SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 140

 

1. Info

To:    agni
From:   dīrghatamas aucathya
Metres:   jagatī (1-9, 11); triṣṭubh (12-13); jagatī or triṣṭubh (10)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.140.01   (Mandala. Sukta. Rik)

2.2.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.001   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वे॒दि॒षदे॑ प्रि॒यधा॑माय सु॒द्युते॑ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये॑ ।

वस्त्रे॑णेव वासया॒ मन्म॑ना॒ शुचिं॑ ज्यो॒तीर॑थं शु॒क्रव॑र्णं तमो॒हनं॑ ॥

Samhita Devanagari Nonaccented

वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये ।

वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनं ॥

Samhita transliteration accented

vediṣáde priyádhāmāya sudyúte dhāsímiva prá bharā yónimagnáye ǀ

vástreṇeva vāsayā mánmanā śúcim jyotī́ratham śukrávarṇam tamohánam ǁ

Samhita transliteration nonaccented

vediṣade priyadhāmāya sudyute dhāsimiva pra bharā yonimagnaye ǀ

vastreṇeva vāsayā manmanā śucim jyotīratham śukravarṇam tamohanam ǁ

Padapatha Devanagari Accented

वे॒दि॒ऽसदे॑ । प्रि॒यऽधा॑माय । सु॒ऽद्युते॑ । धा॒सिम्ऽइ॑व । प्र । भ॒र॒ । योनि॑म् । अ॒ग्नये॑ ।

वस्त्रे॑णऽइव । वा॒स॒य॒ । मन्म॑ना । शुचि॑म् । ज्यो॒तिःऽर॑थम् । शु॒क्रऽव॑र्णम् । त॒मः॒ऽहन॑म् ॥

Padapatha Devanagari Nonaccented

वेदिऽसदे । प्रियऽधामाय । सुऽद्युते । धासिम्ऽइव । प्र । भर । योनिम् । अग्नये ।

वस्त्रेणऽइव । वासय । मन्मना । शुचिम् । ज्योतिःऽरथम् । शुक्रऽवर्णम् । तमःऽहनम् ॥

Padapatha transliteration accented

vedi-sáde ǀ priyá-dhāmāya ǀ su-dyúte ǀ dhāsím-iva ǀ prá ǀ bhara ǀ yónim ǀ agnáye ǀ

vástreṇa-iva ǀ vāsaya ǀ mánmanā ǀ śúcim ǀ jyotíḥ-ratham ǀ śukrá-varṇam ǀ tamaḥ-hánam ǁ

Padapatha transliteration nonaccented

vedi-sade ǀ priya-dhāmāya ǀ su-dyute ǀ dhāsim-iva ǀ pra ǀ bhara ǀ yonim ǀ agnaye ǀ

vastreṇa-iva ǀ vāsaya ǀ manmanā ǀ śucim ǀ jyotiḥ-ratham ǀ śukra-varṇam ǀ tamaḥ-hanam ǁ

interlinear translation

Do bring [6] forward [5] the womb1 [7] as foundation [4] to Agni [8] sitting on altar [1], whose home is bliss [2], to well shining [3]; do dress {him} [10] by thought [11] like by clothe [9] the pure one [12], whose chariot is light [13], of bright varna <colour, quality> [14], slayer of darkness [15].

1 see note to 1.15.4

01.140.02   (Mandala. Sukta. Rik)

2.2.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.002   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुनः॑ ।

अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥

Samhita Devanagari Nonaccented

अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः ।

अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥

Samhita transliteration accented

abhí dvijánmā trivṛ́dánnamṛjyate saṃvatsaré vāvṛdhe jagdhámī púnaḥ ǀ

anyásyāsā́ jihváyā jényo vṛ́ṣā nyányéna vaníno mṛṣṭa vāraṇáḥ ǁ

Samhita transliteration nonaccented

abhi dvijanmā trivṛdannamṛjyate saṃvatsare vāvṛdhe jagdhamī punaḥ ǀ

anyasyāsā jihvayā jenyo vṛṣā nyanyena vanino mṛṣṭa vāraṇaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । द्वि॒ऽजन्मा॑ । त्रि॒ऽवृत् । अन्न॑म् । ऋ॒ज्य॒ते॒ । सं॒व॒त्स॒रे । व॒वृ॒धे॒ । ज॒ग्धम् । ई॒मिति॑ । पुन॒रिति॑ ।

अ॒न्यस्य॑ । आ॒सा । जि॒ह्वया॑ । जेन्यः॑ । वृषा॑ । नि । अ॒न्येन॑ । व॒निनः॑ । मृ॒ष्ट॒ । वा॒र॒णः ॥

Padapatha Devanagari Nonaccented

अभि । द्विऽजन्मा । त्रिऽवृत् । अन्नम् । ऋज्यते । संवत्सरे । ववृधे । जग्धम् । ईमिति । पुनरिति ।

अन्यस्य । आसा । जिह्वया । जेन्यः । वृषा । नि । अन्येन । वनिनः । मृष्ट । वारणः ॥

Padapatha transliteration accented

abhí ǀ dvi-jánmā ǀ tri-vṛ́t ǀ ánnam ǀ ṛjyate ǀ saṃvatsaré ǀ vavṛdhe ǀ jagdhám ǀ īmíti ǀ púnaríti ǀ

anyásya ǀ āsā́ ǀ jihváyā ǀ jényaḥ ǀ vṛ́ṣā ǀ ní ǀ anyéna ǀ vanínaḥ ǀ mṛṣṭa ǀ vāraṇáḥ ǁ

Padapatha transliteration nonaccented

abhi ǀ dvi-janmā ǀ tri-vṛt ǀ annam ǀ ṛjyate ǀ saṃvatsare ǀ vavṛdhe ǀ jagdham ǀ īmiti ǀ punariti ǀ

anyasya ǀ āsā ǀ jihvayā ǀ jenyaḥ ǀ vṛṣā ǀ ni ǀ anyena ǀ vaninaḥ ǀ mṛṣṭa ǀ vāraṇaḥ ǁ

interlinear translation

Of a double birth <divine and human> [2] {he} moves [5] to [1] triple [3] food [4], that, eaten, [8] increased [7] again [10] within a year [6]; victorious [14] Bull [15] with mouth [12] {and} tongue [13] of one [11], with another [17] – destroying [19] the trees {of earth} [18], invincible [20].

01.140.03   (Mandala. Sukta. Rik)

2.2.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.003   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशुं॑ ।

प्रा॒चाजि॑ह्वं ध्व॒सयं॑तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥

Samhita Devanagari Nonaccented

कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुं ।

प्राचाजिह्वं ध्वसयंतं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥

Samhita transliteration accented

kṛṣṇaprútau vevijé asya sakṣítā ubhā́ tarete abhí mātárā śíśum ǀ

prācā́jihvam dhvasáyantam tṛṣucyútamā́ sā́cyam kúpayam várdhanam pitúḥ ǁ

Samhita transliteration nonaccented

kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum ǀ

prācājihvam dhvasayantam tṛṣucyutamā sācyam kupayam vardhanam pituḥ ǁ

Padapatha Devanagari Accented

कृ॒ष्ण॒ऽप्रुतौ॑ । वे॒वि॒जे इति॑ । अ॒स्य॒ । स॒ऽक्षितौ॑ । उ॒भा । त॒रे॒ते॒ इति॑ । अ॒भि । मा॒तरा॑ । शिशु॑म् ।

प्रा॒चाऽजि॑ह्वम् । ध्व॒सय॑न्तम् । तृ॒षु॒ऽच्युत॑म् । आ । साच्य॑म् । कुप॑यम् । वर्ध॑नम् । पि॒तुः ॥

Padapatha Devanagari Nonaccented

कृष्णऽप्रुतौ । वेविजे इति । अस्य । सऽक्षितौ । उभा । तरेते इति । अभि । मातरा । शिशुम् ।

प्राचाऽजिह्वम् । ध्वसयन्तम् । तृषुऽच्युतम् । आ । साच्यम् । कुपयम् । वर्धनम् । पितुः ॥

Padapatha transliteration accented

kṛṣṇa-prútau ǀ vevijé íti ǀ asya ǀ sa-kṣítau ǀ ubhā́ ǀ tarete íti ǀ abhí ǀ mātárā ǀ śíśum ǀ

prācā́-jihvam ǀ dhvasáyantam ǀ tṛṣu-cyútam ǀ ā́ ǀ sā́cyam ǀ kúpayam ǀ várdhanam ǀ pitúḥ ǁ

Padapatha transliteration nonaccented

kṛṣṇa-prutau ǀ vevije iti ǀ asya ǀ sa-kṣitau ǀ ubhā ǀ tarete iti ǀ abhi ǀ mātarā ǀ śiśum ǀ

prācā-jihvam ǀ dhvasayantam ǀ tṛṣu-cyutam ǀ ā ǀ sācyam ǀ kupayam ǀ vardhanam ǀ pituḥ ǁ

interlinear translation

His [3] swift [2] Mothers (Heaven and Earth) [8], living side by side [4], moving in blackness [1] both [5] approach [6] to [13] the Child [9] moving the tongue forwards [10], destroying [11], advancing greedily [12], whom should be cloven to [14], increasing [15] increaser [16] of {his} father <i.e. of man> [17].

01.140.04   (Mandala. Sukta. Rik)

2.2.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.004   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी॑तास ऊ॒ जुवः॑ ।

अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यंत आ॒शवः॑ ॥

Samhita Devanagari Nonaccented

मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः ।

असमना अजिरासो रघुष्यदो वातजूता उप युज्यंत आशवः ॥

Samhita transliteration accented

mumukṣvó mánave mānavasyaté raghudrúvaḥ kṛṣṇásītāsa ū júvaḥ ǀ

asamanā́ ajirā́so raghuṣyádo vā́tajūtā úpa yujyanta āśávaḥ ǁ

Samhita transliteration nonaccented

mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ ǀ

asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ ǁ

Padapatha Devanagari Accented

मु॒मु॒क्ष्वः॑ । मन॑वे । मा॒न॒व॒स्य॒ते । र॒घु॒ऽद्रुवः॑ । कृ॒ष्णऽसी॑तासः । ऊं॒ इति॑ । जुवः॑ ।

अ॒स॒म॒नाः । अ॒जि॒रासः॑ । र॒घु॒ऽस्यदः॑ । वात॑ऽजूताः । उप॑ । यु॒ज्य॒न्ते॒ । आ॒शवः॑ ॥

Padapatha Devanagari Nonaccented

मुमुक्ष्वः । मनवे । मानवस्यते । रघुऽद्रुवः । कृष्णऽसीतासः । ऊं इति । जुवः ।

असमनाः । अजिरासः । रघुऽस्यदः । वातऽजूताः । उप । युज्यन्ते । आशवः ॥

Padapatha transliteration accented

mumukṣváḥ ǀ mánave ǀ mānavasyaté ǀ raghu-drúvaḥ ǀ kṛṣṇá-sītāsaḥ ǀ ūṃ íti ǀ júvaḥ ǀ

asamanā́ḥ ǀ ajirā́saḥ ǀ raghu-syádaḥ ǀ vā́ta-jūtāḥ ǀ úpa ǀ yujyante ǀ āśávaḥ ǁ

Padapatha transliteration nonaccented

mumukṣvaḥ ǀ manave ǀ mānavasyate ǀ raghu-druvaḥ ǀ kṛṣṇa-sītāsaḥ ǀ ūṃ iti ǀ juvaḥ ǀ

asamanāḥ ǀ ajirāsaḥ ǀ raghu-syadaḥ ǀ vāta-jūtāḥ ǀ upa ǀ yujyante ǀ āśavaḥ ǁ

interlinear translation

{They} breaking out [1] for thinking [3] man [2], galloping swiftly [4], leaving black trace <ashes> [5], speedy [7], running in different directions [8], agile [10], moving quickly [9], driven by wind [11] are yoked [13] swift [14].

01.140.05   (Mandala. Sukta. Rik)

2.2.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.005   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आद॑स्य॒ ते ध्व॒सयं॑तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्पः॒ करि॑क्रतः ।

यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्त्स्त॒नय॒न्नेति॒ नान॑दत् ॥

Samhita Devanagari Nonaccented

आदस्य ते ध्वसयंतो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ।

यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्त्स्तनयन्नेति नानदत् ॥

Samhita transliteration accented

ā́dasya té dhvasáyanto vṛ́therate kṛṣṇámábhvam máhi várpaḥ kárikrataḥ ǀ

yátsīm mahī́mavánim prā́bhí mármṛśadabhiśvasántstanáyannéti nā́nadat ǁ

Samhita transliteration nonaccented

ādasya te dhvasayanto vṛtherate kṛṣṇamabhvam mahi varpaḥ karikrataḥ ǀ

yatsīm mahīmavanim prābhi marmṛśadabhiśvasantstanayanneti nānadat ǁ

Padapatha Devanagari Accented

आत् । अ॒स्य॒ । ते । ध्व॒सय॑न्तः । वृथा॑ । ई॒र॒ते॒ । कृ॒ष्णम् । अभ्व॑म् । महि॑ । वर्पः॑ । करि॑क्रतः ।

यत् । सी॒म् । म॒हीम् । अ॒वनि॑म् । प्र । अ॒भि । मर्मृ॑शत् । अ॒भि॒ऽश्व॒सन् । स्त॒नय॑न् । एति॑ । नान॑दत् ॥

Padapatha Devanagari Nonaccented

आत् । अस्य । ते । ध्वसयन्तः । वृथा । ईरते । कृष्णम् । अभ्वम् । महि । वर्पः । करिक्रतः ।

यत् । सीम् । महीम् । अवनिम् । प्र । अभि । मर्मृशत् । अभिऽश्वसन् । स्तनयन् । एति । नानदत् ॥

Padapatha transliteration accented

ā́t ǀ asya ǀ té ǀ dhvasáyantaḥ ǀ vṛ́thā ǀ īrate ǀ kṛṣṇám ǀ ábhvam ǀ máhi ǀ várpaḥ ǀ kárikrataḥ ǀ

yát ǀ sīm ǀ mahī́m ǀ avánim ǀ prá ǀ abhí ǀ mármṛśat ǀ abhi-śvasán ǀ stanáyan ǀ éti ǀ nā́nadat ǁ

Padapatha transliteration nonaccented

āt ǀ asya ǀ te ǀ dhvasayantaḥ ǀ vṛthā ǀ īrate ǀ kṛṣṇam ǀ abhvam ǀ mahi ǀ varpaḥ ǀ karikrataḥ ǀ

yat ǀ sīm ǀ mahīm ǀ avanim ǀ pra ǀ abhi ǀ marmṛśat ǀ abhi-śvasan ǀ stanayan ǀ eti ǀ nānadat ǁ

interlinear translation

Then [1] they [3] of this {Agni} [2], destroying [4], easily [5] impel [6] black [7] might [8], creating [11] great [9] form [10], when [12] he [13], touching [17+18] great [14] Earth [15] goes [21] resounding [19], crackling [20], roaring [22].

01.140.06   (Mandala. Sukta. Rik)

2.2.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.006   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् ।

ओ॒जा॒यमा॑नस्त॒न्व॑श्च शुंभते भी॒मो न शृंगा॑ दविधाव दु॒र्गृभिः॑ ॥

Samhita Devanagari Nonaccented

भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् ।

ओजायमानस्तन्वश्च शुंभते भीमो न शृंगा दविधाव दुर्गृभिः ॥

Samhita transliteration accented

bhū́ṣanná yó’dhi babhrū́ṣu námnate vṛ́ṣeva pátnīrabhyéti róruvat ǀ

ojāyámānastanváśca śumbhate bhīmó ná śṛ́ṅgā davidhāva durgṛ́bhiḥ ǁ

Samhita transliteration nonaccented

bhūṣanna yo’dhi babhrūṣu namnate vṛṣeva patnīrabhyeti roruvat ǀ

ojāyamānastanvaśca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ ǁ

Padapatha Devanagari Accented

भूष॑न् । न । यः । अधि॑ । ब॒भ्रूषु॑ । नम्न॑ते । वृषा॑ऽइव । पत्नीः॑ । अ॒भि । ए॒ति॒ । रोरु॑वत् ।

ओ॒जा॒यमा॑नः । त॒न्वः॑ । च॒ । शु॒म्भ॒ते॒ । भी॒मः । न । शृङ्गा॑ । द॒वि॒धा॒व॒ । दुः॒ऽगृभिः॑ ॥

Padapatha Devanagari Nonaccented

भूषन् । न । यः । अधि । बभ्रूषु । नम्नते । वृषाऽइव । पत्नीः । अभि । एति । रोरुवत् ।

ओजायमानः । तन्वः । च । शुम्भते । भीमः । न । शृङ्गा । दविधाव । दुःऽगृभिः ॥

Padapatha transliteration accented

bhū́ṣan ǀ ná ǀ yáḥ ǀ ádhi ǀ babhrū́ṣu ǀ námnate ǀ vṛ́ṣā-iva ǀ pátnīḥ ǀ abhí ǀ eti ǀ róruvat ǀ

ojāyámānaḥ ǀ tanváḥ ǀ ca ǀ śumbhate ǀ bhīmáḥ ǀ ná ǀ śṛ́ṅgā ǀ davidhāva ǀ duḥ-gṛ́bhiḥ ǁ

Padapatha transliteration nonaccented

bhūṣan ǀ na ǀ yaḥ ǀ adhi ǀ babhrūṣu ǀ namnate ǀ vṛṣā-iva ǀ patnīḥ ǀ abhi ǀ eti ǀ roruvat ǀ

ojāyamānaḥ ǀ tanvaḥ ǀ ca ǀ śumbhate ǀ bhīmaḥ ǀ na ǀ śṛṅgā ǀ davidhāva ǀ duḥ-gṛbhiḥ ǁ

interlinear translation

Like [2] striving [1], who [3] bends [6] over [4] tawny ones <trees> [5], goes [10] like [7] roaring [11] bull [7] to [9] wives [8], putting out {his} force [12] and [14] makes beautiful [15] forms [13], like [17] formidable {bull} [16], shaking [19] horns [18], hard to seize [20].

01.140.07   (Mandala. Sukta. Rik)

2.2.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.007   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स सं॒स्तिरो॑ वि॒ष्टिरः॒ सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नित्य॒ आ श॑ये ।

पुन॑र्वर्धंते॒ अपि॑ यंति दे॒व्य॑म॒न्यद्वर्पः॑ पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥

Samhita Devanagari Nonaccented

स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये ।

पुनर्वर्धंते अपि यंति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥

Samhita transliteration accented

sá saṃstíro viṣṭíraḥ sám gṛbhāyati jānánnevá jānatī́rnítya ā́ śaye ǀ

púnarvardhante ápi yanti devyámanyádvárpaḥ pitróḥ kṛṇvate sácā ǁ

Samhita transliteration nonaccented

sa saṃstiro viṣṭiraḥ sam gṛbhāyati jānanneva jānatīrnitya ā śaye ǀ

punarvardhante api yanti devyamanyadvarpaḥ pitroḥ kṛṇvate sacā ǁ

Padapatha Devanagari Accented

सः । स॒म्ऽस्तिरः॑ । वि॒ऽस्तिरः॑ । सम् । गृ॒भा॒य॒ति॒ । जा॒नन् । ए॒व । जा॒न॒तीः । नित्यः॑ । आ । श॒ये॒ ।

पुनः॑ । व॒र्ध॒न्ते॒ । अपि॑ । य॒न्ति॒ । दे॒व्य॑म् । अ॒न्यत् । वर्पः॑ । पि॒त्रोः । कृ॒ण्व॒ते॒ । सचा॑ ॥

Padapatha Devanagari Nonaccented

सः । सम्ऽस्तिरः । विऽस्तिरः । सम् । गृभायति । जानन् । एव । जानतीः । नित्यः । आ । शये ।

पुनः । वर्धन्ते । अपि । यन्ति । देव्यम् । अन्यत् । वर्पः । पित्रोः । कृण्वते । सचा ॥

Padapatha transliteration accented

sáḥ ǀ sam-stíraḥ ǀ vi-stíraḥ ǀ sám ǀ gṛbhāyati ǀ jānán ǀ evá ǀ jānatī́ḥ ǀ nítyaḥ ǀ ā́ ǀ śaye ǀ

púnaḥ ǀ vardhante ǀ ápi ǀ yanti ǀ devyám ǀ anyát ǀ várpaḥ ǀ pitróḥ ǀ kṛṇvate ǀ sácā ǁ

Padapatha transliteration nonaccented

saḥ ǀ sam-stiraḥ ǀ vi-stiraḥ ǀ sam ǀ gṛbhāyati ǀ jānan ǀ eva ǀ jānatīḥ ǀ nityaḥ ǀ ā ǀ śaye ǀ

punaḥ ǀ vardhante ǀ api ǀ yanti ǀ devyam ǀ anyat ǀ varpaḥ ǀ pitroḥ ǀ kṛṇvate ǀ sacā ǁ

interlinear translation

He [1] grasps [5] {them who} collected together [2] {and them who} diffused widely [3], {he} knowing [6] verily [7] knowing ones [8], eternal [9], lies down {within them} [10+11], {and they} grow [13] again [12], go [15] to [14] divinity [16], together [21] make [20] another [17] form [18] of {two} parents (of Earth and of Heaven) [19].

01.140.08   (Mandala. Sukta. Rik)

2.2.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.008   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तम॒ग्रुवः॑ के॒शिनीः॒ सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒ प्रायवे॒ पुनः॑ ।

तासां॑ ज॒रां प्र॑मुं॒चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नय॑ञ्जी॒वमस्तृ॑तं ॥

Samhita Devanagari Nonaccented

तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः ।

तासां जरां प्रमुंचन्नेति नानददसुं परं जनयञ्जीवमस्तृतं ॥

Samhita transliteration accented

támagrúvaḥ keśínīḥ sám hí rebhirá ūrdhvā́stasthurmamrúṣīḥ prā́yáve púnaḥ ǀ

tā́sām jarā́m pramuñcánneti nā́nadadásum páram janáyañjīvámástṛtam ǁ

Samhita transliteration nonaccented

tamagruvaḥ keśinīḥ sam hi rebhira ūrdhvāstasthurmamruṣīḥ prāyave punaḥ ǀ

tāsām jarām pramuñcanneti nānadadasum param janayañjīvamastṛtam ǁ

Padapatha Devanagari Accented

तम् । अ॒ग्रुवः॑ । के॒शिनीः॑ । सम् । हि । रे॒भि॒रे । ऊ॒र्ध्वाः । त॒स्थुः॒ । म॒म्रुषीः॑ । प्र । आ॒यवे॑ । पुन॒रिति॑ ।

तासा॑म् । ज॒राम् । प्र॑ऽमु॒ञ्चन् । ए॒ति॒ । नान॑दत् । असु॑म् । पर॑म् । ज॒नय॑न् । जी॒वम् । अस्तृ॑तम् ॥

Padapatha Devanagari Nonaccented

तम् । अग्रुवः । केशिनीः । सम् । हि । रेभिरे । ऊर्ध्वाः । तस्थुः । मम्रुषीः । प्र । आयवे । पुनरिति ।

तासाम् । जराम् । प्रऽमुञ्चन् । एति । नानदत् । असुम् । परम् । जनयन् । जीवम् । अस्तृतम् ॥

Padapatha transliteration accented

tám ǀ agrúvaḥ ǀ keśínīḥ ǀ sám ǀ hí ǀ rebhiré ǀ ūrdhvā́ḥ ǀ tasthuḥ ǀ mamrúṣīḥ ǀ prá ǀ āyáve ǀ púnaríti ǀ

tā́sām ǀ jarā́m ǀ prá-muñcán ǀ eti ǀ nā́nadat ǀ ásum ǀ páram ǀ janáyan ǀ jīvám ǀ ástṛtam ǁ

Padapatha transliteration nonaccented

tam ǀ agruvaḥ ǀ keśinīḥ ǀ sam ǀ hi ǀ rebhire ǀ ūrdhvāḥ ǀ tasthuḥ ǀ mamruṣīḥ ǀ pra ǀ āyave ǀ punariti ǀ

tāsām ǀ jarām ǀ pra-muñcan ǀ eti ǀ nānadat ǀ asum ǀ param ǀ janayan ǀ jīvam ǀ astṛtam ǁ

interlinear translation

For [5] long-haired [3] virgins [2] together [4] desired [6] him [1], dying [9], {they} stood up [8] again [12] high [7] for man [11]; releasing [15] them [13] from old age [14], roaring [17] {he} goes [16], giving birth [20] to supreme [19] breath [18], to the life [21] indestructible <N.B.> [22].

01.140.09   (Mandala. Sukta. Rik)

2.2.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.009   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ ।

वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥

Samhita Devanagari Nonaccented

अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः ।

वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥

Samhita transliteration accented

adhīvāsám pári mātū́ rihánnáha tuvigrébhiḥ sátvabhiryāti ví jráyaḥ ǀ

váyo dádhatpadváte rérihatsádā́nu śyénī sacate vartanī́ráha ǁ

Samhita transliteration nonaccented

adhīvāsam pari mātū rihannaha tuvigrebhiḥ satvabhiryāti vi jrayaḥ ǀ

vayo dadhatpadvate rerihatsadānu śyenī sacate vartanīraha ǁ

Padapatha Devanagari Accented

अ॒धी॒वा॒सम् । परि॑ । मा॒तुः । रि॒हन् । अह॑ । तु॒वि॒ऽग्रेभिः॑ । सत्व॑ऽभिः । या॒ति॒ । वि । ज्रयः॑ ।

वयः॑ । दध॑त् । प॒त्ऽवते॑ । रेरि॑हत् । सदा॑ । अनु॑ । श्येनी॑ । स॒च॒ते॒ । व॒र्त॒निः । अह॑ ॥

Padapatha Devanagari Nonaccented

अधीवासम् । परि । मातुः । रिहन् । अह । तुविऽग्रेभिः । सत्वऽभिः । याति । वि । ज्रयः ।

वयः । दधत् । पत्ऽवते । रेरिहत् । सदा । अनु । श्येनी । सचते । वर्तनिः । अह ॥

Padapatha transliteration accented

adhīvāsám ǀ pári ǀ mātúḥ ǀ rihán ǀ áha ǀ tuvi-grébhiḥ ǀ sátva-bhiḥ ǀ yāti ǀ ví ǀ jráyaḥ ǀ

váyaḥ ǀ dádhat ǀ pat-váte ǀ rérihat ǀ sádā ǀ ánu ǀ śyénī ǀ sacate ǀ vartaníḥ ǀ áha ǁ

Padapatha transliteration nonaccented

adhīvāsam ǀ pari ǀ mātuḥ ǀ rihan ǀ aha ǀ tuvi-grebhiḥ ǀ satva-bhiḥ ǀ yāti ǀ vi ǀ jrayaḥ ǀ

vayaḥ ǀ dadhat ǀ pat-vate ǀ rerihat ǀ sadā ǀ anu ǀ śyenī ǀ sacate ǀ vartaniḥ ǀ aha ǁ

interlinear translation

Everywhere [2] licking off [4] upper garment [1] of the Mother < = forests> [3], goes [8] widely [10] with swallowing much [6] warriors [7] in all directions [9]; ever [15] giving [12] new space [11] for having feet one [13], licking [14], cleared [17] path [19] is left [18] behind [16].

01.140.10   (Mandala. Sukta. Rik)

2.2.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.010   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः ।

अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥

Samhita Devanagari Nonaccented

अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः ।

अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥

Samhita transliteration accented

asmā́kamagne maghávatsu dīdihyádha śvásīvānvṛṣabhó dámūnāḥ ǀ

avā́syā śíśumatīradīdervármeva yutsú parijárbhurāṇaḥ ǁ

Samhita transliteration nonaccented

asmākamagne maghavatsu dīdihyadha śvasīvānvṛṣabho damūnāḥ ǀ

avāsyā śiśumatīradīdervarmeva yutsu parijarbhurāṇaḥ ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । अ॒ग्ने॒ । म॒घव॑त्ऽसु । दी॒दि॒हि॒ । अध॑ । श्वसी॑वान् । वृ॒ष॒भः । दमू॑नाः ।

अ॒व॒ऽअस्य॑ । शिशु॑ऽमतीः । अ॒दी॒देः॒ । वर्म॑ऽइव । यु॒त्ऽसु । प॒रि॒ऽजर्भु॑राणः ॥

Padapatha Devanagari Nonaccented

अस्माकम् । अग्ने । मघवत्ऽसु । दीदिहि । अध । श्वसीवान् । वृषभः । दमूनाः ।

अवऽअस्य । शिशुऽमतीः । अदीदेः । वर्मऽइव । युत्ऽसु । परिऽजर्भुराणः ॥

Padapatha transliteration accented

asmā́kam ǀ agne ǀ maghávat-su ǀ dīdihi ǀ ádha ǀ śvásīvān ǀ vṛṣabháḥ ǀ dámūnāḥ ǀ

ava-ásya ǀ śíśu-matīḥ ǀ adīdeḥ ǀ várma-iva ǀ yut-sú ǀ pari-járbhurāṇaḥ ǁ

Padapatha transliteration nonaccented

asmākam ǀ agne ǀ maghavat-su ǀ dīdihi ǀ adha ǀ śvasīvān ǀ vṛṣabhaḥ ǀ damūnāḥ ǀ

ava-asya ǀ śiśu-matīḥ ǀ adīdeḥ ǀ varma-iva ǀ yut-su ǀ pari-jarbhurāṇaḥ ǁ

interlinear translation

Then [5] ours [1], O Agni [2], be kindled [4] in masters of plenitudes [3], snorting [6] Bull [7], dweller within (in man’s being) [8]. Casting out [9] full of offsets {flames} [10] do shine out [11] like armour [12] in battles [13], quivering [14].

01.140.11   (Mandala. Sukta. Rik)

2.2.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.011   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑नः॒ प्रेयो॑ अस्तु ते ।

यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वं ॥

Samhita Devanagari Nonaccented

इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते ।

यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वं ॥

Samhita transliteration accented

idámagne súdhitam dúrdhitādádhi priyā́du cinmánmanaḥ préyo astu te ǀ

yátte śukrám tanvó rócate śúci ténāsmábhyam vanase rátnamā́ tvám ǁ

Samhita transliteration nonaccented

idamagne sudhitam durdhitādadhi priyādu cinmanmanaḥ preyo astu te ǀ

yatte śukram tanvo rocate śuci tenāsmabhyam vanase ratnamā tvam ǁ

Padapatha Devanagari Accented

इ॒दम् । अ॒ग्ने॒ । सुऽधि॑तम् । दुःऽधि॑तात् । अधि॑ । प्रि॒यात् । ऊं॒ इति॑ । चि॒त् । मन्म॑नः । प्रेयः॑ । अ॒स्तु॒ । ते॒ ।

यत् । ते॒ । शु॒क्रम् । त॒न्वः॑ । रोच॑ते । शुचि॑ । तेन॑ । अ॒स्मभ्य॑म् । व॒न॒से॒ । रत्न॑म् । आ । त्वम् ॥

Padapatha Devanagari Nonaccented

इदम् । अग्ने । सुऽधितम् । दुःऽधितात् । अधि । प्रियात् । ऊं इति । चित् । मन्मनः । प्रेयः । अस्तु । ते ।

यत् । ते । शुक्रम् । तन्वः । रोचते । शुचि । तेन । अस्मभ्यम् । वनसे । रत्नम् । आ । त्वम् ॥

Padapatha transliteration accented

idám ǀ agne ǀ sú-dhitam ǀ dúḥ-dhitāt ǀ ádhi ǀ priyā́t ǀ ūṃ íti ǀ cit ǀ mánmanaḥ ǀ préyaḥ ǀ astu ǀ te ǀ

yát ǀ te ǀ śukrám ǀ tanváḥ ǀ rócate ǀ śúci ǀ téna ǀ asmábhyam ǀ vanase ǀ rátnam ǀ ā́ ǀ tvám ǁ

Padapatha transliteration nonaccented

idam ǀ agne ǀ su-dhitam ǀ duḥ-dhitāt ǀ adhi ǀ priyāt ǀ ūṃ iti ǀ cit ǀ manmanaḥ ǀ preyaḥ ǀ astu ǀ te ǀ

yat ǀ te ǀ śukram ǀ tanvaḥ ǀ rocate ǀ śuci ǀ tena ǀ asmabhyam ǀ vanase ǀ ratnam ǀ ā ǀ tvam ǁ

interlinear translation

Let [11] this [1] thy [12], O Agni [2], well-placed {thought} [3] be [11] dearer than [10] ill-placed {one} [4], even [8] than dear [6] thought [9]; when [13] thy [14] clear {thought} [18] shines [17] of blazing [15] form [16], by it [19] thou [24] winnest [21+23] ecstasy [22] for us [20].

01.140.12   (Mandala. Sukta. Rik)

2.2.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.012   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने ।

अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनां॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥

Samhita Devanagari Nonaccented

रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने ।

अस्माकं वीराँ उत नो मघोनो जनांश्च या पारयाच्छर्म या च ॥

Samhita transliteration accented

ráthāya nā́vamutá no gṛhā́ya nítyāritrām padvátīm rāsyagne ǀ

asmā́kam vīrā́m̐ utá no maghóno jánāṃśca yā́ pāráyācchárma yā́ ca ǁ

Samhita transliteration nonaccented

rathāya nāvamuta no gṛhāya nityāritrām padvatīm rāsyagne ǀ

asmākam vīrām̐ uta no maghono janāṃśca yā pārayāccharma yā ca ǁ

Padapatha Devanagari Accented

रथा॑य । नाव॑म् । उ॒त । नः॒ । गृ॒हाय॑ । नित्य॑ऽअरित्राम् । प॒त्ऽवती॑म् । रा॒सि॒ । अ॒ग्ने॒ ।

अ॒स्माक॑म् । वी॒रान् । उ॒त । नः॒ । म॒घोनः॑ । जना॑न् । च॒ । या । पा॒रया॑त् । शर्म॑ । या । च॒ ॥

Padapatha Devanagari Nonaccented

रथाय । नावम् । उत । नः । गृहाय । नित्यऽअरित्राम् । पत्ऽवतीम् । रासि । अग्ने ।

अस्माकम् । वीरान् । उत । नः । मघोनः । जनान् । च । या । पारयात् । शर्म । या । च ॥

Padapatha transliteration accented

ráthāya ǀ nā́vam ǀ utá ǀ naḥ ǀ gṛhā́ya ǀ nítya-aritrām ǀ pat-vátīm ǀ rāsi ǀ agne ǀ

asmā́kam ǀ vīrā́n ǀ utá ǀ naḥ ǀ maghónaḥ ǀ jánān ǀ ca ǀ yā́ ǀ pāráyāt ǀ śárma ǀ yā́ ǀ ca ǁ

Padapatha transliteration nonaccented

rathāya ǀ nāvam ǀ uta ǀ naḥ ǀ gṛhāya ǀ nitya-aritrām ǀ pat-vatīm ǀ rāsi ǀ agne ǀ

asmākam ǀ vīrān ǀ uta ǀ naḥ ǀ maghonaḥ ǀ janān ǀ ca ǀ yā ǀ pārayāt ǀ śarma ǀ yā ǀ ca ǁ

interlinear translation

And [3] to us [4] for chariot [1] {thou} bestowest [8] ship [2] that becomes the home [5], having its own oars [6], having {own} feet <i.e. self-moving> [7], O Agni [9], and [12] which [17] carries over [18] our [10] heroes [11], our [13] masters of plenty [14] and [16] living ones [15], and [21] which [20] {is} peaceful refuge [19].

01.140.13   (Mandala. Sukta. Rik)

2.2.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.013   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिंध॑वश्च॒ स्वगू॑र्ताः ।

गव्यं॒ यव्यं॒ यंतो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरंत ॥

Samhita Devanagari Nonaccented

अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिंधवश्च स्वगूर्ताः ।

गव्यं यव्यं यंतो दीर्घाहेषं वरमरुण्यो वरंत ॥

Samhita transliteration accented

abhī́ no agna ukthámíjjuguryā dyā́vākṣā́mā síndhavaśca svágūrtāḥ ǀ

gávyam yávyam yánto dīrghā́héṣam váramaruṇyó varanta ǁ

Samhita transliteration nonaccented

abhī no agna ukthamijjuguryā dyāvākṣāmā sindhavaśca svagūrtāḥ ǀ

gavyam yavyam yanto dīrghāheṣam varamaruṇyo varanta ǁ

Padapatha Devanagari Accented

अ॒भि । नः॒ । अ॒ग्ने॒ । उ॒क्थम् । इत् । जु॒गु॒र्याः॒ । द्यावा॒क्षामा॑ । सिन्ध॑वः । च॒ । स्वऽगू॑र्ताः ।

गव्य॑म् । यव्य॑म् । यन्तः॑ । दी॒र्घा । अहा॑ । इष॑म् । वर॑म् । अ॒रु॒ण्यः॑ । व॒र॒न्त॒ ॥

Padapatha Devanagari Nonaccented

अभि । नः । अग्ने । उक्थम् । इत् । जुगुर्याः । द्यावाक्षामा । सिन्धवः । च । स्वऽगूर्ताः ।

गव्यम् । यव्यम् । यन्तः । दीर्घा । अहा । इषम् । वरम् । अरुण्यः । वरन्त ॥

Padapatha transliteration accented

abhí ǀ naḥ ǀ agne ǀ ukthám ǀ ít ǀ juguryāḥ ǀ dyā́vākṣā́mā ǀ síndhavaḥ ǀ ca ǀ svá-gūrtāḥ ǀ

gávyam ǀ yávyam ǀ yántaḥ ǀ dīrghā́ ǀ áhā ǀ íṣam ǀ váram ǀ aruṇyáḥ ǀ varanta ǁ

Padapatha transliteration nonaccented

abhi ǀ naḥ ǀ agne ǀ uktham ǀ it ǀ juguryāḥ ǀ dyāvākṣāmā ǀ sindhavaḥ ǀ ca ǀ sva-gūrtāḥ ǀ

gavyam ǀ yavyam ǀ yantaḥ ǀ dīrghā ǀ ahā ǀ iṣam ǀ varam ǀ aruṇyaḥ ǀ varanta ǁ

interlinear translation

Surely [5], do accept [6] our [2] utterance [4], O Agni [3], Heaven-Earth [7] and [9] self-risen [10] Rivers [8]. The ruddy [18] long [14] going [13] days [15] held [19] cow herd (perceptions from supramental Svar) [11], stock of barley [12], impelling force [16], supreme boon [17].

Translations and commentaries by Sri Aurobindo

1. 1913 – early 19141

1.140.1. Offer like a secure seat that womb to Agni the utterly bright who sits upon the altar and his abode is bliss; clothe with thought as with a robe the slayer of the darkness who is pure and charioted in light and pure-bright of hue. (शुक्र = a white brightness.)

1.140.2. The twice-born Agni moves (intense) about his triple food; it is eaten and with the year it has grown again; with the tongue and mouth of the one (or with his tongue in the presence of the one) he is the strong master and enjoyer, with the other he engirdles and crushes in his embrace his delightful things. (मृश् is used of the sexual contact; वारणः from वृ to cover, surround.)

1.140.3. He gives energy of movement to both his mothers on their dark path, in their common dwelling, and both make their way through to their child (or following their child), for his tongue is lifted upward, he destroys and rushes swiftly through and should be cloven to, increasing his father.

(Explanation. Heaven & earth, Mind & body dwelling together in one frame or in one material world move in the darkness of ignorance, they pass through it by following the divine Force which is born to their activities. कुपयं is of doubtful significance. The father is the Purusha or else Heaven in the sense of the higher spiritual being.)

1.140.4. For the thinker becoming man his swift-hastening impulsions dark and bright desire freedom; unequal, active, rapid-quivering, they are yoked to their works, swift steeds and driven forward by the Breath of things.

1.140.5. They for him destroy and speed lightly on (or speed and pervade) creating his dark being of thickness and his mighty form of light; when reaching forward he touches the Vast of Being, he pants towards it and, thundering, cries aloud. (महीमवनिं might mean the vast earth, but अवनि & even पृथिवी are not used in the Veda invariably, the former not usually, to mean earth, but stray or return to their original sense — सप्त अवनयः.)

1.140.6. He who when he would become in the tawny ones, bends down and goes to them bellowing as the male to its mates, — putting out his force he gives joy to their bodies (or he makes blissful the forms of things) and like a fierce beast hard to seize he tosses his horns. (बभ्रूषु, the cows, अरुणयः of a later verse — knowledge in the mortal mind.)

1.140.7. He whether contracted in being or wide-extended seizes on them utterly; he knowing, they knowing the eternal Agni lies with them, then again they increase and go to the state divine; uniting, another form they make for the Father and Mother.

1.140.8. Bright with their flowing tresses they take utter delight of him, they who were about to perish, stand upon high once more for his coming. (मभ्रुषीः is uncertain. It may be dead or dying. रेभिरे = delight is here perfectly proved.) For he loosens from them their decay and goes to them shouting high, he creates supreme force and unconquerable life.

1.140.9. Tearing about her the robe that conceals the Mother he moves on utterly to the Delight with the creatures of pure Being who manifest the Force; he establishes wideness, he breaks through to the goal for this traveller, even though swiftly rushing, he cleaves always to the paths. (रिहन् , रेरिहन् are uncertain.)

1.140.10. Burn bright for us, O Agni, in our fullnesses, be henceforth the strong master and inhabit in us with the sisters; casting away from thee those of them that are infant minds thou shouldst burn bright encompassing us all about like a cuirass in our battles. (श्वसिः is the Greek ϰάσις and an old variant of श्वसृ — wife or sister. Therefore it is coupled with वृषा — like पत्नी.)

1.140.11. This, O Agni, is that which is well-established upon the ill-placed; even out of this blissful mentality may there be born to thee that greater bliss. By that which shines bright and pure from thy body, thou winnest for us the delight.

1.140.12. Thou givest us, O Agni, for chariot and for home a ship travelling with eternal progress of motion that shall carry our strong spirits and our spirits of fullness across the births and across the peace.

1.140.13. Mayst thou, O Agni, about our Word for thy pivot bring to light for us Heaven and Earth and the rivers that are self-revealed; may the Red Ones reach to knowledge and strength and long days of light, may they choose the force and the supreme good.

 

1 The Secret of the Veda. XVI. The Angiras Rishis // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 159-172. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.2, No 5 – December 1915, pp. 300-314.

Back

in Russian