SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 136

 

1. Info

To:    1-5: mitra, varuṇa;
6: mitra, varuṇa, indra, agni, aryaman, bhaga;
7: agni, mitra, varuṇa
From:   parucchepa daivodāsi
Metres:   atyaṣṭi (1-6); triṣṭubh (7)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.136.01   (Mandala. Sukta. Rik)

2.1.26.01    (Ashtaka. Adhyaya. Varga. Rik)

1.20.016   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्यां॑ ।

ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता ।

अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥

Samhita Devanagari Nonaccented

प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्यां ।

ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता ।

अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥

Samhita transliteration accented

prá sú jyéṣṭham nicirā́bhyām bṛhánnámo havyám matím bharatā mṛḷayádbhyām svā́diṣṭham mṛḷayádbhyām ǀ

tā́ samrā́jā ghṛtā́sutī yajñéyajña úpastutā ǀ

áthainoḥ kṣatrám ná kútaścanā́dhṛ́ṣe devatvám nū́ cidādhṛ́ṣe ǁ

Samhita transliteration nonaccented

pra su jyeṣṭham nicirābhyām bṛhannamo havyam matim bharatā mṛḷayadbhyām svādiṣṭham mṛḷayadbhyām ǀ

tā samrājā ghṛtāsutī yajñeyajña upastutā ǀ

athainoḥ kṣatram na kutaścanādhṛṣe devatvam nū cidādhṛṣe ǁ

Padapatha Devanagari Accented

प्र । सु । ज्येष्ठ॑म् । नि॒ऽचि॒राभ्या॑म् । बृ॒हत् । नमः॑ । ह॒व्यम् । म॒तिम् । भ॒र॒त॒ । मृ॒ळ॒यत्ऽभ्या॑म् । स्वादि॑ष्ठम् । मृ॒ळ॒यत्ऽभ्या॑म् ।

ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । य॒ज्ञेऽय॑ज्ञे । उप॑ऽस्तुता ।

अथ॑ । ए॒नोः॒ । क्ष॒त्रम् । न । कुतः॑ । च॒न । आ॒ऽधृषे॑ । दे॒व॒ऽत्वम् । नु । चि॒त् । आ॒ऽधृषे॑ ॥

Padapatha Devanagari Nonaccented

प्र । सु । ज्येष्ठम् । निऽचिराभ्याम् । बृहत् । नमः । हव्यम् । मतिम् । भरत । मृळयत्ऽभ्याम् । स्वादिष्ठम् । मृळयत्ऽभ्याम् ।

ता । सम्ऽराजा । घृतासुती इति घृतऽआसुती । यज्ञेऽयज्ञे । उपऽस्तुता ।

अथ । एनोः । क्षत्रम् । न । कुतः । चन । आऽधृषे । देवऽत्वम् । नु । चित् । आऽधृषे ॥

Padapatha transliteration accented

prá ǀ sú ǀ jyéṣṭham ǀ ni-cirā́bhyām ǀ bṛhát ǀ námaḥ ǀ havyám ǀ matím ǀ bharata ǀ mṛḷayát-bhyām ǀ svā́diṣṭham ǀ mṛḷayát-bhyām ǀ

tā́ ǀ sam-rā́jā ǀ ghṛtā́sutī íti ghṛtá-āsutī ǀ yajñé-yajñe ǀ úpa-stutā ǀ

átha ǀ enoḥ ǀ kṣatrám ǀ ná ǀ kútaḥ ǀ caná ǀ ā-dhṛ́ṣe ǀ deva-tvám ǀ nú ǀ cit ǀ ā-dhṛ́ṣe ǁ

Padapatha transliteration nonaccented

pra ǀ su ǀ jyeṣṭham ǀ ni-cirābhyām ǀ bṛhat ǀ namaḥ ǀ havyam ǀ matim ǀ bharata ǀ mṛḷayat-bhyām ǀ svādiṣṭham ǀ mṛḷayat-bhyām ǀ

tā ǀ sam-rājā ǀ ghṛtāsutī iti ghṛta-āsutī ǀ yajñe-yajñe ǀ upa-stutā ǀ

atha ǀ enoḥ ǀ kṣatram ǀ na ǀ kutaḥ ǀ cana ǀ ā-dhṛṣe ǀ deva-tvam ǀ nu ǀ cit ǀ ā-dhṛṣe ǁ

interlinear translation

Now [2] do bring [9] forward [1] best [3] great [5] bow-[6]-offering [7] for {both} attentive1 [4], thought [8] for gracious [10], sweetest [11] for gracious [12]; they {are} [13] – all-rulers [14] hymned [17] in offering and offering [16] to whom offering of clarity <lit. ghee> belongs [15], so [18] nowhere [21+22+23] { I } went against [24] their [19] might [20] truly [26], did not [23] go against [28] divinity [25].

1 nicira, Monier-Williams: “attentive, vigilant”. The word occurs in Rigveda three times. At 1940-s Sri Aurobindo translated it in 3.9.4 “long-lasting” taking it as derivation from cira, “lasting along time, existing from ancient times”. But rik 8.25.9 demands another meaning and etymology – “attentive, vigilant” from ni-ci, “to perceive, notice, observe, recognise”. Besides, rik 1.136.3 again uses (characteristic Vedic echo) epithet jāgṛvāṃsā, ever wakeful.

01.136.02   (Mandala. Sukta. Rik)

2.1.26.02    (Ashtaka. Adhyaya. Varga. Rik)

1.20.017   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पंथा॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभिः॑ ।

द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च ।

अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वयः॑ ॥

Samhita Devanagari Nonaccented

अदर्शि गातुरुरवे वरीयसी पंथा ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः ।

द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च ।

अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥

Samhita transliteration accented

ádarśi gātúruráve várīyasī pánthā ṛtásya sámayaṃsta raśmíbhiścákṣurbhágasya raśmíbhiḥ ǀ

dyukṣám mitrásya sā́danamaryamṇó váruṇasya ca ǀ

áthā dadhāte bṛhádukthyám váya upastútyam bṛhádváyaḥ ǁ

Samhita transliteration nonaccented

adarśi gātururave varīyasī panthā ṛtasya samayaṃsta raśmibhiścakṣurbhagasya raśmibhiḥ ǀ

dyukṣam mitrasya sādanamaryamṇo varuṇasya ca ǀ

athā dadhāte bṛhadukthyam vaya upastutyam bṛhadvayaḥ ǁ

Padapatha Devanagari Accented

अद॑र्शि । गा॒तुः । उ॒रवे॑ । वरी॑यसी । पन्थाः॑ । ऋ॒तस्य॑ । सम् । अ॒यं॒स्त॒ । र॒श्मिऽभिः॑ । चक्षुः॑ । भग॑स्य । र॒श्मिऽभिः॑ ।

द्यु॒क्षम् । मि॒त्रस्य॑ । सद॑नम् । अ॒र्य॒म्णः । वरु॑णस्य । च॒ ।

अथ॑ । द॒धा॒ते॒ इति॑ । बृ॒हत् । उ॒क्थ्य॑म् । वयः॑ । उ॒प॒ऽस्तुत्य॑म् । बृ॒हत् । वयः॑ ॥

Padapatha Devanagari Nonaccented

अदर्शि । गातुः । उरवे । वरीयसी । पन्थाः । ऋतस्य । सम् । अयंस्त । रश्मिऽभिः । चक्षुः । भगस्य । रश्मिऽभिः ।

द्युक्षम् । मित्रस्य । सदनम् । अर्यम्णः । वरुणस्य । च ।

अथ । दधाते इति । बृहत् । उक्थ्यम् । वयः । उपऽस्तुत्यम् । बृहत् । वयः ॥

Padapatha transliteration accented

ádarśi ǀ gātúḥ ǀ uráve ǀ várīyasī ǀ pánthāḥ ǀ ṛtásya ǀ sám ǀ ayaṃsta ǀ raśmí-bhiḥ ǀ cákṣuḥ ǀ bhágasya ǀ raśmí-bhiḥ ǀ

dyukṣám ǀ mitrásya ǀ sádanam ǀ aryamṇáḥ ǀ váruṇasya ǀ ca ǀ

átha ǀ dadhāte íti ǀ bṛhát ǀ ukthyám ǀ váyaḥ ǀ upa-stútyam ǀ bṛhát ǀ váyaḥ ǁ

Padapatha transliteration nonaccented

adarśi ǀ gātuḥ ǀ urave ǀ varīyasī ǀ panthāḥ ǀ ṛtasya ǀ sam ǀ ayaṃsta ǀ raśmi-bhiḥ ǀ cakṣuḥ ǀ bhagasya ǀ raśmi-bhiḥ ǀ

dyukṣam ǀ mitrasya ǀ sadanam ǀ aryamṇaḥ ǀ varuṇasya ǀ ca ǀ

atha ǀ dadhāte iti ǀ bṛhat ǀ ukthyam ǀ vayaḥ ǀ upa-stutyam ǀ bṛhat ǀ vayaḥ ǁ

interlinear translation

The path [2] for the wide1 [3] has became visible [1], in wider [4] the path [5] of the Truth [6] was set up [8] by rays [9] together [7], the eye [10] – by rays [12] of Bhaga [11], the brilliant [13] home [15] of Mitra [14], Aryaman [16] and [18] of Varuna [17]; then [19] {Mitra and Varuna} hold [20] wide [21] declared [22] expansion [23], wide [25] praised [24] expansion [26].

1 uru, here and further in the rik uruloka is meant, i.e. Svar, supramental world of the Truth.

01.136.03   (Mandala. Sukta. Rik)

2.1.26.03    (Ashtaka. Adhyaya. Varga. Rik)

1.20.018   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे ।

ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑ ।

मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥

Samhita Devanagari Nonaccented

ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे ।

ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती ।

मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥

Samhita transliteration accented

jyótiṣmatīmáditim dhārayátkṣitim svárvatīmā́ sacete divédive jāgṛvā́ṃsā divédive ǀ

jyótiṣmatkṣatrámāśāte ādityā́ dā́nunaspátī ǀ

mitrástáyorváruṇo yātayájjano’ryamā́ yātayájjanaḥ ǁ

Samhita transliteration nonaccented

jyotiṣmatīmaditim dhārayatkṣitim svarvatīmā sacete divedive jāgṛvāṃsā divedive ǀ

jyotiṣmatkṣatramāśāte ādityā dānunaspatī ǀ

mitrastayorvaruṇo yātayajjano’ryamā yātayajjanaḥ ǁ

Padapatha Devanagari Accented

ज्योति॑ष्मतीम् । अदि॑तिम् । धा॒र॒यत्ऽक्षि॑तिम् । स्वः॑ऽवतीम् । आ । स॒चे॒ते॒ इति॑ । दि॒वेऽदि॑वे । जा॒गृ॒ऽवांसा॑ । दि॒वेऽदि॑वे ।

ज्योति॑ष्मत् । क्ष॒त्रम् । आ॒शा॒ते॒ इति॑ । आ॒दि॒त्या । दानु॑नः । पती॒ इति॑ ।

मि॒त्रः । तयोः॑ । वरु॑णः । या॒त॒यत्ऽज॑नः । अ॒र्य॒मा । या॒त॒यत्ऽज॑नः ॥

Padapatha Devanagari Nonaccented

ज्योतिष्मतीम् । अदितिम् । धारयत्ऽक्षितिम् । स्वःऽवतीम् । आ । सचेते इति । दिवेऽदिवे । जागृऽवांसा । दिवेऽदिवे ।

ज्योतिष्मत् । क्षत्रम् । आशाते इति । आदित्या । दानुनः । पती इति ।

मित्रः । तयोः । वरुणः । यातयत्ऽजनः । अर्यमा । यातयत्ऽजनः ॥

Padapatha transliteration accented

jyótiṣmatīm ǀ áditim ǀ dhārayát-kṣitim ǀ sváḥ-vatīm ǀ ā́ ǀ sacete íti ǀ divé-dive ǀ jāgṛ-vā́ṃsā ǀ divé-dive ǀ

jyótiṣmat ǀ kṣatrám ǀ āśāte íti ǀ ādityā́ ǀ dā́nunaḥ ǀ pátī íti ǀ

mitráḥ ǀ táyoḥ ǀ váruṇaḥ ǀ yātayát-janaḥ ǀ aryamā́ ǀ yātayát-janaḥ ǁ

Padapatha transliteration nonaccented

jyotiṣmatīm ǀ aditim ǀ dhārayat-kṣitim ǀ svaḥ-vatīm ǀ ā ǀ sacete iti ǀ dive-dive ǀ jāgṛ-vāṃsā ǀ dive-dive ǀ

jyotiṣmat ǀ kṣatram ǀ āśāte iti ǀ ādityā ǀ dānunaḥ ǀ patī iti ǀ

mitraḥ ǀ tayoḥ ǀ varuṇaḥ ǀ yātayat-janaḥ ǀ aryamā ǀ yātayat-janaḥ ǁ

interlinear translation

{You two} cleave to [6] luminous [1] Aditi [2], who upholds the {divine} habitation [3], bearing Svar [4] day by day [7], {two} ever wakeful ones [8] day by day [9]; {they} attained [12] luminous [10] might [11], two Adityas [13], Lords [15] of prosperity [14], Mitra [16] of them {two} [17], {also} Varuna [18] {and} making men to go by path [19] Aryaman [20], making men to go by path [21].

01.136.04   (Mandala. Sukta. Rik)

2.1.26.04    (Ashtaka. Adhyaya. Varga. Rik)

1.20.019   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑मः॒ सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः ।

तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः ।

तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥

Samhita Devanagari Nonaccented

अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः ।

तं देवासो जुषेरत विश्वे अद्य सजोषसः ।

तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥

Samhita transliteration accented

ayám mitrā́ya váruṇāya śáṃtamaḥ sómo bhūtvavapā́neṣvā́bhago devó devéṣvā́bhagaḥ ǀ

tám devā́so juṣerata víśve adyá sajóṣasaḥ ǀ

táthā rājānā karatho yádī́maha ṛ́tāvānā yádī́mahe ǁ

Samhita transliteration nonaccented

ayam mitrāya varuṇāya śaṃtamaḥ somo bhūtvavapāneṣvābhago devo deveṣvābhagaḥ ǀ

tam devāso juṣerata viśve adya sajoṣasaḥ ǀ

tathā rājānā karatho yadīmaha ṛtāvānā yadīmahe ǁ

Padapatha Devanagari Accented

अ॒यम् । मि॒त्राय॑ । वरु॑णाय । शम्ऽत॑मः । सोमः॑ । भू॒तु॒ । अ॒व॒ऽपाने॑षु । आऽभ॑गः । दे॒वः । दे॒वेषु॑ । आऽभ॑गः ।

तम् । दे॒वासः॑ । जु॒षे॒र॒त॒ । विश्वे॑ । अ॒द्य । स॒ऽजोष॑सः ।

तथा॑ । रा॒जा॒ना॒ । क॒र॒थः॒ । यत् । ईम॑हे । ऋत॑ऽवाना । यत् । ईम॑हे ॥

Padapatha Devanagari Nonaccented

अयम् । मित्राय । वरुणाय । शम्ऽतमः । सोमः । भूतु । अवऽपानेषु । आऽभगः । देवः । देवेषु । आऽभगः ।

तम् । देवासः । जुषेरत । विश्वे । अद्य । सऽजोषसः ।

तथा । राजाना । करथः । यत् । ईमहे । ऋतऽवाना । यत् । ईमहे ॥

Padapatha transliteration accented

ayám ǀ mitrā́ya ǀ váruṇāya ǀ śám-tamaḥ ǀ sómaḥ ǀ bhūtu ǀ ava-pā́neṣu ǀ ā́-bhagaḥ ǀ deváḥ ǀ devéṣu ǀ ā́-bhagaḥ ǀ

tám ǀ devā́saḥ ǀ juṣerata ǀ víśve ǀ adyá ǀ sa-jóṣasaḥ ǀ

táthā ǀ rājānā ǀ karathaḥ ǀ yát ǀ ī́mahe ǀ ṛ́ta-vānā ǀ yát ǀ ī́mahe ǁ

Padapatha transliteration nonaccented

ayam ǀ mitrāya ǀ varuṇāya ǀ śam-tamaḥ ǀ somaḥ ǀ bhūtu ǀ ava-pāneṣu ǀ ā-bhagaḥ ǀ devaḥ ǀ deveṣu ǀ ā-bhagaḥ ǀ

tam ǀ devāsaḥ ǀ juṣerata ǀ viśve ǀ adya ǀ sa-joṣasaḥ ǀ

tathā ǀ rājānā ǀ karathaḥ ǀ yat ǀ īmahe ǀ ṛta-vānā ǀ yat ǀ īmahe ǁ

interlinear translation

Let [6] this [1] peaceful [4] soma [5] be born [6] for Mitra [2], for Varuna [3] in drinks [7], by whom {they} enjoy [8], the god [9] in gods [10] by whom {they} enjoy [11]; by whom [12] today [16] let [14] all [15] gods [13] together [17] enjoy [14]; so [18], O {two} Kings [19], do [20], when [21] {we} approach [22], O you, in whom is the Truth [23], when [24] {we} approach [25].

01.136.05   (Mandala. Sukta. Rik)

2.1.26.05    (Ashtaka. Adhyaya. Varga. Rik)

1.20.020   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः ।

तम॑र्य॒माभि र॑क्षत्यृजू॒यंत॒मनु॑ व्र॒तं ।

उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तं ॥

Samhita Devanagari Nonaccented

यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः ।

तमर्यमाभि रक्षत्यृजूयंतमनु व्रतं ।

उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतं ॥

Samhita transliteration accented

yó mitrā́ya váruṇāyā́vidhajjáno’narvā́ṇam tám pári pāto áṃhaso dāśvā́ṃsam mártamáṃhasaḥ ǀ

támaryamā́bhí rakṣatyṛjūyántamánu vratám ǀ

uktháiryá enoḥ paribhū́ṣati vratám stómairābhū́ṣati vratám ǁ

Samhita transliteration nonaccented

yo mitrāya varuṇāyāvidhajjano’narvāṇam tam pari pāto aṃhaso dāśvāṃsam martamaṃhasaḥ ǀ

tamaryamābhi rakṣatyṛjūyantamanu vratam ǀ

ukthairya enoḥ paribhūṣati vratam stomairābhūṣati vratam ǁ

Padapatha Devanagari Accented

यः । मि॒त्राय॑ । वरु॑णाय । अवि॑धत् । जनः॑ । अ॒न॒र्वाण॑म् । तम् । परि॑ । पा॒तः॒ । अंह॑सः । दा॒श्वांस॑म् । मर्त॑म् । अंह॑सः ।

तम् । अ॒र्य॒मा । अ॒भि । र॒क्ष॒ति॒ । ऋ॒जु॒ऽयन्त॑म् । अनु॑ । व्र॒तम् ।

उ॒क्थैः । यः । ए॒नोः॒ । प॒रि॒ऽभूष॑ति । व्र॒तम् । स्तोमैः॑ । आ॒ऽभूष॑ति । व्र॒तम् ॥

Padapatha Devanagari Nonaccented

यः । मित्राय । वरुणाय । अविधत् । जनः । अनर्वाणम् । तम् । परि । पातः । अंहसः । दाश्वांसम् । मर्तम् । अंहसः ।

तम् । अर्यमा । अभि । रक्षति । ऋजुऽयन्तम् । अनु । व्रतम् ।

उक्थैः । यः । एनोः । परिऽभूषति । व्रतम् । स्तोमैः । आऽभूषति । व्रतम् ॥

Padapatha transliteration accented

yáḥ ǀ mitrā́ya ǀ váruṇāya ǀ ávidhat ǀ jánaḥ ǀ anarvā́ṇam ǀ tám ǀ pári ǀ pātaḥ ǀ áṃhasaḥ ǀ dāśvā́ṃsam ǀ mártam ǀ áṃhasaḥ ǀ

tám ǀ aryamā́ ǀ abhí ǀ rakṣati ǀ ṛju-yántam ǀ ánu ǀ vratám ǀ

uktháiḥ ǀ yáḥ ǀ enoḥ ǀ pari-bhū́ṣati ǀ vratám ǀ stómaiḥ ǀ ā-bhū́ṣati ǀ vratám ǁ

Padapatha transliteration nonaccented

yaḥ ǀ mitrāya ǀ varuṇāya ǀ avidhat ǀ janaḥ ǀ anarvāṇam ǀ tam ǀ pari ǀ pātaḥ ǀ aṃhasaḥ ǀ dāśvāṃsam ǀ martam ǀ aṃhasaḥ ǀ

tam ǀ aryamā ǀ abhi ǀ rakṣati ǀ ṛju-yantam ǀ anu ǀ vratam ǀ

ukthaiḥ ǀ yaḥ ǀ enoḥ ǀ pari-bhūṣati ǀ vratam ǀ stomaiḥ ǀ ā-bhūṣati ǀ vratam ǁ

interlinear translation

That man [5] who [1] offers [4] to Mitra [2] {and} Varuna [3], {they} protect [9] him [7], irresistible [6], from all sides [8] from evil [10], {that} giving [11] mortal [12] – from evil [13]; him [14] Aryaman [15] everywhere [16] keeps safe [17], {him} going straight [18] after [19] the law of works [20], him who [22] by utterances [21] strives after [24] their [23] law of works [25], by hymns [26] strives after [27] the law of works [28].

01.136.06   (Mandala. Sukta. Rik)

2.1.26.06    (Ashtaka. Adhyaya. Varga. Rik)

1.20.021   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ ।

इंद्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भगं॑ ।

ज्योग्जीवं॑तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥

Samhita Devanagari Nonaccented

नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे ।

इंद्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगं ।

ज्योग्जीवंतः प्रजया सचेमहि सोमस्योती सचेमहि ॥

Samhita transliteration accented

námo divé bṛhaté ródasībhyām mitrā́ya vocam váruṇāya mīḷhúṣe sumṛḷīkā́ya mīḷhúṣe ǀ

índramagnímúpa stuhi dyukṣámaryamáṇam bhágam ǀ

jyógjī́vantaḥ prajáyā sacemahi sómasyotī́ sacemahi ǁ

Samhita transliteration nonaccented

namo dive bṛhate rodasībhyām mitrāya vocam varuṇāya mīḷhuṣe sumṛḷīkāya mīḷhuṣe ǀ

indramagnimupa stuhi dyukṣamaryamaṇam bhagam ǀ

jyogjīvantaḥ prajayā sacemahi somasyotī sacemahi ǁ

Padapatha Devanagari Accented

नमः॑ । दि॒वे । बृ॒ह॒ते । रोद॑सीभ्याम् । मि॒त्राय॑ । वो॒च॒म् । वरु॑णाय । मी॒ळ्हुषे॑ । सु॒ऽमृ॒ळी॒काय॑ । मी॒ळ्हुषे॑ ।

इन्द्र॑म् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । द्यु॒क्षम् । अ॒र्य॒मण॑म् । भग॑म् ।

ज्योक् । जीव॑न्तः । प्र॒ऽजया॑ । स॒चे॒म॒हि॒ । सोम॑स्य । ऊ॒ती । स॒चे॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

नमः । दिवे । बृहते । रोदसीभ्याम् । मित्राय । वोचम् । वरुणाय । मीळ्हुषे । सुऽमृळीकाय । मीळ्हुषे ।

इन्द्रम् । अग्निम् । उप । स्तुहि । द्युक्षम् । अर्यमणम् । भगम् ।

ज्योक् । जीवन्तः । प्रऽजया । सचेमहि । सोमस्य । ऊती । सचेमहि ॥

Padapatha transliteration accented

námaḥ ǀ divé ǀ bṛhaté ǀ ródasībhyām ǀ mitrā́ya ǀ vocam ǀ váruṇāya ǀ mīḷhúṣe ǀ su-mṛḷīkā́ya ǀ mīḷhúṣe ǀ

índram ǀ agním ǀ úpa ǀ stuhi ǀ dyukṣám ǀ aryamáṇam ǀ bhágam ǀ

jyók ǀ jī́vantaḥ ǀ pra-jáyā ǀ sacemahi ǀ sómasya ǀ ūtī́ ǀ sacemahi ǁ

Padapatha transliteration nonaccented

namaḥ ǀ dive ǀ bṛhate ǀ rodasībhyām ǀ mitrāya ǀ vocam ǀ varuṇāya ǀ mīḷhuṣe ǀ su-mṛḷīkāya ǀ mīḷhuṣe ǀ

indram ǀ agnim ǀ upa ǀ stuhi ǀ dyukṣam ǀ aryamaṇam ǀ bhagam ǀ

jyok ǀ jīvantaḥ ǀ pra-jayā ǀ sacemahi ǀ somasya ǀ ūtī ǀ sacemahi ǁ

interlinear translation

{ I } declare [6] a bow-obeisance [1] to wide [3] Heaven [2], to {both} firmaments (Heaven and Earth) [4], to Mitra [5], to Varuna [7] bountiful [8], to very gracious [9], bountiful [10]; do laud [14] Indra [11] {and} Agni [12], heavenly [15] Aryaman [16] {and} Bhaga [17]; let [21] {us} living [19] long {life} [18], enjoy [21] with offspring [20], protection [23] of soma [22], let {us} enjoy [24].

01.136.07   (Mandala. Sukta. Rik)

2.1.26.07    (Ashtaka. Adhyaya. Varga. Rik)

1.20.022   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ऊ॒ती दे॒वानां॑ व॒यमिंद्र॑वंतो मंसी॒महि॒ स्वय॑शसो म॒रुद्भिः॑ ।

अ॒ग्निर्मि॒त्रो वरु॑णः॒ शर्म॑ यंस॒न्तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥

Samhita Devanagari Nonaccented

ऊती देवानां वयमिंद्रवंतो मंसीमहि स्वयशसो मरुद्भिः ।

अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥

Samhita transliteration accented

ūtī́ devā́nām vayámíndravanto maṃsīmáhi sváyaśaso marúdbhiḥ ǀ

agnírmitró váruṇaḥ śárma yaṃsantádaśyāma maghávāno vayám ca ǁ

Samhita transliteration nonaccented

ūtī devānām vayamindravanto maṃsīmahi svayaśaso marudbhiḥ ǀ

agnirmitro varuṇaḥ śarma yaṃsantadaśyāma maghavāno vayam ca ǁ

Padapatha Devanagari Accented

ऊ॒ती । दे॒वाना॑म् । व॒यम् । इन्द्र॑ऽवन्तः । मं॒सी॒महि॑ । स्वऽय॑शसः । म॒रुत्ऽभिः॑ ।

अ॒ग्निः । मि॒त्रः । वरु॑णः । शर्म॑ । यं॒स॒न् । तत् । अ॒श्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ॥

Padapatha Devanagari Nonaccented

ऊती । देवानाम् । वयम् । इन्द्रऽवन्तः । मंसीमहि । स्वऽयशसः । मरुत्ऽभिः ।

अग्निः । मित्रः । वरुणः । शर्म । यंसन् । तत् । अश्याम । मघऽवानः । वयम् । च ॥

Padapatha transliteration accented

ūtī́ ǀ devā́nām ǀ vayám ǀ índra-vantaḥ ǀ maṃsīmáhi ǀ svá-yaśasaḥ ǀ marút-bhiḥ ǀ

agníḥ ǀ mitráḥ ǀ váruṇaḥ ǀ śárma ǀ yaṃsan ǀ tát ǀ aśyāma ǀ maghá-vānaḥ ǀ vayám ǀ ca ǁ

Padapatha transliteration nonaccented

ūtī ǀ devānām ǀ vayam ǀ indra-vantaḥ ǀ maṃsīmahi ǀ sva-yaśasaḥ ǀ marut-bhiḥ ǀ

agniḥ ǀ mitraḥ ǀ varuṇaḥ ǀ śarma ǀ yaṃsan ǀ tat ǀ aśyāma ǀ magha-vānaḥ ǀ vayam ǀ ca ǁ

interlinear translation

With protection [1] of the gods [2] let [5] us [3] be regarded [5] as having Indra [4], {us} self-luminous [6] with the Maruts [7]; let [12] Agni [8], Mitra [9], Varuna [10] sustain [12] peace [11], and [17] let [14] us [16], masters of plenty [15], achieve [14] that [13].

Translations and commentaries by Sri Aurobindo

1. January 19171

[Notes]

1.136.5. The man who seeks the straightness of Mitra’s and Varuna’s workings and by the force of the word and the affirmation embraces their law with all his being, is guarded in his progress by Aryaman.

2. October 19162

1.136.3. Aditi “the luminous undivided who upholds the divine habitation that is of the world of Light” and to her her sons “cleave ever waking”.

 

1 The Hymns of the Atris. The Guardians of the Light. Aryaman // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 514-516. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.3, No 6 – January 1917, pp. 375-377.

Back

2 The Hymns of the Atris. The Guardians of the Light. The Four Kings // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 490-500. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.3, No 3 – October 1916, pp. 182-192.

Back

in Russian