SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 151

 

1. Info

To:    mitra, varuṇa
From:   dīrghatamas aucathya
Metres:   jagatī
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.151.01   (Mandala. Sukta. Rik)

2.2.20.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.083   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो॑ वि॒दथे॑ अ॒प्सु जीज॑नन् ।

अरे॑जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ॥

Samhita Devanagari Nonaccented

मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् ।

अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः ॥

Samhita transliteration accented

mitrám ná yám śímyā góṣu gavyávaḥ svādhyó vidáthe apsú jī́janan ǀ

árejetām ródasī pā́jasā girā́ práti priyám yajatám janúṣāmávaḥ ǁ

Samhita transliteration nonaccented

mitram na yam śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan ǀ

arejetām rodasī pājasā girā prati priyam yajatam januṣāmavaḥ ǁ

Padapatha Devanagari Accented

मि॒त्रम् । न । यम् । शिम्या॑ । गोषु॑ । ग॒व्यवः॑ । सु॒ऽआ॒ध्यः॑ । वि॒दथे॑ । अ॒प्ऽसु । जीज॑नन् ।

अरे॑जेताम् । रोद॑सी॒ इति॑ । पाज॑सा । गि॒रा । प्रति॑ । प्रि॒यम् । य॒ज॒तम् । ज॒नुषा॑म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

मित्रम् । न । यम् । शिम्या । गोषु । गव्यवः । सुऽआध्यः । विदथे । अप्ऽसु । जीजनन् ।

अरेजेताम् । रोदसी इति । पाजसा । गिरा । प्रति । प्रियम् । यजतम् । जनुषाम् । अवः ॥

Padapatha transliteration accented

mitrám ǀ ná ǀ yám ǀ śímyā ǀ góṣu ǀ gavyávaḥ ǀ su-ādhyáḥ ǀ vidáthe ǀ ap-sú ǀ jī́janan ǀ

árejetām ǀ ródasī íti ǀ pā́jasā ǀ girā́ ǀ práti ǀ priyám ǀ yajatám ǀ janúṣām ǀ ávaḥ ǁ

Padapatha transliteration nonaccented

mitram ǀ na ǀ yam ǀ śimyā ǀ goṣu ǀ gavyavaḥ ǀ su-ādhyaḥ ǀ vidathe ǀ ap-su ǀ jījanan ǀ

arejetām ǀ rodasī iti ǀ pājasā ǀ girā ǀ prati ǀ priyam ǀ yajatam ǀ januṣām ǀ avaḥ ǁ

interlinear translation

Whom [3] as [2] a friend [1] the seekers of the cows (perceptons from Svar) [6] by labour [4] deeply meditating [7] brought to birth [10] in cows (perceptions from Svar) [5], in knowledge [8], in Waters [9]. Two firmaments (Earth and Heaven) [12] quivered [11] with mighty [13] word [14], directed to [15] beloved [16] Lord of sacrifice [17], the guard [19] of births [18].

01.151.02   (Mandala. Sukta. Rik)

2.2.20.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.084   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यद्ध॒ त्यद्वां॑ पुरुमी॒ळ्हस्य॑ सो॒मिनः॒ प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुवः॑ ।

अध॒ क्रतुं॑ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या॑वतः ॥

Samhita Devanagari Nonaccented

यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः ।

अध क्रतुं विदतं गातुमर्चत उत श्रुतं वृषणा पस्त्यावतः ॥

Samhita transliteration accented

yáddha tyádvām purumīḷhásya somínaḥ prá mitrā́so ná dadhiré svābhúvaḥ ǀ

ádha krátum vidatam gātúmárcata utá śrutam vṛṣaṇā pastyā́vataḥ ǁ

Samhita transliteration nonaccented

yaddha tyadvām purumīḷhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ ǀ

adha kratum vidatam gātumarcata uta śrutam vṛṣaṇā pastyāvataḥ ǁ

Padapatha Devanagari Accented

यत् । ह॒ । त्यत् । वा॒म् । पु॒रु॒ऽमी॒ळ्हस्य॑ । सो॒मिनः॑ । प्र । मि॒त्रासः॑ । न । द॒धि॒रे । सु॒ऽआ॒भुवः॑ ।

अध॑ । क्रतु॑म् । वि॒द॒त॒म् । गा॒तुम् । अर्च॑ते । उ॒त । श्रु॒त॒म् । वृ॒ष॒णा॒ । प॒स्त्य॑ऽवतः ॥

Padapatha Devanagari Nonaccented

यत् । ह । त्यत् । वाम् । पुरुऽमीळ्हस्य । सोमिनः । प्र । मित्रासः । न । दधिरे । सुऽआभुवः ।

अध । क्रतुम् । विदतम् । गातुम् । अर्चते । उत । श्रुतम् । वृषणा । पस्त्यऽवतः ॥

Padapatha transliteration accented

yát ǀ ha ǀ tyát ǀ vām ǀ puru-mīḷhásya ǀ somínaḥ ǀ prá ǀ mitrā́saḥ ǀ ná ǀ dadhiré ǀ su-ābhúvaḥ ǀ

ádha ǀ krátum ǀ vidatam ǀ gātúm ǀ árcate ǀ utá ǀ śrutam ǀ vṛṣaṇā ǀ pastyá-vataḥ ǁ

Padapatha transliteration nonaccented

yat ǀ ha ǀ tyat ǀ vām ǀ puru-mīḷhasya ǀ sominaḥ ǀ pra ǀ mitrāsaḥ ǀ na ǀ dadhire ǀ su-ābhuvaḥ ǀ

adha ǀ kratum ǀ vidatam ǀ gātum ǀ arcate ǀ uta ǀ śrutam ǀ vṛṣaṇā ǀ pastya-vataḥ ǁ

interlinear translation

Verily [2+3], when [1] {they} offering soma [6] of the Purumidhas [5] like [9] friends [8] have established [10] you {two, Mitra and Varuna} [4] in front [7] very close [11], then [12] do find [14] will [13] {and} path [15] for the singer of rik [16] and [17] for having abode1 [20], O {two} Bulls [19], do hear [18].

1 Two words pastya and pastyāvat occur in Rigveda 11 times and translated differently. There are two riks that allow to fix their meanings. Rik 1.164.30 is very clear: “spirit living amid abodes (pastyānām)”. Here the word abode can have only two adequate meanings: (1) bodies inhabited by the spirit; or (2) planes of existence where the spirit moves. The second rik, 1.151.2, enable us to choose one true meaning from these two: “do find will and path for the singer of rik and for having abode” (pastya-vataḥ). Rishi can not name himself an owner of any plane of existence, but he is an owner of his own body, he lives in it, so he is an owner of body-abode. So meaning of the word pastya is a body-abode, synonym of well known term koṣa, envelope. The word pastyāvat means the owner of this body-abode. These meanings are appropriate in all 11 riks (1.151.2, 1.164.30, 2.11.16, 4.54.5, 6.49.9, 7.97.5, 8.7.29, 8.27.5, 9.65.23, 9.97.18, 10.096.11).

01.151.03   (Mandala. Sukta. Rik)

2.2.20.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.085   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॑ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं॑ वृषणा॒ दक्ष॑से म॒हे ।

यदी॑मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या॑ वीथो अध्व॒रं ॥

Samhita Devanagari Nonaccented

आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे ।

यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरं ॥

Samhita transliteration accented

ā́ vām bhūṣankṣitáyo jánma ródasyoḥ pravā́cyam vṛṣaṇā dákṣase mahé ǀ

yádīmṛtā́ya bháratho yádárvate prá hótrayā śímyā vītho adhvarám ǁ

Samhita transliteration nonaccented

ā vām bhūṣankṣitayo janma rodasyoḥ pravācyam vṛṣaṇā dakṣase mahe ǀ

yadīmṛtāya bharatho yadarvate pra hotrayā śimyā vītho adhvaram ǁ

Padapatha Devanagari Accented

आ । वा॒म् । भू॒ष॒न् । क्षि॒तयः॑ । जन्म॑ । रोद॑स्योः । प्र॒ऽवाच्य॑म् । वृ॒ष॒णा॒ । दक्ष॑से । म॒हे ।

यत् । ई॒म् । ऋ॒ताय॑ । भर॑थः । यत् । अर्व॑ते । प्र । होत्र॑या । शिम्या॑ । वी॒थः॒ । अ॒ध्व॒रम् ॥

Padapatha Devanagari Nonaccented

आ । वाम् । भूषन् । क्षितयः । जन्म । रोदस्योः । प्रऽवाच्यम् । वृषणा । दक्षसे । महे ।

यत् । ईम् । ऋताय । भरथः । यत् । अर्वते । प्र । होत्रया । शिम्या । वीथः । अध्वरम् ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ bhūṣan ǀ kṣitáyaḥ ǀ jánma ǀ ródasyoḥ ǀ pra-vā́cyam ǀ vṛṣaṇā ǀ dákṣase ǀ mahé ǀ

yát ǀ īm ǀ ṛtā́ya ǀ bhárathaḥ ǀ yát ǀ árvate ǀ prá ǀ hótrayā ǀ śímyā ǀ vīthaḥ ǀ adhvarám ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ bhūṣan ǀ kṣitayaḥ ǀ janma ǀ rodasyoḥ ǀ pra-vācyam ǀ vṛṣaṇā ǀ dakṣase ǀ mahe ǀ

yat ǀ īm ǀ ṛtāya ǀ bharathaḥ ǀ yat ǀ arvate ǀ pra ǀ hotrayā ǀ śimyā ǀ vīthaḥ ǀ adhvaram ǁ

interlinear translation

Let [3] peoples [4] aspire [3] to [1] your [2] birth [5] within two firmaments (Heaven and Earth) [6] that must be proclaimed [7], O {two} Bulls [8], for the great [10] discrimination [9], when [11] for the Truth [13], when [15] for the stead [16] {you both} bring [14] forward [17] by call [18], lead [20] pilgrim-sacrifice [21] by work [19].

01.151.04   (Mandala. Sukta. Rik)

2.2.20.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.086   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता॑वानावृ॒तमा घो॑षथो बृ॒हत् ।

यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युंजाथे अ॒पः ॥

Samhita Devanagari Nonaccented

प्र सा क्षितिरसुर या महि प्रिय ऋतावानावृतमा घोषथो बृहत् ।

युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युंजाथे अपः ॥

Samhita transliteration accented

prá sā́ kṣitírasura yā́ máhi priyá ṛ́tāvānāvṛtámā́ ghoṣatho bṛhát ǀ

yuvám divó bṛható dákṣamābhúvam gā́m ná dhuryúpa yuñjāthe apáḥ ǁ

Samhita transliteration nonaccented

pra sā kṣitirasura yā mahi priya ṛtāvānāvṛtamā ghoṣatho bṛhat ǀ

yuvam divo bṛhato dakṣamābhuvam gām na dhuryupa yuñjāthe apaḥ ǁ

Padapatha Devanagari Accented

प्र । सा । क्षि॒तिः । अ॒सु॒रा॒ । या । महि॑ । प्रि॒या । ऋत॑ऽवानौ । ऋ॒तम् । आ । घो॒ष॒थः॒ । बृ॒हत् ।

यु॒वम् । दि॒वः । बृ॒ह॒तः । दक्ष॑म् । आ॒ऽभुव॑म् । गाम् । न । धु॒रि । उप॑ । यु॒ञ्जा॒थे॒ इति॑ । अ॒पः ॥

Padapatha Devanagari Nonaccented

प्र । सा । क्षितिः । असुरा । या । महि । प्रिया । ऋतऽवानौ । ऋतम् । आ । घोषथः । बृहत् ।

युवम् । दिवः । बृहतः । दक्षम् । आऽभुवम् । गाम् । न । धुरि । उप । युञ्जाथे इति । अपः ॥

Padapatha transliteration accented

prá ǀ sā́ ǀ kṣitíḥ ǀ asurā ǀ yā́ ǀ máhi ǀ priyā́ ǀ ṛ́ta-vānau ǀ ṛtám ǀ ā́ ǀ ghoṣathaḥ ǀ bṛhát ǀ

yuvám ǀ diváḥ ǀ bṛhatáḥ ǀ dákṣam ǀ ā-bhúvam ǀ gā́m ǀ ná ǀ dhurí ǀ úpa ǀ yuñjāthe íti ǀ apáḥ ǁ

Padapatha transliteration nonaccented

pra ǀ sā ǀ kṣitiḥ ǀ asurā ǀ yā ǀ mahi ǀ priyā ǀ ṛta-vānau ǀ ṛtam ǀ ā ǀ ghoṣathaḥ ǀ bṛhat ǀ

yuvam ǀ divaḥ ǀ bṛhataḥ ǀ dakṣam ǀ ā-bhuvam ǀ gām ǀ na ǀ dhuri ǀ upa ǀ yuñjāthe iti ǀ apaḥ ǁ

interlinear translation

{You proclaim} forward [1] that [2] abiding world [3], O {two} Asuras <mighty Lords> [4], {you} who [5] {are} very [6] beloved [7], {you} having the Truth [8] proclaim [10+11] the vast [12] Truth [9]. You two [13] yoke [22] to [21] work [23] like [19] cow [18] in cart [20] discrimination [16] of vast [15] Heaven [14] entering in the world [17].

01.151.05   (Mandala. Sukta. Rik)

2.2.20.05    (Ashtaka. Adhyaya. Varga. Rik)

1.21.087   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म॑न्धे॒नवः॑ ।

स्वरं॑ति॒ ता उ॑प॒रता॑ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ॥

Samhita Devanagari Nonaccented

मही अत्र महिना वारमृण्वथोऽरेणवस्तुज आ सद्मन्धेनवः ।

स्वरंति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ॥

Samhita transliteration accented

mahī́ átra mahinā́ vā́ramṛṇvatho’reṇávastúja ā́ sádmandhenávaḥ ǀ

sváranti tā́ uparátāti sū́ryamā́ nimrúca uṣásastakvavī́riva ǁ

Samhita transliteration nonaccented

mahī atra mahinā vāramṛṇvatho’reṇavastuja ā sadmandhenavaḥ ǀ

svaranti tā uparatāti sūryamā nimruca uṣasastakvavīriva ǁ

Padapatha Devanagari Accented

म॒ही इति॑ । अत्र॑ । म॒हि॒ना । वार॑म् । ऋ॒ण्व॒थः॒ । अ॒रे॒णवः॑ । तुजः॑ । आ । सद्म॑न् । धे॒नवः॑ ।

स्वर॑न्ति । ताः । उ॒प॒रऽता॑ति । सूर्य॑म् । आ । नि॒ऽम्रुचः॑ । उ॒षसः॑ । त॒क्व॒वीःऽइ॑व ॥

Padapatha Devanagari Nonaccented

मही इति । अत्र । महिना । वारम् । ऋण्वथः । अरेणवः । तुजः । आ । सद्मन् । धेनवः ।

स्वरन्ति । ताः । उपरऽताति । सूर्यम् । आ । निऽम्रुचः । उषसः । तक्ववीःऽइव ॥

Padapatha transliteration accented

mahī́ íti ǀ átra ǀ mahinā́ ǀ vā́ram ǀ ṛṇvathaḥ ǀ areṇávaḥ ǀ tújaḥ ǀ ā́ ǀ sádman ǀ dhenávaḥ ǀ

sváranti ǀ tā́ḥ ǀ upará-tāti ǀ sū́ryam ǀ ā́ ǀ ni-mrúcaḥ ǀ uṣásaḥ ǀ takvavī́ḥ-iva ǁ

Padapatha transliteration nonaccented

mahī iti ǀ atra ǀ mahinā ǀ vāram ǀ ṛṇvathaḥ ǀ areṇavaḥ ǀ tujaḥ ǀ ā ǀ sadman ǀ dhenavaḥ ǀ

svaranti ǀ tāḥ ǀ upara-tāti ǀ sūryam ǀ ā ǀ ni-mrucaḥ ǀ uṣasaḥ ǀ takvavīḥ-iva ǁ

interlinear translation

Then [2], O great ones [1], by greatness [3] {you} spread [5] desirable boon [4]. Celestial <lit. not dusty> [6] urgings [7], milch-cows (perceptions from Svar) [10] in home <i.e. in Svar> [9], they [12] shine [11] near [13] to [15] the Sun [14] like bird [18] in morning [17], in sunset [16].

01.151.06   (Mandala. Sukta. Rik)

2.2.21.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.088   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वा॑मृ॒ताय॑ के॒शिनी॑रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः ।

अव॒ त्मना॑ सृ॒जतं॒ पिन्व॑तं॒ धियो॑ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ॥

Samhita Devanagari Nonaccented

आ वामृताय केशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः ।

अव त्मना सृजतं पिन्वतं धियो युवं विप्रस्य मन्मनामिरज्यथः ॥

Samhita transliteration accented

ā́ vāmṛtā́ya keśínīranūṣata mítra yátra váruṇa gātúmárcathaḥ ǀ

áva tmánā sṛjátam pínvatam dhíyo yuvám víprasya mánmanāmirajyathaḥ ǁ

Samhita transliteration nonaccented

ā vāmṛtāya keśinīranūṣata mitra yatra varuṇa gātumarcathaḥ ǀ

ava tmanā sṛjatam pinvatam dhiyo yuvam viprasya manmanāmirajyathaḥ ǁ

Padapatha Devanagari Accented

आ । वा॒म् । ऋ॒ताय॑ । के॒शिनीः॑ । अ॒नू॒ष॒त॒ । मित्र॑ । यत्र॑ । वरु॑ण । गा॒तुम् । अर्च॑थः ।

अव॑ । त्मना॑ । सृ॒जत॑म् । पिन्व॑तम् । धियः॑ । यु॒वम् । विप्र॑स्य । मन्म॑नाम् । इ॒र॒ज्य॒थः॒ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । ऋताय । केशिनीः । अनूषत । मित्र । यत्र । वरुण । गातुम् । अर्चथः ।

अव । त्मना । सृजतम् । पिन्वतम् । धियः । युवम् । विप्रस्य । मन्मनाम् । इरज्यथः ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ ṛtā́ya ǀ keśínīḥ ǀ anūṣata ǀ mítra ǀ yátra ǀ váruṇa ǀ gātúm ǀ árcathaḥ ǀ

áva ǀ tmánā ǀ sṛjátam ǀ pínvatam ǀ dhíyaḥ ǀ yuvám ǀ víprasya ǀ mánmanām ǀ irajyathaḥ ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ ṛtāya ǀ keśinīḥ ǀ anūṣata ǀ mitra ǀ yatra ǀ varuṇa ǀ gātum ǀ arcathaḥ ǀ

ava ǀ tmanā ǀ sṛjatam ǀ pinvatam ǀ dhiyaḥ ǀ yuvam ǀ viprasya ǀ manmanām ǀ irajyathaḥ ǁ

interlinear translation

For the Truth [3] long-haired ones1 [4] sounded towards [1+5] you [2], O Mitra [6], O Varuna [8], where [7] {you} illuminate [10] path [9]; do release [11+13] by yourselves [12], do increase [14] thoughts [15] – you two [16] reign [19] over thoughts [18] of illumined seer [17].

1 Perhaps, allusion to cows of highlands, perceptions of Svar.

01.151.07   (Mandala. Sukta. Rik)

2.2.21.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.089   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यो वां॑ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः ।

उपाह॒ तं गच्छ॑थो वी॒थो अ॑ध्व॒रमच्छा॒ गिरः॑ सुम॒तिं गं॑तमस्म॒यू ॥

Samhita Devanagari Nonaccented

यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः ।

उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गंतमस्मयू ॥

Samhita transliteration accented

yó vām yajñáiḥ śaśamānó ha dā́śati kavírhótā yájati manmasā́dhanaḥ ǀ

úpā́ha tám gácchatho vīthó adhvarámácchā gíraḥ sumatím gantamasmayū́ ǁ

Samhita transliteration nonaccented

yo vām yajñaiḥ śaśamāno ha dāśati kavirhotā yajati manmasādhanaḥ ǀ

upāha tam gacchatho vītho adhvaramacchā giraḥ sumatim gantamasmayū ǁ

Padapatha Devanagari Accented

यः । वा॒म् । य॒ज्ञैः । श॒श॒मा॒नः । ह॒ । दाश॑ति । क॒विः । होता॑ । यज॑ति । म॒न्म॒ऽसाध॑नः ।

उप॑ । अह॑ । तम् । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । अच्छ॑ । गिरः॑ । सु॒ऽम॒तिम् । ग॒न्त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥

Padapatha Devanagari Nonaccented

यः । वाम् । यज्ञैः । शशमानः । ह । दाशति । कविः । होता । यजति । मन्मऽसाधनः ।

उप । अह । तम् । गच्छथः । वीथः । अध्वरम् । अच्छ । गिरः । सुऽमतिम् । गन्तम् । अस्मयू इत्यस्मऽयू ॥

Padapatha transliteration accented

yáḥ ǀ vām ǀ yajñáiḥ ǀ śaśamānáḥ ǀ ha ǀ dā́śati ǀ kavíḥ ǀ hótā ǀ yájati ǀ manma-sā́dhanaḥ ǀ

úpa ǀ áha ǀ tám ǀ gácchathaḥ ǀ vītháḥ ǀ adhvarám ǀ áccha ǀ gíraḥ ǀ su-matím ǀ gantam ǀ asmayū́ ítyasma-yū́ ǁ

Padapatha transliteration nonaccented

yaḥ ǀ vām ǀ yajñaiḥ ǀ śaśamānaḥ ǀ ha ǀ dāśati ǀ kaviḥ ǀ hotā ǀ yajati ǀ manma-sādhanaḥ ǀ

upa ǀ aha ǀ tam ǀ gacchathaḥ ǀ vīthaḥ ǀ adhvaram ǀ accha ǀ giraḥ ǀ su-matim ǀ gantam ǀ asmayū ityasma-yū ǁ

interlinear translation

The seer [7] accomplishing work [4] by sacrifices [3], who [1] truly [5] gives [6] to you [2], offers [9] perfecting the thought [10], the priest calling {the gods} [8], to [11] him [13] {you} go [14] surely [12], grasp [15] pilgrim-sacrifice [16]; desiring us [21] do come [20] to [17] the words [18], to right thought [19].

01.151.08   (Mandala. Sukta. Rik)

2.2.21.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.090   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रंजत॒ ऋता॑वाना॒ मन॑सो॒ न प्रयु॑क्तिषु ।

भरं॑ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा॑शाथे ॥

Samhita Devanagari Nonaccented

युवां यज्ञैः प्रथमा गोभिरंजत ऋतावाना मनसो न प्रयुक्तिषु ।

भरंति वां मन्मना संयता गिरोऽदृप्यता मनसा रेवदाशाथे ॥

Samhita transliteration accented

yuvā́m yajñáiḥ prathamā́ góbhirañjata ṛ́tāvānā mánaso ná práyuktiṣu ǀ

bháranti vām mánmanā saṃyátā gíró’dṛpyatā mánasā revádāśāthe ǁ

Samhita transliteration nonaccented

yuvām yajñaiḥ prathamā gobhirañjata ṛtāvānā manaso na prayuktiṣu ǀ

bharanti vām manmanā saṃyatā giro’dṛpyatā manasā revadāśāthe ǁ

Padapatha Devanagari Accented

यु॒वाम् । य॒ज्ञैः । प्र॒थ॒मा । गोभिः॑ । अ॒ञ्ज॒ते॒ । ऋत॑ऽवाना । मन॑सः । न । प्रऽयु॑क्तिषु ।

भर॑न्ति । वा॒म् । मन्म॑ना । स॒म्ऽयता॑ । गिरः॑ । अदृ॑प्यता । मन॑सा । रे॒वत् । आ॒शा॒थे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

युवाम् । यज्ञैः । प्रथमा । गोभिः । अञ्जते । ऋतऽवाना । मनसः । न । प्रऽयुक्तिषु ।

भरन्ति । वाम् । मन्मना । सम्ऽयता । गिरः । अदृप्यता । मनसा । रेवत् । आशाथे इति ॥

Padapatha transliteration accented

yuvā́m ǀ yajñáiḥ ǀ prathamā́ ǀ góbhiḥ ǀ añjate ǀ ṛ́ta-vānā ǀ mánasaḥ ǀ ná ǀ prá-yuktiṣu ǀ

bháranti ǀ vām ǀ mánmanā ǀ sam-yátā ǀ gíraḥ ǀ ádṛpyatā ǀ mánasā ǀ revát ǀ āśāthe íti ǁ

Padapatha transliteration nonaccented

yuvām ǀ yajñaiḥ ǀ prathamā ǀ gobhiḥ ǀ añjate ǀ ṛta-vānā ǀ manasaḥ ǀ na ǀ pra-yuktiṣu ǀ

bharanti ǀ vām ǀ manmanā ǀ sam-yatā ǀ giraḥ ǀ adṛpyatā ǀ manasā ǀ revat ǀ āśāthe iti ǁ

interlinear translation

You {are} [1] the first {whom} [3] {peoples} make shine [5] by offerings [2], by cows (perceptions from Svar) [4], you, in whom is the Truth [6], like [8] in movements [9] of mind [7]. To you [11] {they} bring [10] words [14] by coherent [13] thought [12], not by ignorant [15] mind [16] {you} enjoy [18] opulence [17].

01.151.09   (Mandala. Sukta. Rik)

2.2.21.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.091   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

रे॒वद्वयो॑ दधाथे रे॒वदा॑शाथे॒ नरा॑ मा॒याभि॑रि॒तऊ॑ति॒ माहि॑नं ।

न वां॒ द्यावोऽह॑भि॒र्नोत सिंध॑वो॒ न दे॑व॒त्वं प॒णयो॒ नान॑शुर्म॒घं ॥

Samhita Devanagari Nonaccented

रेवद्वयो दधाथे रेवदाशाथे नरा मायाभिरितऊति माहिनं ।

न वां द्यावोऽहभिर्नोत सिंधवो न देवत्वं पणयो नानशुर्मघं ॥

Samhita transliteration accented

revádváyo dadhāthe revádāśāthe nárā māyā́bhiritáūti mā́hinam ǀ

ná vām dyā́vó’habhirnótá síndhavo ná devatvám paṇáyo nā́naśurmaghám ǁ

Samhita transliteration nonaccented

revadvayo dadhāthe revadāśāthe narā māyābhiritaūti māhinam ǀ

na vām dyāvo’habhirnota sindhavo na devatvam paṇayo nānaśurmagham ǁ

Padapatha Devanagari Accented

रे॒वत् । वयः॑ । द॒धा॒थे॒ इति॑ । रे॒वत् । आ॒शा॒थे॒ इति॑ । नरा॑ । मा॒याभिः॑ । इ॒तऽऊ॑ति । माहि॑नम् ।

न । वा॒म् । द्यावः॑ । अह॑ऽभिः । न । उ॒त । सिन्ध॑वः । न । दे॒व॒ऽत्वम् । प॒णयः॑ । न । आ॒न॒शुः॒ । म॒घम् ॥

Padapatha Devanagari Nonaccented

रेवत् । वयः । दधाथे इति । रेवत् । आशाथे इति । नरा । मायाभिः । इतऽऊति । माहिनम् ।

न । वाम् । द्यावः । अहऽभिः । न । उत । सिन्धवः । न । देवऽत्वम् । पणयः । न । आनशुः । मघम् ॥

Padapatha transliteration accented

revát ǀ váyaḥ ǀ dadhāthe íti ǀ revát ǀ āśāthe íti ǀ nárā ǀ māyā́bhiḥ ǀ itá-ūti ǀ mā́hinam ǀ

ná ǀ vām ǀ dyā́vaḥ ǀ áha-bhiḥ ǀ ná ǀ utá ǀ síndhavaḥ ǀ ná ǀ deva-tvám ǀ paṇáyaḥ ǀ ná ǀ ānaśuḥ ǀ maghám ǁ

Padapatha transliteration nonaccented

revat ǀ vayaḥ ǀ dadhāthe iti ǀ revat ǀ āśāthe iti ǀ narā ǀ māyābhiḥ ǀ ita-ūti ǀ māhinam ǀ

na ǀ vām ǀ dyāvaḥ ǀ aha-bhiḥ ǀ na ǀ uta ǀ sindhavaḥ ǀ na ǀ deva-tvam ǀ paṇayaḥ ǀ na ǀ ānaśuḥ ǀ magham ǁ

interlinear translation

Growth [2] {and} wealth [1] {you} uphold [3], O manly ones [6], by workings of knowledge [7] {you} achieve [5] mighty [9] wealth [4] of the future [8]; Heavens [12] by days [13] did not [20] achieve [21] your [11] divinity [18], nor [14] rivers [16], nor [17] the Panis [19] {your} plenitude [22].

in Russian