándhasaḥ ǀ pūrva-péyam ǀ hí ǀ vām ǀ hitám ǀ

vā́yo íti ǀ ā́ ǀ candréṇa ǀ rā́dhasā ǀ ā́ ǀ gatam ǀ índraḥ ǀ ca ǀ rā́dhasā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ rathaḥ ǀ niyutvān ǀ vakṣat ǀ avase ǀ abhi ǀ prayāṃsi ǀ su-dhitāni ǀ vītaye ǀ vāyo iti ǀ havyāni ǀ vītaye ǀ

pibatam ǀ madhvaḥ ǀ andhasaḥ ǀ pūrva-peyam ǀ hi ǀ vām ǀ hitam ǀ

vāyo iti ǀ ā ǀ candreṇa ǀ rādhasā ǀ ā ǀ gatam ǀ indraḥ ǀ ca ǀ rādhasā ǀ ā ǀ gatam ǁ

interlinear translation

Let [5] your <i.e. of Indra and Vayu> [2] chariot [3] drawn by steeds [4] bring {you} [1+5] for protection [6] to [7] firm-based [9] delights [8] for advent {of the gods} [10], O Vayu [11], to offerings [12] for advent {of the gods} [13]. Do drink [14] the first draught [17] of honey [15] soma juice [16], for [18] {it is} to you [19] {it} is sent [20]. O Vayu [21] and [28] Indra [27], with delightful [23] wealth [24] do come [25+26], with wealth [29] do come [30+31].

01.135.05   (Mandala. Sukta. Rik)

2.1.24.05    (Ashtaka. Adhyaya. Varga. Rik)

1.20.011   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिंदुं॑ मर्मृजंत वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिनं॑ ।

तेषां॑ पिबतमस्म॒यू आ नो॑ गंतमि॒होत्या ।

इंद्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वं ॥

Samhita Devanagari Nonaccented

आ वां धियो ववृत्युरध्वराँ उपेममिंदुं मर्मृजंत वाजिनमाशुमत्यं न वाजिनं ।

तेषां पिबतमस्मयू आ नो गंतमिहोत्या ।

इंद्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवं ॥

Samhita transliteration accented

ā́ vām dhíyo vavṛtyuradhvarā́m̐ úpemámíndum marmṛjanta vājínamāśúmátyam ná vājínam ǀ

téṣām pibatamasmayū́ ā́ no gantamihótyā́ ǀ

índravāyū sutā́nāmádribhiryuvám mádāya vājadā yuvám ǁ

Samhita transliteration nonaccented

ā vām dhiyo vavṛtyuradhvarām̐ upemamindum marmṛjanta vājinamāśumatyam na vājinam ǀ

teṣām pibatamasmayū ā no gantamihotyā ǀ

indravāyū sutānāmadribhiryuvam madāya vājadā yuvam ǁ

Padapatha Devanagari Accented

आ । वा॒म् । धियः॑ । व॒वृ॒त्युः॒ । अ॒ध्व॒रान् । उप॑ । इ॒मम् । इन्दु॑म् । म॒र्मृ॒ज॒न्त॒ । वा॒जिन॑म् । आ॒शुम् । अत्य॑म् । न । वा॒जिन॑म् ।

तेषा॑म् । पि॒ब॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू । आ । नः॒ । ग॒न्त॒म् । इ॒ह । ऊ॒त्या ।

इन्द्र॑वायू॒ इति॑ । सु॒ताना॑म् । अद्रि॑ऽभिः । यु॒वम् । मदा॑य । वा॒ज॒ऽदा॒ । यु॒वम् ॥

Padapatha Devanagari Nonaccented

आ । वाम् । धियः । ववृत्युः । अध्वरान् । उप । इमम् । इन्दुम् । मर्मृजन्त । वाजिनम् । आशुम् । अत्यम् । न । वाजिनम् ।

तेषाम् । पिबतम् । अस्मयू इत्यस्मऽयू । आ । नः । गन्तम् । इह । ऊत्या ।

इन्द्रवायू इति । सुतानाम् । अद्रिऽभिः । युवम् । मदाय । वाजऽदा । युवम् ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ dhíyaḥ ǀ vavṛtyuḥ ǀ adhvarā́n ǀ úpa ǀ imám ǀ índum ǀ marmṛjanta ǀ vājínam ǀ āśúm ǀ átyam ǀ ná ǀ vājínam ǀ

téṣām ǀ pibatam ǀ asmayū́ ítyasma-yū́ ǀ ā́ ǀ naḥ ǀ gantam ǀ ihá ǀ ūtyā́ ǀ

índravāyū íti ǀ sutā́nām ǀ ádri-bhiḥ ǀ yuvám ǀ mádāya ǀ vāja-dā ǀ yuvám ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ dhiyaḥ ǀ vavṛtyuḥ ǀ adhvarān ǀ upa ǀ imam ǀ indum ǀ marmṛjanta ǀ vājinam ǀ āśum ǀ atyam ǀ na ǀ vājinam ǀ

teṣām ǀ pibatam ǀ asmayū ityasma-yū ǀ ā ǀ naḥ ǀ gantam ǀ iha ǀ ūtyā ǀ

indravāyū iti ǀ sutānām ǀ adri-bhiḥ ǀ yuvam ǀ madāya ǀ vāja-dā ǀ yuvam ǁ

interlinear translation

Let [4] your [2] thoughts [3] turn [4] to [6] pilgrim-sacrifices [5]; {men} clarified [9] this [7] Indu (energy of Soma) [8] full of plenitude [10] like [13] swift [11] steed [12] full of plenitude [14]. Do drink [16] them [15], do come [20] here [21] desiring [17] to [18] us [19] with protection [22]. O Indra and Vayu [23], you two [26] {do drink} the pressed [24] by stones [25] for intoxication [27], you two [29] bestowing plenitude [28].

01.135.06   (Mandala. Sukta. Rik)

2.1.25.01    (Ashtaka. Adhyaya. Varga. Rik)

1.20.012   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒मे वां॒ सोमा॑ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ।

ए॒ते वा॑म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ ।

यु॒वा॒यवोऽति॒ रोमा॑ण्य॒व्यया॒ सोमा॑सो॒ अत्य॒व्यया॑ ॥

Samhita Devanagari Nonaccented

इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ।

एते वामभ्यसृक्षत तिरः पवित्रमाशवः ।

युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया ॥

Samhita transliteration accented

imé vām sómā apsvā́ sutā́ ihā́dhvaryúbhirbháramāṇā ayaṃsata vā́yo śukrā́ ayaṃsata ǀ

eté vāmabhyásṛkṣata tiráḥ pavítramāśávaḥ ǀ

yuvāyávó’ti rómāṇyavyáyā sómāso átyavyáyā ǁ

Samhita transliteration nonaccented

ime vām somā apsvā sutā ihādhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata ǀ

ete vāmabhyasṛkṣata tiraḥ pavitramāśavaḥ ǀ

yuvāyavo’ti romāṇyavyayā somāso atyavyayā ǁ

Padapatha Devanagari Accented

इ॒मे । वा॒म् । सोमाः॑ । अ॒प्ऽसु । आ । सु॒ताः । इ॒ह । अ॒ध्व॒र्युऽभिः॑ । भर॑माणाः । अ॒यं॒स॒त॒ । वायो॒ इति॑ । शु॒क्राः । अ॒यं॒स॒त॒ ।

ए॒ते । वा॒म् । अ॒भि । अ॒सृ॒क्ष॒त॒ । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ ।

यु॒वा॒ऽयवः॑ । अति॑ । रोमा॑णि । अ॒व्यया॑ । सोमा॑सः । अति॑ । अ॒व्यया॑ ॥

Padapatha Devanagari Nonaccented

इमे । वाम् । सोमाः । अप्ऽसु । आ । सुताः । इह । अध्वर्युऽभिः । भरमाणाः । अयंसत । वायो इति । शुक्राः । अयंसत ।

एते । वाम् । अभि । असृक्षत । तिरः । पवित्रम् । आशवः ।

युवाऽयवः । अति । रोमाणि । अव्यया । सोमासः । अति । अव्यया ॥

Padapatha transliteration accented

imé ǀ vām ǀ sómāḥ ǀ ap-sú ǀ ā́ ǀ sutā́ḥ ǀ ihá ǀ adhvaryú-bhiḥ ǀ bháramāṇāḥ ǀ ayaṃsata ǀ vā́yo íti ǀ śukrā́ḥ ǀ ayaṃsata ǀ

eté ǀ vām ǀ abhí ǀ asṛkṣata ǀ tiráḥ ǀ pavítram ǀ āśávaḥ ǀ

yuvā-yávaḥ ǀ áti ǀ rómāṇi ǀ avyáyā ǀ sómāsaḥ ǀ áti ǀ avyáyā ǁ

Padapatha transliteration nonaccented

ime ǀ vām ǀ somāḥ ǀ ap-su ǀ ā ǀ sutāḥ ǀ iha ǀ adhvaryu-bhiḥ ǀ bharamāṇāḥ ǀ ayaṃsata ǀ vāyo iti ǀ śukrāḥ ǀ ayaṃsata ǀ

ete ǀ vām ǀ abhi ǀ asṛkṣata ǀ tiraḥ ǀ pavitram ǀ āśavaḥ ǀ

yuvā-yavaḥ ǀ ati ǀ romāṇi ǀ avyayā ǀ somāsaḥ ǀ ati ǀ avyayā ǁ

interlinear translation

For you [2] these [1] somas [3] are stretched [10], pressed [5+6] in Waters [4] by priests of the pilgrim-sacrifice [8] offered [9] here [7], O Vayu {and Indra} [11], the brilliant [12] are stretched [13]; for you [15] these [14] swift [20] somas [25] are poured out [16+17] through [18] strainer [19], longing for you both [21], through [22] sheep1 [24] hairs [23], through [26] sheep [27].

1 “The strainer in which the Soma is purified is made of the fleece of the Ewe. Indra is the Ram; the Ewe must therefore be an energy of Indra, probably the divinised sense-mind, indriyam” (Sri Aurobindo. CWSA.– Vol. 15. 1998, p.566).

01.135.07   (Mandala. Sukta. Rik)

2.1.25.02    (Ashtaka. Adhyaya. Varga. Rik)

1.20.013   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अति॑ वायो सस॒तो या॑हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिंद्र॑श्च गच्छतं ।

वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया॑ नि॒युता॑ याथो अध्व॒रमिंद्र॑श्च याथो अध्व॒रं ॥

Samhita Devanagari Nonaccented

अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिंद्रश्च गच्छतं ।

वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिंद्रश्च याथो अध्वरं ॥

Samhita transliteration accented

áti vāyo sasató yāhi śáśvato yátra grā́vā vádati tátra gacchatam gṛhámíndraśca gacchatam ǀ

ví sūnṛ́tā dádṛśe rī́yate ghṛtámā́ pūrṇáyā niyútā yātho adhvarámíndraśca yātho adhvarám ǁ

Samhita transliteration nonaccented

ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchatam gṛhamindraśca gacchatam ǀ

vi sūnṛtā dadṛśe rīyate ghṛtamā pūrṇayā niyutā yātho adhvaramindraśca yātho adhvaram ǁ

Padapatha Devanagari Accented

अति॑ । वा॒यो॒ इति॑ । स॒स॒तः । या॒हि॒ । शश्व॑तः । यत्र॑ । ग्रावा॑ । वद॑ति । तत्र॑ । ग॒च्छ॒त॒म् । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् ।

वि । सू॒नृता॑ । ददृ॑शे । रीय॑ते । घृ॒तम् । आ । पू॒र्णया॑ । नि॒ऽयुता॑ । या॒थः॒ । अ॒ध्व॒रम् । इन्द्रः॑ । च॒ । या॒थः॒ । अ॒ध्व॒रम् ॥

Padapatha Devanagari Nonaccented

अति । वायो इति । ससतः । याहि । शश्वतः । यत्र । ग्रावा । वदति । तत्र । गच्छतम् । गृहम् । इन्द्रः । च । गच्छतम् ।

वि । सूनृता । ददृशे । रीयते । घृतम् । आ । पूर्णया । निऽयुता । याथः । अध्वरम् । इन्द्रः । च । याथः । अध्वरम् ॥

Padapatha transliteration accented

áti ǀ vāyo íti ǀ sasatáḥ ǀ yāhi ǀ śáśvataḥ ǀ yátra ǀ grā́vā ǀ vádati ǀ tátra ǀ gacchatam ǀ gṛhám ǀ índraḥ ǀ ca ǀ gacchatam ǀ

ví ǀ sūnṛ́tā ǀ dádṛśe ǀ rī́yate ǀ ghṛtám ǀ ā́ ǀ pūrṇáyā ǀ ni-yútā ǀ yāthaḥ ǀ adhvarám ǀ índraḥ ǀ ca ǀ yāthaḥ ǀ adhvarám ǁ

Padapatha transliteration nonaccented

ati ǀ vāyo iti ǀ sasataḥ ǀ yāhi ǀ śaśvataḥ ǀ yatra ǀ grāvā ǀ vadati ǀ tatra ǀ gacchatam ǀ gṛham ǀ indraḥ ǀ ca ǀ gacchatam ǀ

vi ǀ sūnṛtā ǀ dadṛśe ǀ rīyate ǀ ghṛtam ǀ ā ǀ pūrṇayā ǀ ni-yutā ǀ yāthaḥ ǀ adhvaram ǀ indraḥ ǀ ca ǀ yāthaḥ ǀ adhvaram ǁ

interlinear translation

O Vayu [2], do pass [4] beyond [1] {him who} constantly [5] lays in slumber [3], O {Vayu} and [13] Indra [12], do come [10] thereto [6] {where} pressing stone [7] speaks [8], do come [14] thereto [9] to {that} house [11]; {where} true word [16] has revealed itself [17], {where} clarity <lit. ghee> [19] is offered [18], {there you} go [23], {O Vayu} and [26] Indra [25] with abundant [21] drove of horses [22] to [20] pilgrim-sacrifice [24], go [27] to pilgrim-sacrifice [28].

01.135.08   (Mandala. Sukta. Rik)

2.1.25.03    (Ashtaka. Adhyaya. Varga. Rik)

1.20.014   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठं॑त जा॒यवो॒ऽस्मे ते सं॑तु जा॒यवः॑ ।

सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते॑ वाय॒ उप॑ दस्यंति धे॒नवो॒ नाप॑ दस्यंति धे॒नवः॑ ॥

Samhita Devanagari Nonaccented

अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठंत जायवोऽस्मे ते संतु जायवः ।

साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यंति धेनवो नाप दस्यंति धेनवः ॥

Samhita transliteration accented

átrā́ha tádvahethe mádhva ā́hutim yámaśvatthámupatíṣṭhanta jāyávo’smé té santu jāyávaḥ ǀ

sākám gā́vaḥ súvate pácyate yávo ná te vāya úpa dasyanti dhenávo nā́pa dasyanti dhenávaḥ ǁ

Samhita transliteration nonaccented

atrāha tadvahethe madhva āhutim yamaśvatthamupatiṣṭhanta jāyavo’sme te santu jāyavaḥ ǀ

sākam gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ ǁ

Padapatha Devanagari Accented

अत्र॑ । अह॑ । तत् । व॒हे॒थे॒ इति॑ । मध्वः॑ । आऽहु॑तिम् । यम् । अ॒श्व॒त्थम् । उ॒प॒ऽतिष्ठ॑न्त । जा॒यवः॑ । अ॒स्मे इति॑ । ते । स॒न्तु॒ । जा॒यवः॑ ।

सा॒कम् । गावः॑ । सुव॑ते । पच्य॑ते । यवः॑ । न । ते॒ । वा॒यो॒ इति॑ । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । न । अप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ ॥

Padapatha Devanagari Nonaccented

अत्र । अह । तत् । वहेथे इति । मध्वः । आऽहुतिम् । यम् । अश्वत्थम् । उपऽतिष्ठन्त । जायवः । अस्मे इति । ते । सन्तु । जायवः ।

साकम् । गावः । सुवते । पच्यते । यवः । न । ते । वायो इति । उप । दस्यन्ति । धेनवः । न । अप । दस्यन्ति । धेनवः ॥

Padapatha transliteration accented

átra ǀ áha ǀ tát ǀ vahethe íti ǀ mádhvaḥ ǀ ā́-hutim ǀ yám ǀ aśvatthám ǀ upa-tíṣṭhanta ǀ jāyávaḥ ǀ asmé íti ǀ té ǀ santu ǀ jāyávaḥ ǀ

sākám ǀ gā́vaḥ ǀ súvate ǀ pácyate ǀ yávaḥ ǀ ná ǀ te ǀ vāyo íti ǀ úpa ǀ dasyanti ǀ dhenávaḥ ǀ ná ǀ ápa ǀ dasyanti ǀ dhenávaḥ ǁ

Padapatha transliteration nonaccented

atra ǀ aha ǀ tat ǀ vahethe iti ǀ madhvaḥ ǀ ā-hutim ǀ yam ǀ aśvattham ǀ upa-tiṣṭhanta ǀ jāyavaḥ ǀ asme iti ǀ te ǀ santu ǀ jāyavaḥ ǀ

sākam ǀ gāvaḥ ǀ suvate ǀ pacyate ǀ yavaḥ ǀ na ǀ te ǀ vāyo iti ǀ upa ǀ dasyanti ǀ dhenavaḥ ǀ na ǀ apa ǀ dasyanti ǀ dhenavaḥ ǁ

interlinear translation

Then [1], surely [2], {you two} bear [4] that [3] offering [6] of honey [5] to that {plane} [7] where horses stand1 [8], where conquerors [10] stood [9], let [13] them [12] be [13] in us [11] conquerors [14]; together [15] cows [16] yield [17], {together} barley [19] ripens [18], thy [21], O Vayu [22], milch-cows (perception from Svar) [25] do not [20] dry up [23+24], milch-cows [29] do not [26] scatter [27+28].

1 aśvattha = aśvastha, the world of Eternal Truth, where Sun unharnesses his steeds.

01.135.09   (Mandala. Sukta. Rik)

2.1.25.04    (Ashtaka. Adhyaya. Varga. Rik)

1.20.015   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒मे ये ते॒ सु वा॑यो बा॒ह्वो॑जसो॒ऽंतर्न॒दी ते॑ प॒तयं॑त्यु॒क्षणो॒ महि॒ व्राधं॑त उ॒क्षणः॑ ।

धन्व॑ञ्चि॒द्ये अ॑ना॒शवो॑ जी॒राश्चि॒दगि॑रौकसः ।

सूर्य॑स्येव र॒श्मयो॑ दुर्नि॒यंत॑वो॒ हस्त॑योर्दुर्नि॒यंत॑वः ॥

Samhita Devanagari Nonaccented

इमे ये ते सु वायो बाह्वोजसोऽंतर्नदी ते पतयंत्युक्षणो महि व्राधंत उक्षणः ।

धन्वञ्चिद्ये अनाशवो जीराश्चिदगिरौकसः ।

सूर्यस्येव रश्मयो दुर्नियंतवो हस्तयोर्दुर्नियंतवः ॥

Samhita transliteration accented

imé yé te sú vāyo bāhvójaso’ntárnadī́ te patáyantyukṣáṇo máhi vrā́dhanta ukṣáṇaḥ ǀ

dhánvañcidyé anāśávo jīrā́ścidágiraukasaḥ ǀ

sū́ryasyeva raśmáyo durniyántavo hástayordurniyántavaḥ ǁ

Samhita transliteration nonaccented

ime ye te su vāyo bāhvojaso’ntarnadī te patayantyukṣaṇo mahi vrādhanta ukṣaṇaḥ ǀ

dhanvañcidye anāśavo jīrāścidagiraukasaḥ ǀ

sūryasyeva raśmayo durniyantavo hastayordurniyantavaḥ ǁ

Padapatha Devanagari Accented

इ॒मे । ये । ते॒ । सु । वा॒यो॒ इति॑ । बा॒हुऽओ॑जसः । अ॒न्तः । न॒दी इति॑ । ते॒ । प॒तय॑न्ति । उ॒क्षणः॑ । महि॑ । व्राध॑न्तः । उ॒क्षणः॑ ।

धन्व॑न् । चि॒त् । ये । अ॒ना॒शवः॑ । जी॒राः । चि॒त् । अगि॑राऽओकसः ।

सूर्य॑स्यऽइव । र॒श्मयः॑ । दुः॒ऽनि॒यन्त॑वः । हस्त॑योः । दुः॒ऽनि॒यन्त॑वः ॥

Padapatha Devanagari Nonaccented

इमे । ये । ते । सु । वायो इति । बाहुऽओजसः । अन्तः । नदी इति । ते । पतयन्ति । उक्षणः । महि । व्राधन्तः । उक्षणः ।

धन्वन् । चित् । ये । अनाशवः । जीराः । चित् । अगिराऽओकसः ।

सूर्यस्यऽइव । रश्मयः । दुःऽनियन्तवः । हस्तयोः । दुःऽनियन्तवः ॥

Padapatha transliteration accented

imé ǀ yé ǀ te ǀ sú ǀ vāyo íti ǀ bāhú-ojasaḥ ǀ antáḥ ǀ nadī́ íti ǀ te ǀ patáyanti ǀ ukṣáṇaḥ ǀ máhi ǀ vrā́dhantaḥ ǀ ukṣáṇaḥ ǀ

dhánvan ǀ cit ǀ yé ǀ anāśávaḥ ǀ jīrā́ḥ ǀ cit ǀ ágirā-okasaḥ ǀ

sū́ryasya-iva ǀ raśmáyaḥ ǀ duḥ-niyántavaḥ ǀ hástayoḥ ǀ duḥ-niyántavaḥ ǁ

Padapatha transliteration nonaccented

ime ǀ ye ǀ te ǀ su ǀ vāyo iti ǀ bāhu-ojasaḥ ǀ antaḥ ǀ nadī iti ǀ te ǀ patayanti ǀ ukṣaṇaḥ ǀ mahi ǀ vrādhantaḥ ǀ ukṣaṇaḥ ǀ

dhanvan ǀ cit ǀ ye ǀ anāśavaḥ ǀ jīrāḥ ǀ cit ǀ agirā-okasaḥ ǀ

sūryasya-iva ǀ raśmayaḥ ǀ duḥ-niyantavaḥ ǀ hastayoḥ ǀ duḥ-niyantavaḥ ǁ

interlinear translation

Always [4] these [1] thy {bulls} [3], O Vayu [5], which [2] with strong breast [6], thy [9] bulls [11] move swiftly [10] within [7] river1 [8], bulls [14] increasing [13] in greatness [12], which [17] even if [16] being not quick [18] in the desert <of material existence> [15], nonetheless [20] {they are} quick [19] having [21] home at Sun [22], like rays [23] of the Sun [22] difficult to be held [24], in hands [25] difficult to be held [26].

1 nadī, river, figure of the stream of consciousness-being.

in Russian