SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 159

 

1. Info

To:    divaḥ, pṛthivī
From:   dīrghatamas aucathya
Metres:   jagatī
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.159.01   (Mandala. Sukta. Rik)

2.3.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.013   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा॑ म॒ही स्तु॑षे वि॒दथे॑षु॒ प्रचे॑तसा ।

दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या॑णि प्र॒भूष॑तः ॥

Samhita Devanagari Nonaccented

प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा ।

देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥

Samhita transliteration accented

prá dyā́vā yajñáiḥ pṛthivī́ ṛtāvṛ́dhā mahī́ stuṣe vidátheṣu prácetasā ǀ

devébhiryé deváputre sudáṃsasetthā́ dhiyā́ vā́ryāṇi prabhū́ṣataḥ ǁ

Samhita transliteration nonaccented

pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā ǀ

devebhirye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ ǁ

Padapatha Devanagari Accented

प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । ऋ॒त॒ऽवृधा॑ । म॒ही इति॑ । स्तु॒षे॒ । वि॒दथे॑षु । प्रऽचे॑तसा ।

दे॒वेभिः॑ । ये इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । सु॒ऽदंस॑सा । इ॒त्था । धि॒या । वार्या॑णि । प्र॒ऽभूष॑तः ॥

Padapatha Devanagari Nonaccented

प्र । द्यावा । यज्ञैः । पृथिवी इति । ऋतऽवृधा । मही इति । स्तुषे । विदथेषु । प्रऽचेतसा ।

देवेभिः । ये इति । देवपुत्रे इति देवऽपुत्रे । सुऽदंससा । इत्था । धिया । वार्याणि । प्रऽभूषतः ॥

Padapatha transliteration accented

prá ǀ dyā́vā ǀ yajñáiḥ ǀ pṛthivī́ íti ǀ ṛta-vṛ́dhā ǀ mahī́ íti ǀ stuṣe ǀ vidátheṣu ǀ prá-cetasā ǀ

devébhiḥ ǀ yé íti ǀ deváputre íti devá-putre ǀ su-dáṃsasā ǀ itthā́ ǀ dhiyā́ ǀ vā́ryāṇi ǀ pra-bhū́ṣataḥ ǁ

Padapatha transliteration nonaccented

pra ǀ dyāvā ǀ yajñaiḥ ǀ pṛthivī iti ǀ ṛta-vṛdhā ǀ mahī iti ǀ stuṣe ǀ vidatheṣu ǀ pra-cetasā ǀ

devebhiḥ ǀ ye iti ǀ devaputre iti deva-putre ǀ su-daṃsasā ǀ itthā ǀ dhiyā ǀ vāryāṇi ǀ pra-bhūṣataḥ ǁ

interlinear translation

Heaven [2] {and} Earth [4], the great [6] increasers of the Truth [5], are chanted [1+7] by conscious thinker [9] by offerings [3] in knowledges [8]; which [11], parents of the gods [12], the great workers [13] thus [14] give [17] with the gods [10] by thought [15] desirable boons [16].

01.159.02   (Mandala. Sukta. Rik)

2.3.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.014   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त म॑न्ये पि॒तुर॒द्रुहो॒ मनो॑ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी॑मभिः ।

सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया॑ अ॒मृतं॒ वरी॑मभिः ॥

Samhita Devanagari Nonaccented

उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः ।

सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः ॥

Samhita transliteration accented

utá manye pitúradrúho máno mātúrmáhi svátavastáddhávīmabhiḥ ǀ

surétasā pitárā bhū́ma cakratururú prajā́yā amṛ́tam várīmabhiḥ ǁ

Samhita transliteration nonaccented

uta manye pituradruho mano māturmahi svatavastaddhavīmabhiḥ ǀ

suretasā pitarā bhūma cakratururu prajāyā amṛtam varīmabhiḥ ǁ

Padapatha Devanagari Accented

उ॒त । म॒न्ये॒ । पि॒तुः । अ॒द्रुहः॑ । मनः॑ । मा॒तुः । महि॑ । स्वऽत॑वः । तत् । हवी॑मऽभिः ।

सु॒ऽरेत॑सा । पि॒तरा॑ । भूम॑ । च॒क्र॒तुः॒ । उ॒रु । प्र॒ऽजायाः॑ । अ॒मृत॑म् । वरी॑मऽभिः ॥

Padapatha Devanagari Nonaccented

उत । मन्ये । पितुः । अद्रुहः । मनः । मातुः । महि । स्वऽतवः । तत् । हवीमऽभिः ।

सुऽरेतसा । पितरा । भूम । चक्रतुः । उरु । प्रऽजायाः । अमृतम् । वरीमऽभिः ॥

Padapatha transliteration accented

utá ǀ manye ǀ pitúḥ ǀ adrúhaḥ ǀ mánaḥ ǀ mātúḥ ǀ máhi ǀ svá-tavaḥ ǀ tát ǀ hávīma-bhiḥ ǀ

su-rétasā ǀ pitárā ǀ bhū́ma ǀ cakratuḥ ǀ urú ǀ pra-jā́yāḥ ǀ amṛ́tam ǀ várīma-bhiḥ ǁ

Padapatha transliteration nonaccented

uta ǀ manye ǀ pituḥ ǀ adruhaḥ ǀ manaḥ ǀ mātuḥ ǀ mahi ǀ sva-tavaḥ ǀ tat ǀ havīma-bhiḥ ǀ

su-retasā ǀ pitarā ǀ bhūma ǀ cakratuḥ ǀ uru ǀ pra-jāyāḥ ǀ amṛtam ǀ varīma-bhiḥ ǁ

interlinear translation

And [1] { I } meditate [2] on that [9] great [7] self-forceful [8] mind [5] of unhurting [4] Father [3] {and} Mother [6] with invocations {of the gods} [10]; {two} Parents [12], full of the semen [11], have made [14] wide [15] immortal [17] world [13] of offspring [16] by widths [18].

01.159.03   (Mandala. Sukta. Rik)

2.3.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.015   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ते सू॒नवः॒ स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये ।

स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥

Samhita Devanagari Nonaccented

ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये ।

स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥

Samhita transliteration accented

té sūnávaḥ svápasaḥ sudáṃsaso mahī́ jajñurmātárā pūrvácittaye ǀ

sthātúśca satyám jágataśca dhármaṇi putrásya pāthaḥ padámádvayāvinaḥ ǁ

Samhita transliteration nonaccented

te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñurmātarā pūrvacittaye ǀ

sthātuśca satyam jagataśca dharmaṇi putrasya pāthaḥ padamadvayāvinaḥ ǁ

Padapatha Devanagari Accented

ते । सू॒नवः॑ । सु॒ऽअप॑सः । सु॒ऽदंस॑सः । म॒ही इति॑ । ज॒ज्ञुः॒ । मा॒तरा॑ । पू॒र्वऽचि॑त्तये ।

स्था॒तुः । च॒ । स॒त्यम् । जग॑तः । च॒ । धर्म॑णि । पु॒त्रस्य॑ । पा॒थः॒ । प॒दम् । अद्व॑याविनः ॥

Padapatha Devanagari Nonaccented

ते । सूनवः । सुऽअपसः । सुऽदंससः । मही इति । जज्ञुः । मातरा । पूर्वऽचित्तये ।

स्थातुः । च । सत्यम् । जगतः । च । धर्मणि । पुत्रस्य । पाथः । पदम् । अद्वयाविनः ॥

Padapatha transliteration accented

té ǀ sūnávaḥ ǀ su-ápasaḥ ǀ su-dáṃsasaḥ ǀ mahī́ íti ǀ jajñuḥ ǀ mātárā ǀ pūrvá-cittaye ǀ

sthātúḥ ǀ ca ǀ satyám ǀ jágataḥ ǀ ca ǀ dhármaṇi ǀ putrásya ǀ pāthaḥ ǀ padám ǀ ádvayāvinaḥ ǁ

Padapatha transliteration nonaccented

te ǀ sūnavaḥ ǀ su-apasaḥ ǀ su-daṃsasaḥ ǀ mahī iti ǀ jajñuḥ ǀ mātarā ǀ pūrva-cittaye ǀ

sthātuḥ ǀ ca ǀ satyam ǀ jagataḥ ǀ ca ǀ dharmaṇi ǀ putrasya ǀ pāthaḥ ǀ padam ǀ advayāvinaḥ ǁ

interlinear translation

Those [1] sons [2] perfect in their works [3], good workers [4] have knew [6] {two} great [5] Parents (Earth and Heaven) [7] for the primary knowledge [8], the Truth [11] of stable [9] and [13] of moving [12] in law of their action [14], {you two} protect [16] plane [17] of the Son [15] from duality [18].

01.159.04   (Mandala. Sukta. Rik)

2.3.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.016   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ते मा॒यिनो॑ ममिरे सु॒प्रचे॑तसो जा॒मी सयो॑नी मिथु॒ना समो॑कसा ।

नव्यं॑नव्यं॒ तंतु॒मा त॑न्वते दि॒वि स॑मु॒द्रे अं॒तः क॒वयः॑ सुदी॒तयः॑ ॥

Samhita Devanagari Nonaccented

ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।

नव्यंनव्यं तंतुमा तन्वते दिवि समुद्रे अंतः कवयः सुदीतयः ॥

Samhita transliteration accented

té māyíno mamire suprácetaso jāmī́ sáyonī mithunā́ sámokasā ǀ

návyaṃnavyam tántumā́ tanvate diví samudré antáḥ kaváyaḥ sudītáyaḥ ǁ

Samhita transliteration nonaccented

te māyino mamire supracetaso jāmī sayonī mithunā samokasā ǀ

navyaṃnavyam tantumā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ ǁ

Padapatha Devanagari Accented

ते । मा॒यिनः॑ । म॒मि॒रे॒ । सु॒ऽप्रचे॑तसः । जा॒मी इति॑ । सयो॑नी॒ इति॒ सऽयो॑नी । मि॒थु॒ना । सम्ऽओ॑कसा ।

नव्य॑म्ऽनव्यम् । तन्तु॑म् । आ । त॒न्व॒ते॒ । दि॒वि । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । सु॒ऽदी॒तयः॑ ॥

Padapatha Devanagari Nonaccented

ते । मायिनः । ममिरे । सुऽप्रचेतसः । जामी इति । सयोनी इति सऽयोनी । मिथुना । सम्ऽओकसा ।

नव्यम्ऽनव्यम् । तन्तुम् । आ । तन्वते । दिवि । समुद्रे । अन्तरिति । कवयः । सुऽदीतयः ॥

Padapatha transliteration accented

té ǀ māyínaḥ ǀ mamire ǀ su-prácetasaḥ ǀ jāmī́ íti ǀ sáyonī íti sá-yonī ǀ mithunā́ ǀ sám-okasā ǀ

návyam-navyam ǀ tántum ǀ ā́ ǀ tanvate ǀ diví ǀ samudré ǀ antáríti ǀ kaváyaḥ ǀ su-dītáyaḥ ǁ

Padapatha transliteration nonaccented

te ǀ māyinaḥ ǀ mamire ǀ su-pracetasaḥ ǀ jāmī iti ǀ sayonī iti sa-yonī ǀ mithunā ǀ sam-okasā ǀ

navyam-navyam ǀ tantum ǀ ā ǀ tanvate ǀ divi ǀ samudre ǀ antariti ǀ kavayaḥ ǀ su-dītayaḥ ǁ

interlinear translation

Those [1] good thinkers [4] full of maya (creative knowledge) [2], have measured out [3] {this} pair [7] of {close} comrades [5] having one womb [6], living together [8]; well illumined [17] seers [16] spread out [11+12] new and new [9] thread [10] in Heaven [13], in the Ocean [14], {and} in-between [15].

01.159.05   (Mandala. Sukta. Rik)

2.3.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.017   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे ।

अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मंतं शत॒ग्विनं॑ ॥

Samhita Devanagari Nonaccented

तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे ।

अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमंतं शतग्विनं ॥

Samhita transliteration accented

tádrā́dho adyá savitúrváreṇyam vayám devásya prasavé manāmahe ǀ

asmábhyam dyāvāpṛthivī sucetúnā rayím dhattam vásumantam śatagvínam ǁ

Samhita transliteration nonaccented

tadrādho adya saviturvareṇyam vayam devasya prasave manāmahe ǀ

asmabhyam dyāvāpṛthivī sucetunā rayim dhattam vasumantam śatagvinam ǁ

Padapatha Devanagari Accented

तत् । राधः॑ । अ॒द्य । स॒वि॒तुः । वरे॑ण्यम् । व॒यम् । दे॒वस्य॑ । प्र॒ऽस॒वे । म॒ना॒म॒हे॒ ।

अ॒स्मभ्य॑म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽचे॒तुना॑ । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । श॒त॒ऽग्विन॑म् ॥

Padapatha Devanagari Nonaccented

तत् । राधः । अद्य । सवितुः । वरेण्यम् । वयम् । देवस्य । प्रऽसवे । मनामहे ।

अस्मभ्यम् । द्यावापृथिवी इति । सुऽचेतुना । रयिम् । धत्तम् । वसुऽमन्तम् । शतऽग्विनम् ॥

Padapatha transliteration accented

tát ǀ rā́dhaḥ ǀ adyá ǀ savitúḥ ǀ váreṇyam ǀ vayám ǀ devásya ǀ pra-savé ǀ manāmahe ǀ

asmábhyam ǀ dyāvāpṛthivī íti ǀ su-cetúnā ǀ rayím ǀ dhattam ǀ vásu-mantam ǀ śata-gvínam ǁ

Padapatha transliteration nonaccented

tat ǀ rādhaḥ ǀ adya ǀ savituḥ ǀ vareṇyam ǀ vayam ǀ devasya ǀ pra-save ǀ manāmahe ǀ

asmabhyam ǀ dyāvāpṛthivī iti ǀ su-cetunā ǀ rayim ǀ dhattam ǀ vasu-mantam ǀ śata-gvinam ǁ

interlinear translation

Now [3] we [6] hold in mind [9] that [1] desirable [5] begotten [8] wealth [2] of god [7] Savitri [4]; Heaven-Earth [11], do establish [14] for us [10] by perfect consciousness [12] wealth [13] full of plenitude [15] of hundred cows (of perceptions from Svar) [16].

in Russian