SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 141

 

1. Info

To:    agni
From:   dīrghatamas aucathya
Metres:   jagatī (1-11); triṣṭubh (12-13)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.141.01   (Mandala. Sukta. Rik)

2.2.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.014   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ ।

यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिर्ऋ॒तस्य॒ धेना॑ अनयंत स॒स्रुतः॑ ॥

Samhita Devanagari Nonaccented

बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।

यदीमुप ह्वरते साधते मतिर्ऋतस्य धेना अनयंत सस्रुतः ॥

Samhita transliteration accented

báḷitthā́ tádvápuṣe dhāyi darśatám devásya bhárgaḥ sáhaso yáto jáni ǀ

yádīmúpa hvárate sā́dhate matírṛtásya dhénā anayanta sasrútaḥ ǁ

Samhita transliteration nonaccented

baḷitthā tadvapuṣe dhāyi darśatam devasya bhargaḥ sahaso yato jani ǀ

yadīmupa hvarate sādhate matirṛtasya dhenā anayanta sasrutaḥ ǁ

Padapatha Devanagari Accented

बट् । इ॒त्था । तत् । वपु॑षे । धा॒यि॒ । द॒र्श॒तम् । दे॒वस्य॑ । भर्गः॑ । सह॑सः । यतः॑ । जनि॑ ।

यत् । ई॒म् । उप॑ । ह्वर॑ते । साध॑ते । म॒तिः । ऋ॒तस्य॑ । धेनाः॑ । अ॒न॒य॒न्त॒ । स॒ऽस्रुतः॑ ॥

Padapatha Devanagari Nonaccented

बट् । इत्था । तत् । वपुषे । धायि । दर्शतम् । देवस्य । भर्गः । सहसः । यतः । जनि ।

यत् । ईम् । उप । ह्वरते । साधते । मतिः । ऋतस्य । धेनाः । अनयन्त । सऽस्रुतः ॥

Padapatha transliteration accented

báṭ ǀ itthā́ ǀ tát ǀ vápuṣe ǀ dhāyi ǀ darśatám ǀ devásya ǀ bhárgaḥ ǀ sáhasaḥ ǀ yátaḥ ǀ jáni ǀ

yát ǀ īm ǀ úpa ǀ hvárate ǀ sā́dhate ǀ matíḥ ǀ ṛtásya ǀ dhénāḥ ǀ anayanta ǀ sa-srútaḥ ǁ

Padapatha transliteration nonaccented

baṭ ǀ itthā ǀ tat ǀ vapuṣe ǀ dhāyi ǀ darśatam ǀ devasya ǀ bhargaḥ ǀ sahasaḥ ǀ yataḥ ǀ jani ǀ

yat ǀ īm ǀ upa ǀ hvarate ǀ sādhate ǀ matiḥ ǀ ṛtasya ǀ dhenāḥ ǀ anayanta ǀ sa-srutaḥ ǁ

interlinear translation

Verily [1] so [2], that [3] visible [6] lustre [8] of the god [7] was held [5] for embodiment [4], when [10] {he} was born [11] from force [9]. When [12] thought [17] approaches through crookednesses [14+15] {and} arrive [16], currents [19] of the Truth [18] went [20] flowing together1 [21].

1 Cf. Sukta 3.1.

01.141.02   (Mandala. Sukta. Rik)

2.2.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.015   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पृ॒क्षो वपुः॑ पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ ।

तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयंत॒ योष॑णः ॥

Samhita Devanagari Nonaccented

पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु ।

तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयंत योषणः ॥

Samhita transliteration accented

pṛkṣó vápuḥ pitumā́nnítya ā́ śaye dvitī́yamā́ saptáśivāsu mātṛ́ṣu ǀ

tṛtī́yamasya vṛṣabhásya doháse dáśapramatim janayanta yóṣaṇaḥ ǁ

Samhita transliteration nonaccented

pṛkṣo vapuḥ pitumānnitya ā śaye dvitīyamā saptaśivāsu mātṛṣu ǀ

tṛtīyamasya vṛṣabhasya dohase daśapramatim janayanta yoṣaṇaḥ ǁ

Padapatha Devanagari Accented

पृ॒क्षः । वपुः॑ । पि॒तु॒ऽमान् । नित्यः॑ । आ । श॒ये॒ । द्वि॒तीय॑म् । आ । स॒प्तऽशि॑वासु । मा॒तृषु॑ ।

तृ॒तीय॑म् । अ॒स्य॒ । वृ॒ष॒भस्य॑ । दो॒हसे॑ । दश॑ऽप्रमतिम् । ज॒न॒य॒न्त॒ । योष॑णः ॥

Padapatha Devanagari Nonaccented

पृक्षः । वपुः । पितुऽमान् । नित्यः । आ । शये । द्वितीयम् । आ । सप्तऽशिवासु । मातृषु ।

तृतीयम् । अस्य । वृषभस्य । दोहसे । दशऽप्रमतिम् । जनयन्त । योषणः ॥

Padapatha transliteration accented

pṛkṣáḥ ǀ vápuḥ ǀ pitu-mā́n ǀ nítyaḥ ǀ ā́ ǀ śaye ǀ dvitī́yam ǀ ā́ ǀ saptá-śivāsu ǀ mātṛ́ṣu ǀ

tṛtī́yam ǀ asya ǀ vṛṣabhásya ǀ doháse ǀ dáśa-pramatim ǀ janayanta ǀ yóṣaṇaḥ ǁ

Padapatha transliteration nonaccented

pṛkṣaḥ ǀ vapuḥ ǀ pitu-mān ǀ nityaḥ ǀ ā ǀ śaye ǀ dvitīyam ǀ ā ǀ sapta-śivāsu ǀ mātṛṣu ǀ

tṛtīyam ǀ asya ǀ vṛṣabhasya ǀ dohase ǀ daśa-pramatim ǀ janayanta ǀ yoṣaṇaḥ ǁ

interlinear translation

The Eternal one <Agni> [4] lies down [5+6] embodied [2], containing {all} satisfying things [1], full of {intoxicating} drink [3]; in the second time [7] {he lies down} [8] in the seven auspicious [9] Mothers [10], for the third time [11] the maidens [17] gave birth [16] for the milking [14] of this [12] bull [13], who is milked by ten thoughts [15].

01.141.03   (Mandala. Sukta. Rik)

2.2.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.016   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

निर्यदीं॑ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नासः॒ शव॑सा॒ क्रंत॑ सू॒रयः॑ ।

यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ संतं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥

Samhita Devanagari Nonaccented

निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रंत सूरयः ।

यदीमनु प्रदिवो मध्व आधवे गुहा संतं मातरिश्वा मथायति ॥

Samhita transliteration accented

níryádīm budhnā́nmahiṣásya várpasa īśānā́saḥ śávasā kránta sūráyaḥ ǀ

yádīmánu pradívo mádhva ādhavé gúhā sántam mātaríśvā mathāyáti ǁ

Samhita transliteration nonaccented

niryadīm budhnānmahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ ǀ

yadīmanu pradivo madhva ādhave guhā santam mātariśvā mathāyati ǁ

Padapatha Devanagari Accented

निः । यत् । ई॒म् । बु॒ध्नात् । म॒हि॒षस्य॑ । वर्प॑सः । ई॒शा॒नासः॑ । शव॑सा । क्रन्त॑ । सू॒रयः॑ ।

यत् । ई॒म् । अनु॑ । प्र॒ऽदिवः॑ । मध्वः॑ । आ॒ऽध॒वे । गुहा॑ । सन्त॑म् । मा॒त॒रिश्वा॑ । म॒था॒यति॑ ॥

Padapatha Devanagari Nonaccented

निः । यत् । ईम् । बुध्नात् । महिषस्य । वर्पसः । ईशानासः । शवसा । क्रन्त । सूरयः ।

यत् । ईम् । अनु । प्रऽदिवः । मध्वः । आऽधवे । गुहा । सन्तम् । मातरिश्वा । मथायति ॥

Padapatha transliteration accented

níḥ ǀ yát ǀ īm ǀ budhnā́t ǀ mahiṣásya ǀ várpasaḥ ǀ īśānā́saḥ ǀ śávasā ǀ kránta ǀ sūráyaḥ ǀ

yát ǀ īm ǀ ánu ǀ pra-dívaḥ ǀ mádhvaḥ ǀ ā-dhavé ǀ gúhā ǀ sántam ǀ mātaríśvā ǀ mathāyáti ǁ

Padapatha transliteration nonaccented

niḥ ǀ yat ǀ īm ǀ budhnāt ǀ mahiṣasya ǀ varpasaḥ ǀ īśānāsaḥ ǀ śavasā ǀ kranta ǀ sūrayaḥ ǀ

yat ǀ īm ǀ anu ǀ pra-divaḥ ǀ madhvaḥ ǀ ā-dhave ǀ guhā ǀ santam ǀ mātariśvā ǀ mathāyati ǁ

interlinear translation

When [2], illumined seers [10], possessing [7] great [5] form [6], is brought out [9] by force [8] from [1] foundation, [4] when [11] Matarishvan <growing in the Mothers-waters> [19] accrue {him} by friction [20] from upper Heaven [14] existing [18] in movement [16] of Honey [15] by secrecy <i.e. by hidden supramental plane> [17],

01.141.04   (Mandala. Sukta. Rik)

2.2.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.017   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति ।

उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचिः॑ ॥

Samhita Devanagari Nonaccented

प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।

उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥

Samhita transliteration accented

prá yátpitúḥ paramā́nnīyáte páryā́ pṛkṣúdho vīrúdho dáṃsu rohati ǀ

ubhā́ yádasya janúṣam yádínvata ā́dídyáviṣṭho abhavadghṛṇā́ śúciḥ ǁ

Samhita transliteration nonaccented

pra yatpituḥ paramānnīyate paryā pṛkṣudho vīrudho daṃsu rohati ǀ

ubhā yadasya januṣam yadinvata ādidyaviṣṭho abhavadghṛṇā śuciḥ ǁ

Padapatha Devanagari Accented

प्र । यत् । पि॒तुः । प॒र॒मात् । नी॒यते॑ । परि॑ । आ । पृ॒क्षुधः॑ । वी॒रुधः॑ । दंऽसु॑ । रो॒ह॒ति॒ ।

उ॒भा । यत् । अ॒स्य॒ । ज॒नुष॑म् । यत् । इन्व॑तः । आत् । इत् । यवि॑ष्ठः । अ॒भ॒व॒त् । घृ॒णा । शुचिः॑ ॥

Padapatha Devanagari Nonaccented

प्र । यत् । पितुः । परमात् । नीयते । परि । आ । पृक्षुधः । वीरुधः । दंऽसु । रोहति ।

उभा । यत् । अस्य । जनुषम् । यत् । इन्वतः । आत् । इत् । यविष्ठः । अभवत् । घृणा । शुचिः ॥

Padapatha transliteration accented

prá ǀ yát ǀ pitúḥ ǀ paramā́t ǀ nīyáte ǀ pári ǀ ā́ ǀ pṛkṣúdhaḥ ǀ vīrúdhaḥ ǀ dáṃ-su ǀ rohati ǀ

ubhā́ ǀ yát ǀ asya ǀ janúṣam ǀ yát ǀ ínvataḥ ǀ ā́t ǀ ít ǀ yáviṣṭhaḥ ǀ abhavat ǀ ghṛṇā́ ǀ śúciḥ ǁ

Padapatha transliteration nonaccented

pra ǀ yat ǀ pituḥ ǀ paramāt ǀ nīyate ǀ pari ǀ ā ǀ pṛkṣudhaḥ ǀ vīrudhaḥ ǀ daṃ-su ǀ rohati ǀ

ubhā ǀ yat ǀ asya ǀ januṣam ǀ yat ǀ invataḥ ǀ āt ǀ it ǀ yaviṣṭhaḥ ǀ abhavat ǀ ghṛṇā ǀ śuciḥ ǁ

interlinear translation

when [2] {he} is drawn away [5] all around [6] from [7] supreme [4] Father [3], {he} rises [11] wonderfully [10] in feeding [8] growths {of earth} [9], when [13] {there are} both <divine and human> [12] births [15] of him [14], when [16] travels [17], then [18] verily [19] most young [20] becomes [21] pure [23] heat [22].

01.141.05   (Mandala. Sukta. Rik)

2.2.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.018   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं॑स्यमान उर्वि॒या वि वा॑वृधे ।

अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥

Samhita Devanagari Nonaccented

आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे ।

अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥

Samhita transliteration accented

ā́dínmātṝ́rā́viśadyā́svā́ śúciráhiṃsyamāna urviyā́ ví vāvṛdhe ǀ

ánu yátpū́rvā áruhatsanājúvo ní návyasīṣvávarāsu dhāvate ǁ

Samhita transliteration nonaccented

ādinmātṝrāviśadyāsvā śucirahiṃsyamāna urviyā vi vāvṛdhe ǀ

anu yatpūrvā aruhatsanājuvo ni navyasīṣvavarāsu dhāvate ǁ

Padapatha Devanagari Accented

आत् । इत् । मा॒तॄः । आ । अ॒वि॒श॒त् । यासु॑ । आ । शुचिः॑ । अहिं॑स्यमानः । उ॒र्वि॒या । वि । व॒वृ॒धे॒ ।

अनु॑ । यत् । पूर्वाः॑ । अरु॑हत् । स॒ना॒ऽजुवः॑ । नि । नव्य॑सीषु । अव॑रासु । धा॒व॒ते॒ ॥

Padapatha Devanagari Nonaccented

आत् । इत् । मातॄः । आ । अविशत् । यासु । आ । शुचिः । अहिंस्यमानः । उर्विया । वि । ववृधे ।

अनु । यत् । पूर्वाः । अरुहत् । सनाऽजुवः । नि । नव्यसीषु । अवरासु । धावते ॥

Padapatha transliteration accented

ā́t ǀ ít ǀ mātṝ́ḥ ǀ ā́ ǀ aviśat ǀ yā́su ǀ ā́ ǀ śúciḥ ǀ áhiṃsyamānaḥ ǀ urviyā́ ǀ ví ǀ vavṛdhe ǀ

ánu ǀ yát ǀ pū́rvāḥ ǀ áruhat ǀ sanā-júvaḥ ǀ ní ǀ návyasīṣu ǀ ávarāsu ǀ dhāvate ǁ

Padapatha transliteration nonaccented

āt ǀ it ǀ mātṝḥ ǀ ā ǀ aviśat ǀ yāsu ǀ ā ǀ śuciḥ ǀ ahiṃsyamānaḥ ǀ urviyā ǀ vi ǀ vavṛdhe ǀ

anu ǀ yat ǀ pūrvāḥ ǀ aruhat ǀ sanā-juvaḥ ǀ ni ǀ navyasīṣu ǀ avarāsu ǀ dhāvate ǁ

interlinear translation

Then [1] verily [2] {he} returned [5] to [4] Mothers [3], in which [6] {he} pure [8], unharmed [9], wide [10] has increased [11+12], when [14] {he} arrived [16] to the first [15] ever active ones [17], {he} runs [21] within [18] new [19] succeeding ones [20].

01.141.06   (Mandala. Sukta. Rik)

2.2.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.019   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आदिद्धोता॑रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋंजते ।

दे॒वान्यत्क्रत्वा॑ म॒ज्मना॑ पुरुष्टु॒तो मर्तं॒ शंसं॑ वि॒श्वधा॒ वेति॒ धाय॑से ॥

Samhita Devanagari Nonaccented

आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋंजते ।

देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥

Samhita transliteration accented

ā́díddhótāram vṛṇate díviṣṭiṣu bhágamiva papṛcānā́sa ṛñjate ǀ

devā́nyátkrátvā majmánā puruṣṭutó mártam śáṃsam viśvádhā véti dhā́yase ǁ

Samhita transliteration nonaccented

ādiddhotāram vṛṇate diviṣṭiṣu bhagamiva papṛcānāsa ṛñjate ǀ

devānyatkratvā majmanā puruṣṭuto martam śaṃsam viśvadhā veti dhāyase ǁ

Padapatha Devanagari Accented

आत् । इत् । होता॑रम् । वृ॒ण॒ते॒ । दिवि॑ष्टिषु । भग॑म्ऽइव । प॒पृ॒चा॒नासः॑ । ऋ॒ञ्ज॒ते॒ ।

दे॒वान् । यत् । क्रत्वा॑ । म॒ज्मना॑ । पु॒रु॒ऽस्तु॒तः । मर्त॑म् । शंस॑म् । वि॒श्वधा॑ । वेति॑ । धाय॑से ॥

Padapatha Devanagari Nonaccented

आत् । इत् । होतारम् । वृणते । दिविष्टिषु । भगम्ऽइव । पपृचानासः । ऋञ्जते ।

देवान् । यत् । क्रत्वा । मज्मना । पुरुऽस्तुतः । मर्तम् । शंसम् । विश्वधा । वेति । धायसे ॥

Padapatha transliteration accented

ā́t ǀ ít ǀ hótāram ǀ vṛṇate ǀ díviṣṭiṣu ǀ bhágam-iva ǀ papṛcānā́saḥ ǀ ṛñjate ǀ

devā́n ǀ yát ǀ krátvā ǀ majmánā ǀ puru-stutáḥ ǀ mártam ǀ śáṃsam ǀ viśvádhā ǀ véti ǀ dhā́yase ǁ

Padapatha transliteration nonaccented

āt ǀ it ǀ hotāram ǀ vṛṇate ǀ diviṣṭiṣu ǀ bhagam-iva ǀ papṛcānāsaḥ ǀ ṛñjate ǀ

devān ǀ yat ǀ kratvā ǀ majmanā ǀ puru-stutaḥ ǀ martam ǀ śaṃsam ǀ viśvadhā ǀ veti ǀ dhāyase ǁ

interlinear translation

Then [1] verily [2] {they} embrace [4] the priest calling {the gods} [3] in heavenward urges [5], being filled [7] {they} crown {him} [8] as Bhaga <Enjoyer and giver of enjoying> [6]; when [10] by his will [11] in his force [12] in every way [16] {he} lauded by many [13] leads [17] self-expression [15] of the mortal [14] for establishing [18] of the gods [9].

01.141.07   (Mandala. Sukta. Rik)

2.2.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.020   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः ।

तस्य॒ पत्म॑न्द॒क्षुषः॑ कृ॒ष्णजं॑हसः॒ शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥

Samhita Devanagari Nonaccented

वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः ।

तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥

Samhita transliteration accented

ví yádásthādyajató vā́tacodito hvāró ná vákvā jaráṇā ánākṛtaḥ ǀ

tásya pátmandakṣúṣaḥ kṛṣṇájaṃhasaḥ śúcijanmano rája ā́ vyádhvanaḥ ǁ

Samhita transliteration nonaccented

vi yadasthādyajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ ǀ

tasya patmandakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvanaḥ ǁ

Padapatha Devanagari Accented

वि । यत् । अस्था॑त् । य॒ज॒तः । वात॑ऽचोदितः । ह्वा॒रः । न । वक्वा॑ । ज॒रणाः॑ । अना॑कृतः ।

तस्य॑ । पत्म॑न् । ध॒क्षुषः॑ । कृ॒ष्णऽजं॑हसः । शुचि॑ऽजन्मनः । रजः॑ । आ । विऽअ॑ध्वनः ॥

Padapatha Devanagari Nonaccented

वि । यत् । अस्थात् । यजतः । वातऽचोदितः । ह्वारः । न । वक्वा । जरणाः । अनाकृतः ।

तस्य । पत्मन् । धक्षुषः । कृष्णऽजंहसः । शुचिऽजन्मनः । रजः । आ । विऽअध्वनः ॥

Padapatha transliteration accented

ví ǀ yát ǀ ásthāt ǀ yajatáḥ ǀ vā́ta-coditaḥ ǀ hvāráḥ ǀ ná ǀ vákvā ǀ jaráṇāḥ ǀ ánākṛtaḥ ǀ

tásya ǀ pátman ǀ dhakṣúṣaḥ ǀ kṛṣṇá-jaṃhasaḥ ǀ śúci-janmanaḥ ǀ rájaḥ ǀ ā́ ǀ ví-adhvanaḥ ǁ

Padapatha transliteration nonaccented

vi ǀ yat ǀ asthāt ǀ yajataḥ ǀ vāta-coditaḥ ǀ hvāraḥ ǀ na ǀ vakvā ǀ jaraṇāḥ ǀ anākṛtaḥ ǀ

tasya ǀ patman ǀ dhakṣuṣaḥ ǀ kṛṣṇa-jaṃhasaḥ ǀ śuci-janmanaḥ ǀ rajaḥ ǀ ā ǀ vi-adhvanaḥ ǁ

interlinear translation

When [2] Lord of sacrifice [4] stood widely [1+3] driven by the wind [5], like [7] serpent [6] enrings [8] young {trees} [10], {and} old ones [9] on his [11] way [12] to [17] the middle world [16], of running by various paths [18], of burning [13], of leaving blackness behind [14], of pure in birth [15].

01.141.08   (Mandala. Sukta. Rik)

2.2.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.021   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामंगे॑भिररु॒षेभि॑रीयते ।

आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रयः॒ शूर॑स्येव त्वे॒षथा॑दीषते॒ वयः॑ ॥

Samhita Devanagari Nonaccented

रथो न यातः शिक्वभिः कृतो द्यामंगेभिररुषेभिरीयते ।

आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥

Samhita transliteration accented

rátho ná yātáḥ śíkvabhiḥ kṛtó dyā́máṅgebhiraruṣébhirīyate ǀ

ā́dasya té kṛṣṇā́so dakṣi sūráyaḥ śū́rasyeva tveṣáthādīṣate váyaḥ ǁ

Samhita transliteration nonaccented

ratho na yātaḥ śikvabhiḥ kṛto dyāmaṅgebhiraruṣebhirīyate ǀ

ādasya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathādīṣate vayaḥ ǁ

Padapatha Devanagari Accented

रथः॑ । न । या॒तः । शिक्व॑ऽभिः । कृ॒तः । द्याम् । अङ्गे॑भिः । अ॒रु॒षेभिः॑ । ई॒य॒ते॒ ।

आत् । अ॒स्य॒ । ते । कृ॒ष्णासः॑ । ध॒क्षि॒ । सू॒रयः॑ । शूर॑स्यऽइव । त्वे॒षथा॑त् । ई॒ष॒ते॒ । वयः॑ ॥

Padapatha Devanagari Nonaccented

रथः । न । यातः । शिक्वऽभिः । कृतः । द्याम् । अङ्गेभिः । अरुषेभिः । ईयते ।

आत् । अस्य । ते । कृष्णासः । धक्षि । सूरयः । शूरस्यऽइव । त्वेषथात् । ईषते । वयः ॥

Padapatha transliteration accented

ráthaḥ ǀ ná ǀ yātáḥ ǀ śíkva-bhiḥ ǀ kṛtáḥ ǀ dyā́m ǀ áṅgebhiḥ ǀ aruṣébhiḥ ǀ īyate ǀ

ā́t ǀ asya ǀ té ǀ kṛṣṇā́saḥ ǀ dhakṣi ǀ sūráyaḥ ǀ śū́rasya-iva ǀ tveṣáthāt ǀ īṣate ǀ váyaḥ ǁ

Padapatha transliteration nonaccented

rathaḥ ǀ na ǀ yātaḥ ǀ śikva-bhiḥ ǀ kṛtaḥ ǀ dyām ǀ aṅgebhiḥ ǀ aruṣebhiḥ ǀ īyate ǀ

āt ǀ asya ǀ te ǀ kṛṣṇāsaḥ ǀ dhakṣi ǀ sūrayaḥ ǀ śūrasya-iva ǀ tveṣathāt ǀ īṣate ǀ vayaḥ ǁ

interlinear translation

Like [2] moving [3] chariot [1], made [5] by skilful ones [4], {he} goes [9] to Heaven [6] with red [8] limbs [7]; then [10] those [12] his [11] black [13] ways [15] {thou} wilt burn out [14], bird [19] flies away [18] as if away from violence [17] of the hero [16].

01.141.09   (Mandala. Sukta. Rik)

2.2.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.022   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा॑श॒द्रे अ॑र्य॒मा सु॒दान॑वः ।

यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा॑ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा॑यथाः ॥

Samhita Devanagari Nonaccented

त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः ।

यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥

Samhita transliteration accented

tváyā hyágne váruṇo dhṛtávrato mitráḥ śāśadré aryamā́ sudā́navaḥ ǀ

yátsīmánu krátunā viśváthā vibhúrarā́nná nemíḥ paribhū́rájāyathāḥ ǁ

Samhita transliteration nonaccented

tvayā hyagne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ ǀ

yatsīmanu kratunā viśvathā vibhurarānna nemiḥ paribhūrajāyathāḥ ǁ

Padapatha Devanagari Accented

त्वया॑ । हि । अ॒ग्ने॒ । वरु॑णः । धृ॒तऽव्र॑तः । मि॒त्रः । शा॒श॒द्रे । अ॒र्य॒मा । सु॒ऽदान॑वः ।

यत् । सी॒म् । अनु॑ । क्रतु॑ना । वि॒श्वऽथा॑ । वि॒ऽभुः । अ॒रान् । न । ने॒मिः । प॒रि॒ऽभूः । अजा॑यथाः ॥

Padapatha Devanagari Nonaccented

त्वया । हि । अग्ने । वरुणः । धृतऽव्रतः । मित्रः । शाशद्रे । अर्यमा । सुऽदानवः ।

यत् । सीम् । अनु । क्रतुना । विश्वऽथा । विऽभुः । अरान् । न । नेमिः । परिऽभूः । अजायथाः ॥

Padapatha transliteration accented

tváyā ǀ hí ǀ agne ǀ váruṇaḥ ǀ dhṛtá-vrataḥ ǀ mitráḥ ǀ śāśadré ǀ aryamā́ ǀ su-dā́navaḥ ǀ

yát ǀ sīm ǀ ánu ǀ krátunā ǀ viśvá-thā ǀ vi-bhúḥ ǀ arā́n ǀ ná ǀ nemíḥ ǀ pari-bhū́ḥ ǀ ájāyathāḥ ǁ

Padapatha transliteration nonaccented

tvayā ǀ hi ǀ agne ǀ varuṇaḥ ǀ dhṛta-vrataḥ ǀ mitraḥ ǀ śāśadre ǀ aryamā ǀ su-dānavaḥ ǀ

yat ǀ sīm ǀ anu ǀ kratunā ǀ viśva-thā ǀ vi-bhuḥ ǀ arān ǀ na ǀ nemiḥ ǀ pari-bhūḥ ǀ ajāyathāḥ ǁ

interlinear translation

For [2] by thee [1], O Agni [3], Varuna [4] holding firmly the law of workings [5], Mitra [6] has triumphed [7], Aryaman [8], the bountiful ones [9]; when [10] he [11] pervading [15] all [15] in every way [14] by {his} will [13], like [17] spokes [16] – surrounding [19] rim of a wheel [18], was born [20].

01.141.10   (Mandala. Sukta. Rik)

2.2.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.023   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं॑ यविष्ठ दे॒वता॑तिमिन्वसि ।

तं त्वा॒ नु नव्यं॑ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ॥

Samhita Devanagari Nonaccented

त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।

तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥

Samhita transliteration accented

tvámagne śaśamānā́ya sunvaté rátnam yaviṣṭha devátātiminvasi ǀ

tám tvā nú návyam sahaso yuvanvayám bhágam ná kāré mahiratna dhīmahi ǁ

Samhita transliteration nonaccented

tvamagne śaśamānāya sunvate ratnam yaviṣṭha devatātiminvasi ǀ

tam tvā nu navyam sahaso yuvanvayam bhagam na kāre mahiratna dhīmahi ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । रत्न॑म् । य॒वि॒ष्ठ॒ । दे॒वऽता॑तिम् । इ॒न्व॒सि॒ ।

तम् । त्वा॒ । नु । नव्य॑म् । स॒ह॒सः॒ । यु॒व॒न् । व॒यम् । भग॑म् । न । का॒रे । म॒हि॒ऽर॒त्न॒ । धी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । शशमानाय । सुन्वते । रत्नम् । यविष्ठ । देवऽतातिम् । इन्वसि ।

तम् । त्वा । नु । नव्यम् । सहसः । युवन् । वयम् । भगम् । न । कारे । महिऽरत्न । धीमहि ॥

Padapatha transliteration accented

tvám ǀ agne ǀ śaśamānā́ya ǀ sunvaté ǀ rátnam ǀ yaviṣṭha ǀ devá-tātim ǀ invasi ǀ

tám ǀ tvā ǀ nú ǀ návyam ǀ sahasaḥ ǀ yuvan ǀ vayám ǀ bhágam ǀ ná ǀ kāré ǀ mahi-ratna ǀ dhīmahi ǁ

Padapatha transliteration nonaccented

tvam ǀ agne ǀ śaśamānāya ǀ sunvate ǀ ratnam ǀ yaviṣṭha ǀ deva-tātim ǀ invasi ǀ

tam ǀ tvā ǀ nu ǀ navyam ǀ sahasaḥ ǀ yuvan ǀ vayam ǀ bhagam ǀ na ǀ kāre ǀ mahi-ratna ǀ dhīmahi ǁ

interlinear translation

Thou [1], O Agni [2], O most young [6], bringest [8] ecstasy [5], the forming {in us} of the Gods [7] for the labouring one [3], for the pressing one [4]; now [11] we [15] hold by thought [20] thee [10] new [12], O young [14] {son} of force [13] like [17] Bhaga [16] in doer of works [18], O possessing great ecstasy [19].

01.141.11   (Mandala. Sukta. Rik)

2.2.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.024   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒स्मे र॒यिं न स्वर्थं॒ दमू॑नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिं ।

र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतुः॑ ॥

Samhita Devanagari Nonaccented

अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिं ।

रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥

Samhita transliteration accented

asmé rayím ná svártham dámūnasam bhágam dákṣam ná papṛcāsi dharṇasím ǀ

raśmī́m̐riva yó yámati jánmanī ubhé devā́nām śáṃsamṛtá ā́ ca sukrátuḥ ǁ

Samhita transliteration nonaccented

asme rayim na svartham damūnasam bhagam dakṣam na papṛcāsi dharṇasim ǀ

raśmīm̐riva yo yamati janmanī ubhe devānām śaṃsamṛta ā ca sukratuḥ ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । र॒यिम् । न । सु॒ऽअर्थ॑म् । दमू॑नसम् । भग॑म् । दक्ष॑म् । न । प॒पृ॒चा॒सि॒ । ध॒र्ण॒सिम् ।

र॒श्मीन्ऽइ॑व । यः । यम॑ति । जन्म॑नी॒ इति॑ । उ॒भे इति॑ । दे॒वाना॑म् । शंस॑म् । ऋ॒ते । आ । च॒ । सु॒ऽक्रतुः॑ ॥

Padapatha Devanagari Nonaccented

अस्मे इति । रयिम् । न । सुऽअर्थम् । दमूनसम् । भगम् । दक्षम् । न । पपृचासि । धर्णसिम् ।

रश्मीन्ऽइव । यः । यमति । जन्मनी इति । उभे इति । देवानाम् । शंसम् । ऋते । आ । च । सुऽक्रतुः ॥

Padapatha transliteration accented

asmé íti ǀ rayím ǀ ná ǀ su-ártham ǀ dámūnasam ǀ bhágam ǀ dákṣam ǀ ná ǀ papṛcāsi ǀ dharṇasím ǀ

raśmī́n-iva ǀ yáḥ ǀ yámati ǀ jánmanī íti ǀ ubhé íti ǀ devā́nām ǀ śáṃsam ǀ ṛté ǀ ā́ ǀ ca ǀ su-krátuḥ ǁ

Padapatha transliteration nonaccented

asme iti ǀ rayim ǀ na ǀ su-artham ǀ damūnasam ǀ bhagam ǀ dakṣam ǀ na ǀ papṛcāsi ǀ dharṇasim ǀ

raśmīn-iva ǀ yaḥ ǀ yamati ǀ janmanī iti ǀ ubhe iti ǀ devānām ǀ śaṃsam ǀ ṛte ǀ ā ǀ ca ǀ su-kratuḥ ǁ

interlinear translation

{Thou} wilt fill [9] us [1] with the Dweller in man’s house [5] like [3] with wealth [2] serving good ends [4], with Bhaga [6] like [8] with discrimination [7], with support [10]; who [12], mighty of will [21], sustains [13] like rays [11] both [15] birth [14] of the gods [16] and [20] the expression [17] in the Truth [18].

01.141.12   (Mandala. Sukta. Rik)

2.2.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.025   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त नः॑ सु॒द्योत्मा॑ जी॒राश्वो॒ होता॑ मं॒द्रः शृ॑णवच्चं॒द्रर॑थः ।

स नो॑ नेष॒न्नेष॑तमै॒रमू॑रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ॥

Samhita Devanagari Nonaccented

उत नः सुद्योत्मा जीराश्वो होता मंद्रः शृणवच्चंद्ररथः ।

स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥

Samhita transliteration accented

utá naḥ sudyótmā jīrā́śvo hótā mandráḥ śṛṇavaccandrárathaḥ ǀ

sá no neṣannéṣatamairámūro’gnírvāmám suvitám vásyo áccha ǁ

Samhita transliteration nonaccented

uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavaccandrarathaḥ ǀ

sa no neṣanneṣatamairamūro’gnirvāmam suvitam vasyo accha ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । सु॒ऽद्योत्मा॑ । जी॒रऽअ॑श्वः । होता॑ । म॒न्द्रः । शृ॒ण॒व॒त् । च॒न्द्रऽर॑थः ।

सः । नः॒ । ने॒ष॒त् । नेष॑ऽतमैः । अमू॑रः । अ॒ग्निः । वा॒मम् । सु॒वि॒तम् । वस्यः॑ । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

उत । नः । सुऽद्योत्मा । जीरऽअश्वः । होता । मन्द्रः । शृणवत् । चन्द्रऽरथः ।

सः । नः । नेषत् । नेषऽतमैः । अमूरः । अग्निः । वामम् । सुवितम् । वस्यः । अच्छ ॥

Padapatha transliteration accented

utá ǀ naḥ ǀ su-dyótmā ǀ jīrá-aśvaḥ ǀ hótā ǀ mandráḥ ǀ śṛṇavat ǀ candrá-rathaḥ ǀ

sáḥ ǀ naḥ ǀ neṣat ǀ néṣa-tamaiḥ ǀ ámūraḥ ǀ agníḥ ǀ vāmám ǀ suvitám ǀ vásyaḥ ǀ áccha ǁ

Padapatha transliteration nonaccented

uta ǀ naḥ ǀ su-dyotmā ǀ jīra-aśvaḥ ǀ hotā ǀ mandraḥ ǀ śṛṇavat ǀ candra-rathaḥ ǀ

saḥ ǀ naḥ ǀ neṣat ǀ neṣa-tamaiḥ ǀ amūraḥ ǀ agniḥ ǀ vāmam ǀ suvitam ǀ vasyaḥ ǀ accha ǁ

interlinear translation

And [1] let [7] the priest calling {the gods} [5], shining bright [3], having fleet horses [4], rapturous [6] with his chariot of delight [8] hear [7] us [2]; let [11] him [9] lead [11] us [10] by best guides [12], free from ignorance [13] Agni [14], to [18] plenitude [15], to happiness [16], to greater riches [17].

01.141.13   (Mandala. Sukta. Rik)

2.2.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.21.026   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अस्ता॑व्य॒ग्निः शिमी॑वद्भिर॒र्कैः साम्रा॑ज्याय प्रत॒रं दधा॑नः ।

अ॒मी च॒ ये म॒घवा॑नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट॑तन्युः ॥

Samhita Devanagari Nonaccented

अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः ।

अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥

Samhita transliteration accented

ástāvyagníḥ śímīvadbhirarkáiḥ sā́mrājyāya pratarám dádhānaḥ ǀ

amī́ ca yé maghávāno vayám ca míham ná sū́ro áti níṣṭatanyuḥ ǁ

Samhita transliteration nonaccented

astāvyagniḥ śimīvadbhirarkaiḥ sāmrājyāya prataram dadhānaḥ ǀ

amī ca ye maghavāno vayam ca miham na sūro ati niṣṭatanyuḥ ǁ

Padapatha Devanagari Accented

अस्ता॑वि । अ॒ग्निः । शिमी॑वत्ऽभिः । अ॒र्कैः । साम्ऽरा॑ज्याय । प्र॒ऽत॒रम् । दधा॑नः ।

अ॒मी इति॑ । च॒ । ये । म॒घऽवा॑नः । व॒यम् । च॒ । मिह॑म् । न । सूरः॑ । अति॑ । निः । त॒त॒न्युः॒ ॥

Padapatha Devanagari Nonaccented

अस्तावि । अग्निः । शिमीवत्ऽभिः । अर्कैः । साम्ऽराज्याय । प्रऽतरम् । दधानः ।

अमी इति । च । ये । मघऽवानः । वयम् । च । मिहम् । न । सूरः । अति । निः । ततन्युः ॥

Padapatha transliteration accented

ástāvi ǀ agníḥ ǀ śímīvat-bhiḥ ǀ arkáiḥ ǀ sā́m-rājyāya ǀ pra-tarám ǀ dádhānaḥ ǀ

amī́ íti ǀ ca ǀ yé ǀ maghá-vānaḥ ǀ vayám ǀ ca ǀ míham ǀ ná ǀ sū́raḥ ǀ áti ǀ níḥ ǀ tatanyuḥ ǁ

Padapatha transliteration nonaccented

astāvi ǀ agniḥ ǀ śimīvat-bhiḥ ǀ arkaiḥ ǀ sām-rājyāya ǀ pra-taram ǀ dadhānaḥ ǀ

amī iti ǀ ca ǀ ye ǀ magha-vānaḥ ǀ vayam ǀ ca ǀ miham ǀ na ǀ sūraḥ ǀ ati ǀ niḥ ǀ tatanyuḥ ǁ

interlinear translation

Agni [2] upholding [7] is chanted [1] further [6] by strong [3] bright chants [4] for sovereign [5], let [19] they [8] who [10] {are} masters of plenty [11] and [13] we [12] reach [19] like [15] Sun [16] from [18] mist [14] beyond {any evil} [17].

in Russian